________________
वसहि अभिधानराजेन्द्रः।
वसहि गोसे-प्रातः इदं पृच्छति-कीरशं ते शरीरमिति, तथा त्वया तोः, तथा न केवलं दूरे संस्तारकः क्रियते; किंतु-तेन त्वग्दोकिमावश्यकं कृतमकृतं वा । तथा मध्याहे पृच्छति-भै| षवता यत्स्पृष्टं वस्त्रादि तत्परिहरन्ति पूर्वोक्तादेव दोषात् । स्वंया लब्धमलब्धं वा तव दीयतामिति । तथा अपराहे तदेवं प्रश्रवणयतना स्पर्शयतना च सप्रपञ्चोक्का । पृच्छति-किं तवोपकरणं केनापि त्वया वा प्रेक्षितं किंवा
सम्पति लालास्वेदयतनामाहमप्रेक्षितं कीरशं वा ते शरीरमिति । यदि पुनरेवं सारांन | न य झुंजते गद्धा, लालादोसेण संकमति वाही। करोति किं त्वमेव परित्यजति, तदा गुरोः प्रायश्चितं च
सेदो से वजिजइ, जल्लपडलंतरप्पो य ॥ ३४४॥ स्वारो गुरुकाः । अनियूहणेऽपि यद्यविधिना परिवर्तन-परिपालनं कारयति तदाऽपि चतुर्गुरुकं प्रायश्चित्तम् ।
नच एकार्थ-एकस्मिन्पात्रे तेन त्वग्दोषयता सह साधयो
भुजते, कुत इत्याह-यतो लालादोषेण संक्रामति व्याधिः । प्राणादियो य दोसा, विराहणा हो इमेहि ठाणेहिं । तथा 'से' तस्य त्वग्दोषवतः स्वेदः-प्रस्वेदो बज्यंते, तथा पासवणफासलाला, सेए मरुएण दिढतो ॥ ३४१ ॥ जल्लः शरीरमलस्तथा तत्सत्कानि पात्रपटलानि, तथा मान केवल प्रायश्चितं किं स्वाक्षादयो दोषाः, तथा एभिर्वक्ष्य
न्तरकल्पश्च परिन्हियते व्याधिसंक्रमभयात् । माणैः स्थान विराधना साधूनामात्मविराधना भवति । कैः
तथा चाहस्थानैरित्याह-प्रश्रवणेन तस्य स्यन्देन लालया खेदेन-प्रखे- एएहि कमइ वाही, एत्थं खलु सेडुएण दिटुंतो। देन, तथाहि-स्यन्दमानत्वग्दोषवतःप्रश्रवणस्पर्शनेनापि व्या. कुडखयकच्छुयसिवं, नयणामयकामलादीया ॥३४५॥ धिरम्यत्र संक्रामति । तथा गात्रस्पर्शनेन, यदिवा-तेन व्या. एतैर्जल्लादिभिव्याधिः-त्वग्दोषव्याधिः संक्रामति । अत्र धितेन ये परिभुक्ताः पीठफलकादयस्तान् यद्यव्याधिनः परि
दृष्टान्तः खलु सेकेन, तत एतानि परिन्हियन्ते । किं नाम भुजते तदा व्याधिः संक्रामति,तथा लालयासह भोजने व्या- त्वग्दोष एवं उतान्यस्मिन्नपि रोगे, तत माह-कुठेषु क्षयधिः संक्रामति तस्य प्रस्खेदेन यदि कोऽपि स्पृश्यते तदा त- व्याधौ कच्छाम्-पामायाम् अशिवे-शीतलिकायां नयस्थापि व्याधिः सञ्चरति । अत्र दृष्टान्तो मरुकेण सबुकब्राह्म- नामये-नयनरागे; कामलादी-एषा अनन्तरोदिता प्रश्रवणादिऐन तत्कथानकं चावश्यके प्रवन्धतः कथितमिति । ततोऽ
विषया यतना द्रष्टव्या। बधार्यम्।
एसॉ जयणा बहुस्सुय,अबहुस्सुय न कीरते तु वक्खारो। साम्प्रतमेतदेव पश्चार्द्ध व्याचिस्यासुः प्रथमतः प्रश्रवणे
ठावेंति एगया से, अपरीभोगम्मि उ जतीणं ॥३४६ ॥ यतनामाह
एषा-अनन्तरोदिता यतना बहुश्रुते द्रव्या, अबहुश्रुतेपासवणभन्न असती, भूतीए लक्खमा हु सियं मोयं । ऽप्येवम् , नवरं स संबगृहापपरके स्थाप्यते, भिन्नस्तु बचलणतलेसु कमेजा, एमेव य निक्खमपवेसो ॥३४२॥ क्षार:-अपवरको न क्रियते, सम्बद्धगृहापबरकाभावे वसते. तस्य-स्यन्दमानत्वग्दोषवतः पृथक कायकीभूमिः कर्तव्या,
रेकस्मिन् यतीनामपरिभोग्य तं स्थापयन्ति, अपान्तराखेकअन्यस्या विष्वक प्रश्रवणभूमेरसति-प्रभावे एकस्या एव
टो दीयते, कटाभावे भूत्या अन्तरं क्रियते । काधिक्या भूमेस्तस्य योग्यं पृथक अवकाशं भूत्या लक्ष
अथ किं कारणमबहुश्रुतो बहिने क्रियते, तत माहयति वृषभः । यथा साधवस्तं परिहरन्ति । तथा चाह-मा
विवजितो उज्झविवज्जएहिं, कोऽपि त्वग्दोषव्याधितस्य दृषितं मोकं-प्रश्रवणं पादैरा- मा बाहि भावं, अबहुस्सुतो उ । कमेत् । माक्रमणे को दोष इत्यत आह । आक्रान्ते तस्य प्रभवो चरणतलेघु--पादतलेषु त्वग्दोषव्याधिः संक्रामति,
__ कडाए भूती व तिरो करेंति, तथा तस्य--वग्दोषव्याधितस्य येनावकाशेन निष्क्रमणं प्र
मा एकमेकं सहसा फुसेजा ॥ ३४७॥ बेशो वा तमवकाशं भूत्या लक्षयति, येन साधवस्तमपि परि
उज्झविवर्जकैरहं विवर्जितः-परिहत इत्येवमबहुभुतोमा रम्ति । अपरिहरणे अनन्तरोदित एव दोषः ।
बहिर्भावमुपयासीदिति भिन्ने अपवरके न स्थाप्यते, किंतु
वसतेरेकस्मिन् प्रदेशे, तत्रापि काष्ठादिना फलकादिरूपेण, निती व सो काउ तली कमेसुं,
तदभावात् भूत्या वा अन्तरं कुर्वन्ति । मा एकैकेन त्वदोषण संथारतो दूरे असंदणेऽत्री।
साधवः सहसा स्पृशेयुः।। मा फासदोसेण कमेज तेसिं,
अस्यन्दमानत्वग्दोषे विधिविशेषमाहतथिकवस्थादि परीहरंति ।। ३४३ ॥
अगलंते न वक्खारो, लालासेयादि वजण तहेव । सस्थयमानत्वदोषी कमयोः-पादयोस्तलिके-उपानही उस्सासभाससयणा-सणादिहिं होंति संकंतं ।। ३४८॥ कृत्वा निर्गच्छति प्रविशति वा । योऽप्यस्यन्दमानत्वग्दोषी अगलति-अस्यन्दमाने त्वग्दोषे पृथग् वक्षार:-अपवरको तस्यापि कायिकीभूमिर्विवक क्रियते न पुनः पृथग्भूमिनि-1 न लालास्वेदादीनामादिशब्दादुच्छासभाषाशयनासनादिपभमप्रवेशलानम् । सम्पति स्यन्दमानस्यास्यन्दमानस्य च | रिग्रहः, वर्जनं तथैव यथा प्रागभिहितं गलति त्वग्दोषे । स्पर्शविषयां साधारणां यतनामाह--अस्यन्दनेऽपि त्वग्दोष तस्मादुच्छ्रासादीनां बजनमत आह-उच्छासभाषाशयनाप्रास्ता स्यम्बमाने इत्यपि शब्दार्थः । संस्तरको दूरे क्रियते, सनादिभिरादिशब्दात्-पीठफलकादिपरिग्रहः संक्रान्तिमा स्पर्शवोषण तेषां शेषसाधूनां व्याधिः संकमेदिति हे- प्योधर्भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org