________________
वसहि
गाहा
(१०३७) बसहि
अभिधानराजेन्द्रः। असणादी वाऽऽहारे, उच्चारादीणि वोसिरेजा वा ।
अथ भाष्यकारो विस्तरार्थ विभणिषुराहसो प्राणाप्रणवत्थं, मिच्छत्तविराधणं पावे ॥२॥
सागारियं अनीसा, निग्गंथीणं न कप्पए वासो । प्राणादिणो दोसा तस्मिन् गृहे यस्मिन् राजा स्थितः
चउगुरु आयरिमादी, दोसा ते चव तरुणादी ॥३०॥ मागण्हा इति पासीत्ततो राया उच्चरियानो रक्सिजंति तस्थ गहणादयो दोसा । अह उच्चारपासवणे परिटुवेति ताहे
सागारिकः-शय्यातरस्तस्य निश्रां कृत्वा, किमुक्तं भवतिसमेत छनो विज्जति।
शय्यातरस्य या निश्रा-मया युष्माकं चिन्ता करलीया गाहा
भवतीति कुतोऽपि न भेत्तव्यमित्यभ्युपगमस्तामन्तरेख निर्मपम्हुट्ठ अवहितो वा, संका अभिचारुगंध किं कुणति । न्थीनां न कल्पते वासः। अत एवैतत्सूत्रम् । प्राचार्यों यदि
प्रवर्तिन्या न कथयति ततश्चत्वारो गुरुकाः, सान प्रतिइति अभिनववुच्छम्मि,चिरवुच्छ विपत्तत्राणादी।६३।
शृणाति तदा चत्वारो गुरुकाः, प्राचार्यमुखाद्वा भाकये सा तत्थ किंचि पम्हटुं । पम्हुटुं णाम-पडियं वीसरियं वा किंचि
संयतीनां न कथयति तदा चतुर्गुरुकाः । यति तान प्रतिहोज । अलण वि अवहरिते संकिजति । पम्हुट्ठस्स हरण
शृण्वन्ति तदा तासां लघुको मासः । तत्र वा परिगृहीते बुद्धिए इंदियट्ठिया उच्चाटणवसीकरणाणि एस पत्थ ठितो
उपाश्रये वसन्तीनां ते एव तरुणादयः-'तरुणा बेसिस्थि अभिचारु करेति । अहिणवपच्छे एते दोसा, चिरपवुच्छे
विवाह' इत्यादयो दोषाः । अपत्तियं गहणादिया दोसु वि ।
सागारियं अनिस्सा, भिक्खुणमादीण संवसंतीणं । प्रहवा सचित्तकम्मे, दहणो कारिते तु ते दिवे। गुरुगादोहि विसिट्ठा, चउगुरुगा चेव छेदंता ।। ३०१॥ प्रत्थाणी वासहरे, णु वणो संवाहितो बधई ॥३४॥ सागारिकस्यानिश्रया भिक्षुण्यादीनां संवसन्तीनां द्वाभ्यां तासु सचित्तकम्मासु वसहीसु प्रणारिसो भावो समुप्प- तपःकालाभ्यां विशिष्टाश्चतुर्गुरुकाः, तत्र भिक्षुण्यास्तपज्जति, पत्थ प्रस्थाणि मंडा वा एत्थ सेवासंघरं पत्थ णि- सा कालेन च लघुकाः, अभिषेकायाः कालेन गुरुकाः, गक्सो एत्थ संवाधितो एवमादिट्ठाणा दिटुं।
सावच्छेदिन्याः तपसा गुरुकाः, प्रवर्तिन्यास्तपसा कालेन गाहा
च गुरुकाः । अथवा-चतुर्गुकादीनि छेदान्तानि प्रायश्चिता. सुत्ताऽभुताण तहिं, हवंति मोहुम्भवेण दोसानो। नि । तद्यथा-भिक्षुण्याश्चतुर्गुकम् , अभिषेकायाः पद् पडिगमणादी जम्हा, एए उय विवजेजा ॥६॥ गुरुकम् , गणावच्छेदिन्याः पद्गुरुकम् , प्रवर्तिन्याश्छेद इति, भुत्तभोगीणं तं सुमरि मोहुम्भवो भवे । इतरेसिं काउं| प्रासादयश्च दोषाः। गण कारणेण।
अपि चगाहा
कंपइवातेण लया,अणिस्सिया णिस्सिया तुमक्खोमा। वितियपदमणप्पज्झे,उस्सप्पाइं न संभमा एसा ।
इय समणी अक्खोमा,सॉगारिनिस्सेयरा भइया ॥३०२॥ जयणा अणुसवेत्ता, करेज विहारमादीणि ॥६६॥
लता-बल्ली अनिधिता-वृक्षाद्यालम्बनरहिता पातेन प्रेर्यअणवजो सव्वाणि वि करेज । उस्सनं णाम तत्थ कोति
माणा सती कम्पते, निश्रिता तु-सालम्बना अक्षोभ्या-थाचारं वदति : प्रभूतमित्यर्थः । अाइयं स च लोगो प्रायरति
तेन चालयितुमशक्या । 'इय' एवं श्रमणी सागारिकअन्नवसहीए अभावे अग्गिमादिसंभमे वा घोहिगमाविभए
निश्रिता सती अक्षोभ्या, इतरा अनिश्रिता भक्का-विकषा जयणाप तप्पडियरगे अणुमवेत्ता विहारमादीणि करेति । नि०० उ०।
ल्पिता । यदि सा स्वयं धृतिबलयुक्ता तदा तरुणादीनामक्षो(२६)निर्ग्रन्थीभिः अभिश्रया सागारिकोपाश्रये न घस्तव्यम्
भ्या, धृतिदुर्बला तु क्षोभनीयेति भावः। नो कप्पइ निग्गन्थीणं सागारियमनिस्साए पत्थए ।२२।
आह-श्रमणी न खल्वाचार्यप्रवर्तिनीनिश्राविरहिता कदा
पि भवति अतः किमर्थं तस्याः सागारिकनिधयेत्युच्यते। अस्य सूत्रस्य संवन्धमाहएरिसदोसविमुक्क-म्मि आलए संजईण नीसाए।
दोहि विपक्खेहि सुसं-वुयाण तहवि गिहिनीसमिच्छति। कप्पइ जईण भइतो, वासो अह सुत्तसंबंधो ॥२६॥
बहुसंगहिया अजा, होति थिरा इंदलट्ठीव ॥ ३.३॥ इरशैरनन्तरोनर्दोषैर्विप्रमुक्तो य ालयः-उपाश्रयस्त
द्वाभ्यामप्याचार्यप्रवर्तिनीलक्षणाभ्यां यद्यप्यायः सुसंस्मिन् संयतीनां सागारिकनिश्रया परिगृहीतानां वासः
वृतास्तथापि सांग्रहिणः सागारिकस्य निवामिच्छन्ति मनकल्पते । यतीनां तु भक्तो-विकल्पितो; निश्रया वा
वन्तः। कुत इत्याह-बहुसंगृहीता-बहुभिराचार्यादिमिमिती
परिगृहीता आर्या स्थिरा भवन्ति, इन्द्रयशिरिष। बचा अनिश्रया वा तेषां वासः कल्पत इत्यर्थः । ए
ल्विन्द्रयष्टिर्बड्डीभिः इन्द्रकुमारिकाभिशा सती विमतेन द्वितीयसूत्रस्यापि वक्ष्यमाणस्य संबन्धः प्रतिपा
म्पा भवति एवमियमपि। दितः । अथैष सूत्रसंबन्ध इत्यनेन संबन्धेनायातस्यास्य(२२) व्याल्या-नो कल्पते निग्रन्थीनां सागारिकानिश्रया-शय्यातरेण अपरिगृहीतानां वस्तुम् , कल्पते निर्ग्रन्थीनां सागा-1
पत्थेतो वि य संकर, पत्थिजंतो वि संकती बलियो। रिकनिश्रया परिगृहीतानां वस्तुम् । एष सूत्रसंक्षेपार्थः। सेवा बहू य सोभइ, बलवइगुत्ता तहजाद ॥३.४॥
२६०
भक्तो-विकल्पिवाग्रहीतानां वास
तेजश्रया वा ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org