________________
वसहि
(१०४३) अभिधानराजेन्द्रः।
वसंहि कर्तव्या । तत्र असहिष्णुसाधोश्चतुषकमजना भवति, चतु- दातुं वा गणधरो ब्रजेत् । तत्र पतितविस्मृतादेरुपकरणस्य भनीत्यर्थः । सा चेयम्-साध्वी सहिष्णुः साधुरपि सहिष्णुः, | यस्याः सत्कं तस्या एव यद्विभज्य समर्पणं तद्भाजनमुसाध्वी सहिष्णुः साघुरसहिष्णुः, साध्वी असहिष्णुः साधुः च्यते, यत्पुनरपूर्व उपधिरुत्पाद्य तासां दीयते तहानम्। प्रवसहिष्णुः । साध्वी साधुश्च द्वावप्यसहिष्णू । एष द्वारगाथा-| तिन्या अभावे शेषसंयतीनां विभज्य समर्पण विभजनम् , संक्षेपार्थः।
यत्तु प्रवर्तिन्या हस्ते समय॑ते तदानम् । अथ विस्तरार्थमभिधित्सुः प्रथमद्वारमङ्गीकृत्याऽऽह
अथ संघप्राघूर्णद्वारमाहउवस्सए य संथारे, उवहीसंघपाहुणे ।
पोहाणाभिमुहीणं, थिरकरणं काउ अजियाणं तु । सेहट्ठवणुद्देसे, अणुन्ना भंडणा गणे ॥ ४४ ॥ गच्छेजा पाहुणो, संघकुलथेरगणथेरो ॥४८॥ भणप्पज्झ अगणिआऊ, वीआरे पुत्तसंगमे ।
अवधावनाभिमुखानां परीषहपराजितानामाथिकाणां स्थिसंलेहणवोसिरणे, वोसढे निट्ठिए तिऽहं ॥ ४५ ॥
रीकरणं कर्तुं प्राघूर्णको गच्छेत् । कः पुनः प्राघूर्णक इत्याउपाश्रयस्य संस्तारकस्योपधेर्वा प्रदानार्थ संग्रतीप्रतिश्रयं ग
ह-संघस्थविरः कुलस्थविरो वा उपलक्षणमिदम् तेमान्यो
ऽपि यः स्थिरीकरणलब्धिसम्पन्नः स गच्छति । च्छेत्, काश्चिद्वा संयत्यः परीषहपराजितास्तासामवधारणा
अथ शैक्षद्वारमाहभवति-विमुखा वर्तन्ते, तासां स्थिरीकरणाथै संघः प्राघूर्णो गच्छेत् , इह कुलस्थविरा गणस्थविरः संघस्थविरो वा संघस्य
अन्नत्थ अप्पसत्था, होज पसत्था य अजिगोवसए । गौरवाईतया प्रापूर्ण उच्यते । शैक्षस्य वा उपस्थापना कुला.
एएण कारणेणं, गच्छेज्ज उवट्ठवेउं जे ॥ ४६॥ नां वा स्थापनां कुर्तुं तत्र व्रजेत् । वसतावस्वाध्यायिके श्रुत
अन्यत्र विधीयमाना उपस्थापना क्षारागारे कचवराद्यस्योद्देशमनुवां वा कर्तुं तत्र गच्छेत् । भएडन-कलहः तद्वा प्रशस्तद्रव्ययुक्तत्वादप्रशस्ता भवेत् । आर्थिकोपाश्रये प्रशतासां परस्परं समुत्पन्नम् , तदुपशमनार्थ गन्तव्यम् । 'गणे' स्ता एतेन कारणेन शैक्षमुपस्थापयितुं 'जे' इति पादपूत्ति प्रवर्तिन्यां कालगतायां गणार्पणार्थ गच्छेत् । 'अण
रणे, आर्यिकावसति गच्छेत् । प' ति देशीपदमनात्मवशवाचकः ततश्चात्मवशाया य
स्थापनाद्वारमाहक्षाविष्टादिरूपाया आर्यिकाया मन्त्रतन्त्रादिप्रयोगणात्मवश
ठवणकुलाइ ठवेउं, तासि ठवियाणि वा णिवेदेउं । तां कर्तुं गच्छेत् । अग्निना वा संयतीवसतिर्दग्धा , अप्का- परिहरिउं ठवियाणि य, ठवणादियणं व वोत्तुं ज॥५०॥ यरेण वा प्लाविता, विचारभूमौ वा गच्छन्तीनां तासां दानश्रद्धादीनि स्थापनाकुलानि तासां समक्ष स्थापयिसोपसर्गे, 'पुत्ते'त्ति उपलक्षणत्वात् पुत्रं पिता भ्राता वा तुम् , यद्वा-तानि स्ववसतौ स्थापितानि परं तासां निवेतासां कालगतो भवेत् 'संगमे' ति पुत्रधात्रादिरेव ता- दयितुममुकममुकं च कुलं स्थापितमित्येवं ज्ञापयितुम् :सां संझातकश्चिरादागतो भवेत् , तस्य यः संगमो-मीलक- दानी वा तानि कुलानि स्थापितानि ततः परिहर्तुं न निस्तदर्थम्, तथा संलेखनं भक्तप्रत्याख्यानाय परिकर्मणं काचि- | वेष्टब्यानीत्येवं निवारयितुम् , येषु जन्मसूतकमृतसूतकादियुदार्यिका करोति, व्युत्सर्जनं वा-भक्तप्रत्याख्यानम् कर्तुकामा केषु कुलेषु पूर्वमित्वरस्थापना कृता तेषु विवक्षितावधिकाचिद् व्युत्सृजते व्युत्सृष्टं वा कयाचिद्भक्तं प्रत्याख्यातम्-अ. परिपूर्त्यनन्तरं भूयोऽप्यादान-ग्रहणं कुरुत इत्याशावचन बनशनं प्रतिपत्रमित्यर्थः, पतेषु कारणेषु गच्छेत् । अथ का- क्तुं गन्तव्यम् । चित् निष्ठिता कालगता, ततः शेषसंयतीनां शोकापनयना
अथोद्देशानुसाद्वारमाहथे व्यह-त्रीन् दिवसान् यावदुपर्यपि सरिणा गन्तव्य-| बसहीएऽसज्झाए, गोरवभयसद्धमंगले चेव । मिति श्लोकद्वयसंक्षेपार्थः ।
उद्देसादी काउं, वाएउ वा वि गच्छेज्जा ॥५१॥ अथैतदेव प्रतिपदं बिभावयिषुराह
घसतावस्वाध्यायिके जाते संयतीवसतिमुद्देशमनुशा वाकअजाणं पडिकुटुं, वसहीसंथारगाण गहणं तु। तुं गच्छेत् ,अथवा-यद्याचार्यः स्वयं तासामुद्देशादिकं करोति ओभासिउ दाउं वा, बच्चेजा गणहरो तेणं ॥ ४६ ॥
ततस्ता आचार्यविषयं यद्गौरवं यच्च तदीयं भयं ताभ्यां आर्याणां स्वयं वसतेः संस्तारकाणां च प्रहणं भगवता
शीघ्रं तदाश्रुतस्कन्धादिकमधीयते, प्राचार्येण वा स्वयमप्रतिकुएं-प्रतिषिद्धम् , अतो वसतिमवभाषितुं गणधरो ग
द्दिष्टे तासां महती श्रद्धोपजायते प्रशस्तद्रव्यादिगुणयुक्तछति, संस्तारकांश्च तासां प्रायोग्यमुत्पाच तान् प्रदातुं |
त्वाच तत्रोद्देशादौ विधीयमाने मङ्गलं भवेत् । पतैः कारणगणधरस्तत्र व्रजेत् ।
रुद्देशादिकं कर्तुं तत्र गच्छेत् । प्रतिवाचिन्यां वा कालगता
यामन्या काचित्तासां वाचनादात्री न विद्यते ततो गणधरो अथोपधिद्वारमाह
वाचयितुं गच्छेत् । पडियं पम्हुटुं वा, पलावियं प्रवाहियं च उग्गमियं ।
भण्डनद्वारमाहउवहिं भाएतुं जे, दाएजं वा विवच्चेजा ॥४७॥
उप्पने अहिगरणे, ठिउं सवेउं तहिं पसत्थं तु ।। भिक्षादी पर्यटन्तीनां तासामुपधिः पतितः स्वाध्यायभूमौवा अच्छति खउरियाउं, संजम सारं ठवेउंजे ॥ ५२ ।। गताना 'पम्हुटुं' ति विस्मृतः । उदकेन वा प्लावितः, अधिकरणे उत्पन्ने सति ताः संयमस्य सारं सर्वस्वभूतस्तेनर्याऽपहतः। सच भूयोऽपि साधुभिर्लब्धः, अपूर्वो या उ-| मुपशमं पार्वे स्थापयित्वा 'जे' ति प्राग्वत्। 'खउरियाउत्ति पधिस्तैरुद्रमित उत्पादितः। अतस्तमुपधि भाजयितुं वा । कलुषितचेतसः परस्परमालपन्त्यस्तिष्ठन्ति, ततस्ता हापश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org