________________
(१०३८) अभिधान राजेन्द्रः ।
बसहि
प्रार्थयनप्यार्या तरुणादिजनः शङ्कते - बिभेतीत्यर्थः, तथा प्रार्थ्यमानोऽपि संयतीजनो बलिनः -- समर्थस्य शय्यातरस्य शङ्कते । श्रपि च-यथा सेनाबलिना — सेनानायकेन यथा या बधूर्वलवता श्वशुरपक्षेण गुप्ता रक्षिता शोभते तथा आर्याऽपि बलवता शय्यातरेण परिगृहीता सती विराजते । अमुमेवार्थे व्यतिरेकभङ्गया द्रढयतिसुपाऍ सुसंधाया, दुब्बलगोवा य कस्स न वि तक्का | इय दुब्बलनिस्सा नि-स्सियाउ अजा वितकाओ । ३०६ | शून्या - रक्षपालविरहिता दुर्बलगोपा वा-असमर्थरक्षपालपरिगृहीताः पशुसङ्गाता-गवादिपशुवर्गाः कस्य ते वित
-अभिलषणीया न भवन्ति, इत्यमुना प्रकारेण दुर्बलशय्यातरनिश्रिता सर्वथैव अनिश्रिता वा श्रार्याः सर्वस्यापि वितय:- प्रार्थनीया भवन्ति ।
अइया कुलपुत्तगभो-इयाउ पक्कन्नमेव सुनम्मि । इच्छमणिच्छे तरुणा, तेखा उवहिं व ताओ वा ॥३०॥ अजिका-छगलिका, कुलपुत्रकाणां च भोजिका महिला पक्कान्नं- मोदकशैवर्त्यादि यथैतानि शून्ये वर्त्तमानानि सर्वस्यापि स्पृहणीयानि भवन्ति, एवं श्रमण्योऽपि । तथा तरुणान् प्रार्थयमानान् यदि इच्छन्ति ततो ब्रह्मव्रतभङ्गः । अथ नेच्छन्ति ततस्ते बलादपि तासां ग्रहणं कुर्युः । स्तेना उपधि वा ता वा संयतीरपहरेयुः ।
उच्छुयघत गुलगोरस - एलालुगमाउलिङ्गफलमादी । पुप्फविही गंधविही, आभरणविही य वत्थविही ॥ ३०८ ॥ इनुघृतगोरसाः प्रतीताः एलालुकानि चिर्भटिकानि मातुलिङ्गफलानि - बीजपूराणि श्रादिशब्दादानादिपरिग्रहः । तथा पुष्पविधिश्चम्पकादिकापुष्पजातिः गन्धाः - कोष्ठपुटपाकादयस्तेषां विधिः-प्रकारो गन्धविधिः, एवमाभरणविधिर्वस्त्रविघिच । एते इक्षुप्रभृतयः, शून्या दुर्बलपरिगृहीता वा 'यथा सर्वस्यापि स्पृहणीयास्तथा संयत्योऽप्यनिश्रिता दुर्बलसागारिकनिश्रिता या तरुणादीनां स्पृहणीयाः । अतोऽनि भया दुर्बलनिश्रया वा न स्थातव्यम् । भवेत् । कारणं येनानिश्रयाऽपि तिष्ठेयुः ।
कथमिति चेदुच्यतेश्रद्धा निग्गयादी, तिक्खुत्तो मग्गिऊण असईए । संघर बसभा वा, ताओ य अपच्छिमा पिंडी ॥ ३०६ ॥ अध्वनो निर्गता आदिशब्दादमूनि वहमानका अध्यशीर्षे प्राता था त्रिकृत्वः परिगृहीता वसतिर्मार्गयितव्या । यदि न प्राप्यते ततः सागारिकस्याऽनिश्रयाऽपि तिष्ठेयुः । तंत्र संस्तर-कपार्ट तदम्यतो मार्गयित्वा दातव्यम् । अथ कपाटं न प्राप्तं ततो वृषभा गृही (पिएडी) भूय यः कश्चित्तरुलादिः संवतीरुपद्रवति तं प्रहरणादिभिर्निवारयन्ति । अथ वृपमा न सन्ति ततस्ता एव संयत्यो दण्डकव्यग्रहस्ताः freडीभूय विहन्ति । वस्तत्रोपद्रवं विकीर्षति तं दण्डकमु हिश्य निवारयन्ति, पोलं च महता शब्देन कुर्वन्ति । एषा पश्चिमायतनेति ।
अथ
भोइयमहतरगाई, समागयं वा भवंति गामंतु ।
Jain Education International
For Private
सहि
निवगुत्ताणं वसही, दिअउ दोसा उ मे उबरिं ॥ ३१०॥ तत्र ग्रामादौ यो भोगिको महत्तरो वा श्रादिशब्दादन्यो वा प्रमाणभूतस्तम्, अथवा - ग्राममेकत्र सभादौ समागतं मिलितं दृष्ट्वा साधवो भणन्ति-नृपो - राजा तेन गुप्तारक्षिताः सन्तो वयं तं व्रताचारं परिपालयामः श्रतो नृपगुप्तानामस्माकं कथमप्येतद्दीयताम्, अन्यथा ये शून्ये प्रतिश्रये तिष्ठन्तीनां तरुण स्तेनाद्युपद्रवदोषा भवेयुः ते सर्वेऽपि युष्माकमुपरि भविष्यन्ति, एवमुक्ते ते भोगिकादयः संयतीप्रायोग्यां परिगृहीतां वसतिं दापयन्ति स्वयं वा प्रयच्छन्ति ।
अथ ये वृषभा बहिः प्रहरणादिव्यग्रहस्तास्तिष्ठन्ति
ते ईदृशाः कर्त्तव्या इति दर्शयतिकयकरणा थिरसत्ता, गीया संबंधियो थिरसरीरा । जियनिहिंदियदक्खा, तन्भूमा परिणयवया य ॥ ३११॥ कृतकरणा- धनुर्वेदकृताभ्यासाः स्थिरसस्त्वा - निश्चलमानसावष्टम्भाः गीताः - सूत्रार्थे विहितसंबन्धिनस्तासामेवसंयतीनां नालबद्धाः; भ्रात्रादिसंबन्धयुक्ता इत्यर्थः, स्थिरशरीरा:- शारीरबलोपेता जिता-वशीकृता निद्रा इन्द्रियाणि यैस्ते जितनिद्वेन्द्रियाः दक्षाः - कुशलाः तद्भीमाः तस्यामेव भूमौ भवास्तद्भूमिवास्तव्यलोकपरिचिता इत्यर्थः, परिणतवयसश्च - अतिक्रान्तयौवना मध्यमवयः प्राप्ताः एवंविधा वृषभास्तत्र स्थापयितव्या इति । बृ० १ उ० ३ प्रक० । कारणे अकारणे वा निर्ग्रन्थैर्निर्ग्रन्थीनां वसती न वस्तव्यम् -
नो कप्पs निग्गन्थाणं, निग्गन्धीणं उवस्सए आसइत्तए वा चिट्ठित्तए वा निसीहत्तए वा तुट्टित्तए वा पयलाइत्तए वा निदाइत्तए वा असणं वा पाणं वा खाइमं वा साइमं वा आहारं आहारितए उच्चारं वा पासवलं वा खलं वा सिंघाणं वा परिट्ठवित्तए सज्झायं वा करितए झाणं वा झाइत्तर काउस्सग्गं वा ठाणं वा ठात्तए ॥ १ ॥
अथास्य सूत्रद्वयोक्तानि निर्ब्रन्थीप्रायोग्याणि वस्त्राणि गृहीrer गणधरो निर्प्रन्थीवर्त्तापकः प्रवर्त्तिन्यास्तानि वस्त्राणि स्वयमेव ' पणामेडं ति श्रयितुं वतिनीनां वसतिं व्रजति । अतस्तद्विषयो विधिरनेन सूत्रेण प्रतिपाद्यते । प्रकारान्तरेण संबन्धमाह
वत्थाणि एवमादी - णि गणधरो गिरिहतुं सयं चैव । वच्चति वतिणीवसहिं, पवत्तिणीए पणावेतुं ॥ १ ॥ बीएहिं संसत्तो बितियस्सादिम्मि इह तु इत्थीहिं । चितिए उवस्सगा वा, पगता इह इंपि सो चैव ॥ २ ॥ द्वितीयोदेशकस्यादिसूत्रे बीजैः संसक्त उपाश्रयो भणितः । इह तु तृतीयोदेशकस्यादिसूत्रे स्त्रीभिः संसक्त उच्यते । यथा द्वितीये उद्देशके बहुषु सूत्रेषूपाभया प्रकृताः येषु साधूनां वस्तुं न कल्पते अत इहाप्यादिसूत्रे स एवोपाश्रयः । अत्रोच्यते
तत्थ अकारणगमणं, पहुच्च सुतं इमं समुदियं तु । कोण वा गते तु - उवट्टणादीणि वारेति ॥ ३ ॥
Personal Use Only
www.jainelibrary.org