________________
(१०३६) वसहि अभिधानराजेन्द्रः।
वसहि अस्य सूत्रस्य संबन्धमाह
गुरुकः तपोलघुकः,क्षिभो भ्यामपि लघुकः। निर्ग्रन्थीनामपि पढमचउत्थवयाणं, अतिचारो होज दगसमीवम्मि। ।
निर्दोषे चित्रकर्मणि तिष्ठन्तीनां प्रवर्तिनीगणावच्छेदिन्यइह वि य हुज चउत्थे,सचित्तकम्मे स संबंधो।। २६२ ॥
भिषेकाभिक्षुणीनामेवं तपःकालविशेषितो गुरुको मासः । प्रथमचतुर्थव्रतयोरप्कायपानस्त्रीपशुसंसर्गादिभिरतिचारो
निर्ग्रन्थाः सदोषे चित्रकर्मणि यदि तिष्ठन्ति तदा गुरुको दकसमीपे तिष्ठतां भवेदिति कृत्वा तत्र न तिष्ठतीत्यु
मासः पादौ क्रियते, षड् लघुकश्च पर्यन्ते। तद्यथा-भिक्षोर्माकम् । इहापि च सचित्रकर्मणि प्रतिश्रये तिष्ठतां चतुर्थव
सगुरुकम् ,वृषभस्य चतुर्लघुकम् , उपाध्यायस्य चतुर्गुरुकम्, तस्यातिचारो भवेदिति कृत्वा तत्र न तिष्ठतीत्यनेन प्रतिपा
श्राचार्यस्य षड् लघुकम् । निर्ग्रन्थीनां तु सदोषे चित्रकर्मणि यते पष संबन्धः ।
तिष्ठन्तीनां चतुर्लघुकमादी कृत्वा षड्गुरुकान्तं प्रायश्चित्तम् । प्रकारान्तरेण तमेवाह
तद्यथा-भिक्षुण्याश्चतुर्लघुकम् ,अभिषेकायाश्चतुर्गुरुकम् ,गणा नो कप्पइ जागरिया, चिडणमाईपया य दगतीरे ।
वच्छेदिन्याः षडलघुकम् , प्रवर्तिन्याः षड्गुरुकम् । एवमुभय
स्थापि-निर्ग्रन्थनिर्ग्रन्थीवर्गस्य द्विविधे चित्रकर्मणि प्रायश्चि चित्तगयमाणसाणं, जागरिकाया कुतो अहवा ॥२६३॥
तं ज्ञातव्यम् । मो कल्पते जागरिका-धर्मध्यानं स्थान-स्थाननिषीदनादी
अथ विकथापदं व्याख्यानयतिनि दकतीरे कर्तुमित्युक्तम् , इह तु चित्रगतमानसानां कुतो
दि8 अन्नत्थ मए, चित्तं तं सोभणं न एयं ति । जागरिकास्वाध्यायौ संभवत इत्ययम् , अथवा-द्वितीयसंव
इति विकहापलिमंथो, सज्झायादीण कलहो या॥२६॥ न्धः । अनेन संबन्धद्वयेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा सचित्रकर्मणि-चित्रकर्मणा सं
तत्र चित्रकर्म दृष्टा कश्चित्साधुयात्-मया पूर्वमन्यत्र युक्ने उपाश्रये वस्तुम् , कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा
चित्रकं दृष्टं तश्च शोभनं वर्मकरेखादिशुद्धया रमणीयम् , न अचित्रकर्मणि उपाश्रये वस्तुमिति सूत्रार्थः॥२०-२१॥
पुनरेतत् प्रत्यक्षोपलभ्यमानम्। तदाकर्यद्वितीयस्साधुयात्. अथ भाष्यविस्तरमाह
मुग्धबुद्ध!किं जानीते इत्थम्-इदमेव रमणीयम् इत्येवम् विक
था संजायेत । ततश्च स्वाध्यायादीनां परिमन्थः कलहश्चोभयो. निहोससदोसे वा, सचित्तकम्मे उ दोस आणादी।
रप्युसरप्रत्युत्सरिकां कुर्वतोरुत्पद्यते । यत पते दोषास्तस्मान्न सइकरणं विकहा वा, बिइयं असतीऍ वसहीए॥२६४॥
स्थातव्यम् । निर्दोषे वा सदोषे वा सचित्रकर्मणि प्रतिथये तिष्ठ- द्वितीयपदं वसतावसत्यामिति द्वारं भावयतितामाशादयो दोषाः, यत्र ताडशे वा चित्रकर्मखचिते वेश्म
प्रद्धाण निग्गयाई, तिपरिरया असइ अन्नवसहीए । नि पूर्वभोगान् बुभुजिरे, तेषां स्मृतिकरणमुपलक्षणत्वादितरेषां कौतुकमुपजायते । विकथा वा तत्र वक्ष्यमाणलक्षणा
तरुणे करिति दुरे, निच्चावरिए य ते रूवे ॥ २६ ॥
अवनिर्गतादयत्रीन् परिरयान्परिभ्रमणेन कृत्वा यदि युक्ताभवेत् । द्वितीयपदं चान्यवसतावसत्यां तत्रापि वसेत् ।
निरुपहता वसतिर्न प्राप्यते ततः सचित्रकर्मके उपाश्रये अथैनामेव नियुक्तिगाथा व्याख्याति
तिष्ठन्ति। तत्र च प्रथमं निर्दोषे पश्चात् सदोषेऽपि येच तरुणातरुगिरिनदीसमुद्दो, भवणा वल्ली लया विताणा य । ।
स्तान चित्रकर्मणो दूरतः कुर्वन्ति, तानि च रूपाणि नित्यानिदोसचित्तकम्मं, पुम्मकलससोत्थियादी य ॥ २६५।। श्रितानि सदैव चिलिमिलिकया प्रच्छादितानि कुर्वन्ति । तरवः-सहकारादयो गिरयो-हिमवदादयो नद्यो-गङ्गा- नापावृतानि तानि स्थापयतीत्यर्थः । ६०१ उ० ३ प्रक० । सिन्धुप्रभृतयः समुद्रो-लवणोदादिकः भवनानि-गृहाणि (२५) यत्र राजा तिष्ठति तत्रोपाश्रये न वसेत्वल्लयो-नागवल्ल्यादयः लता-माधवीचम्पकलतादयः तासां जे भिक्खू अह पुण एवं जाणेजा-इह जक्खतिए परिवुवितान-निकुरम्बं तथा पूर्मकलशस्वस्तिकादयश्च ये मान- सिए जे मिक्खू ताए गिहाए ताए विहाराए ताए पएसाए लिकाः पदार्थाः, पतेषां रूपाणि यत्रालिखितानि तश्चित्रकर्म निर्दोषं सातव्यम्।
ताओ वासंतरा य विहारं वा करेइ,सज्झायं वा करेइ, अअथ सदोषमाह
सणं वा पाणं वा खाइमं वा साइमं वा आहारेइ, उच्चारं वा तिरियमणुयदेवीणं, जत्थ य देहा भवंति भित्तिकया।। पासवणं वा परिहवेइ अमयरं वा अणायरियं असमणपसविकार निविकारा, सदोसचित्तं हवइ एयं ॥२६६॥ उग्गकहं कहेइ कहतं वा साइजइ ॥ १२॥ तिर्यग्मनुजदेवीनामिति तिरश्चीनां मानुषीणां देवीनां चेत्य
अथेत्ययं निपात उक्तः। पिण्डः वसहिविससिणो पुणर्थः, एतासां देहाः सविकारा वा यत्र भित्तौ कृता-आलि
सहो यथा वक्ष्यमाण एवं जाणेजा 'शा' अवयोधने, इहखिता भवन्ति एतचित्रकर्म सदोषं भवति ।
भूप्रदेश अधेति वर्तमानदिने परितुसे'पर्युसिते वसेदित्यर्थः । अथात्रैव तिष्ठता प्रायश्चित्तमाह
जे भिक्खू तस्मिन् गृहे निकृष्टतरो अपवरकादिप्रदेशः तलहुगुरु चउएह मासो,विसेसितो गुरुगों आदि छल्लहुगो।। स्मिन्नपि निकृष्टतरः खद्धा स्थानं अवकाशः-विहारादि पकचउलहुगादी छग्गुरु,उभयस्स वि दुविहचित्तम्मि॥१७॥ रेज तस्स-द। निर्दाषे चित्रकर्मणि तिष्ठतां चतुर्मामपि तपःकालविशेषितो
गाहालघुमासः। तद्यथा-प्राचार्यस्य द्वाभ्यामपि तपःकालाभ्यां गु
राया उअहि उसिते, तेसु पएसेस बितियदिवसादी । रुकः। उपाध्यायस्य तपोगुरुकः काललघुकः, वृषभस्य काल- जे भिक्खू विहरेजा, अहवा वि करेज सज्झायं ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org