________________
( १०३५ ) अभिधानराजेन्द्रः । बसहि अगलंतमत्तसेवी असतीए कप्पे काउ भुअंति ।
एसा जया उ भवे, सव्वेसिं तेसि नायव्वा ।। ३५५ ।। यदि कायिकी भूमिर्न विद्यते, बहिश्च सागारिकस्तथा शेषसाधूनामरोगाणां मात्रकमगलन् - अस्यन्दमानत्वग्दोषवालेवेत । किमुक्तं भवति — कायिकीं तस्मिन्मात्रके व्युत्सजति, ततः कृते कल्पेऽरोगास्तस्मिन् व्युत्सृजन्ति । यदि पुन रकृते कल्पे व्युत्सृजन्ति तदा प्रायश्चितं चतुर्गुरुकम् । एषा यतना सर्वेषां गलस्वग्दोषिणामन्येषां च क्षयव्याध्याद्युपेतानां ज्ञातव्या । व्य० ६ उ० । ( उदकतीरे वस्तुं न कल्पते इति 'दगतीर' शब्दे चतुर्थभाग २४४२ पृष्ठे व्याख्यातम् ) ( २४ ) शीतोदकशय्यामनुप्रविशनिजे भिक्खू सीओदगसे अणुपविसर अणुपविसंतं वा साइजइ ।। २ ।।
सह उदयेण सउदया, उपेत्य गच्छति उपागच्छति । साह जणी दुविधा - अनुमोयणा, कारावणा यतिसु वि । गाहा
अह सउदगा उसेज, जत्थुदगं जा य दगसमीवम्मि । एयासिं पत्तेयं, दोहं पि परूवणं वोच्छं ।। १२६ ॥ अथेत्ययं निपातः लागारिकस्यानन्तरभेदर्शने, मिपतति जत्थ गदं ति पाणियघरे प्रवादिजाए वा लेखाए दगसमीवे सा चिट्ठा तन तत्थ जत्थ उदगं तं ताव परूवेमि । जत्थ ग्राणाविहा उदया प्रच्छंति अमी ।
गाहा
बसहि
मुलूख जलपडलं, घरेंति माणं से काइयाइगते । सीए व दाउकप्पं, उवरिमधो तं परिहरति ॥ ३४६ ॥ यदि स त्वग्दोषव्याभ्युपेतः कायिक्या व्युत्सर्गीय - अति, भाजनं च तस्य धारयितव्यं भवति तदा' से' तस्य कायिक्यागतस्य मुक्त्वा स्फेटयित्वा जलपटलं भाजनमलसरण्टितं पटलमन्ये साधवो धरन्ति याबन्स आयाति । अथ स त्वग्दोषी ग्लानः शीते पतति नाऽऽत्मीयैर्वस्त्रैः कम्बलेन च संस्तरति तदा तस्य कल्पं वां प्रावरणाय दीयते । सोऽपि त्वग्दोष श्रात्मीयानां वस्त्रकल्पानामुपरि प्रावृणोति तच समर्पितं वस्त्रमधौतं परिहरन्ति । यदा तु तद्वस्त्रमात्मना प्रावरीतुकामास्तदा प्रक्षाल्य प्रावृण्वन्ति ।
असहुस्सुव्वत्तणादीणि, कुव्वतो विकु जत्तियं । खेयमकुब्वंत धोइजा, मट्टियादीहि तत्तियं ॥ ३५० ॥ असहस्य - त्वदोषव्याधितस्यागाढं ग्लानीभूतस्योद्वर्त्तमादि- 'उद्वर्त्तनमुपविष्टीकरणमि' त्यादि कुर्वतो यावत्स्पृष्टं त्वग्दोषगात्रादिना तावत् खेदमकुर्वन् मृत्तिकादिभिरुद्धृष्य प्रक्षालयेत् ।
असती मोयमहीए, कयकप्पऽगलंत मत्तए निसिरे । तेणेव य कयकप्पे, इतरे निसिरंति जयखाए ॥ ३५१ ॥ मोकमह्याः- प्रश्रवणभूमेरभावे अगलत्यस्नाविणि कृतकल्पे arrhoeat प्रश्रवणम्, अन्ये साधवोऽन्यस्मिन् मात्रके । पृथग्मात्राभावे तेनैव यत्र त्वग्दोषी व्युत्सृष्टवान् तत्रैव कृतकल्पे मात्रके इतरे साधवो यतनया यथा कायिक्या मात्रस्य च शरीरावयवस्पर्शो न भवति तथा कायिकी निसृजन्ति ।
एसा जाउ तहिं कालगते पुल इमो विही होई । अंतरकप्पं जल्लप-डलं च भगलंति उज्यंति ||३५२॥ एषा - अनन्तरोदिता यतना तत्रगलत्यगलति वा । त्वग्दो - ear कालगते पुनस्त्वग्दोषवति विधिरयं वच्यमाणो भवति तत्र प्रथमतोऽगलस्याह- आन्तरं कल्पं भाजनस्य जनपटलमुपरितनवामेते द्वे अपि वले उज्झन्ति-परिष्ठापयन्ति ।
किं कारणमत आहधोया वि न निद्दोसा, तेख छति ते दुवे ।
सगं तु कए कप्पे, सव्वं से परिभुजइ || ३५३ || प्रक्षालिते अपि ते वस्त्रे न निर्दोषे तेन येते- परिष्ठाप्येते शेषकं तु सर्वमपि ' से ' तस्य कृते कल्पे परिभुज्यते दोषाभावात् । गलति त्वग्दोषे विधिमाहसंदंतस्स वि किंचय, असतीए मोतुभायणुकोसं । लेवट्टगमवखित्ता, श्रसमयं धोबिडं लिंपे || ३५४ ॥ स्यन्दमानस्यापि स्यन्दमानत्वग्दोषवतो यत्किञ्चनास्ति तत्सर्वे परिष्ठाप्यते, केवलं यदि भाजनं नास्ति सति वा भाजने यदि तद्भाजनं सलक्षणं तदा तदेकभाजनमुत्कृष्टे मुक्त्वा शेषं परिष्ठाप्यते । तत्रापि लेपमट्टकं खापनीय उष्णोदकादिभिः प्रक्षाल्यान्यमयमिव कृत्वा पुनः लिम्पेत्, ततः परिभुञ्जीत ।
Jain Education International
सीतोदे उसियोदे, फासुगमफासुगे य चउमङ्गा । ठायंते चउलहुगा, काम प्रगीयत्थसुतं ति ॥ १३० ॥ सीतोदगं फासूयं सीतोदगं अफासुयं, उसियोदर्ग फासुयं, उसिणोदगं अफासुयं । पढमभंगे उसिणोदनं सीतीभूतं उलोदगाति वा । वितियभंगे सब्बिसोरगं बेब, ततियभंगे उसिणोदगं, उब्वतं भंड बडत्थभंगे ता वा उद्गाणि । पढमततियभंगे ठायंतस्स मासलई, बितियच उत्थेसु चउलहुं । एयं कस्स पतिं । आयरिश्रो भणा-एवं प्रगीयस् पछि ।
फासुगस्स इमं बखाएं । गाहा— सीतितरफा चउहा, दव्वे संघट्टमीसगं खेते । कालतो पोरिसिपरा, तवस्थादी परिणतं भावे ॥१३१॥ जं सीतोदगं फासुग्रं इयरं ति जं उराहोदगं फासूयं तं चउग्विहं - दव्वओो खेतम्रो कालो भावओो य । दव्वओो
गोरससंसट्टे भागणे छूटं सीतोरगं तं, तेरा गोरससंसट्टेब परिणामियं दव्वतो फासुयं । खेत्तच जं कूषतलागाइसु ठियं मधुरं लवणेण मीसिजति, लवणेणं वा मधुरेण वा । कालतो जं इंधणे छूटे पहरमेत्तेण फासूयं भवति । भावओो जं वां रसं गंध फरिसविप्परिणयं । भावतो जं फासूयं दुतं सत्थ जो भ
भिक्खू ठाति तस्स एयं परिडसं । नि० चू० १६७० । सचितकर्मणि उपाश्रये न वसेत्
नो कप्पर निग्गंथाय वा निग्गंथीय वा सचितकम्मे उवस्सए वत्थए || २० || कप्पर निग्गंथाण वा निग्गंथी वा चित्तकम्मे उबस्सए वत्थए ॥ २१ ॥
For Private & Personal Use Only
www.jainelibrary.org