________________
बसहि
वपि बहुश्रुता (अल्पश्रुता ) वभिनिर्वगडायां वसतौ परस्परं सम्भूय वसतस्तदा द्वावपि तौ परस्परं रक्षयतः । अधुना 'खविलेसा अप्पमुप' इत्येतद् व्याख्यानयतिअप्पेव जिगसिद्धे आलोतो बहुस्सुतो । अगीतो तमजातो, ससनो जाति दुग्गर्ति ।। ३३० ॥ अप्येवमेवमपि एकाक्यपीत्यर्थः । बहुश्रुतो जिनेषु श्रईत्सु सिद्धेषु मनसि संप्रधारितेषु तेषां पुरत आलोचयिष्यति, अगीतोऽबहुश्रुतः पुनस्तं विधिमजानन् सशल्यो मृत्वा याति दुर्गतिमतः सविशेषो ऽत्पते ।
सम्मति रचन्ति परोप्परं दोऽवि त्ति व्याख्यानार्थमाह
सीहो रक्खइ तिणिसे, तिणिसेहि व रक्खितो तहा सीहो । एवम्मममसहिया, बिइयमद्धाणमादीसुं ।। ३३१ ॥ सिंहो रक्षति तिनिशान्, तिनिशवृक्षगुहां तिनिशैरपैति, ति निशवृक्षगुदवाऽपि सिंहो रयते, एवमभिनिर्वगडायां वसती यसन्तावन्योन्यसहितौ परस्परं रक्षयतः । अत्रैवापवादमाहद्वितीयपदम् - अपवादपद्मध्वानं प्रतिपत्रकारलेनैकाकी अ म्यसम्भोगकादीनां पार्श्वस्वादीनां या वसतेर्विष्यक अपवरके निवेशनादिषु वा वसेत् । श्रादिशब्दादशिवादिगृहीतो या विष्वक्र तिष्ठेत् ।
से गामंसि वा० जाव संनिवेसंसि वा एमवगडाए एगदुवारा एगनिक्खमणपवेसाए कप्पति बहुस्सुयस्स बभागमस्सएगाणिस्स भिक्खुस्स वत्थए उमओ काल भिक्खुभावं परिजागरमाणस्स ॥ ७ ॥
6
+ से गामंसि वा जाव रायहासिसि वा इत्यादि अस्य सूत्रस्य सम्बन्धप्रतिपादनार्थमाहकारणतो वसमायो, गीतोऽमीओ व होति निदोसो ।
"
( १०३३) अभिधानराजेन्द्रः ।
या खलु कारणवासिस्स जवथा ।। ३३२॥ कारणतो गीतार्थोऽगीतार्थो वा यतनया वसन् निर्दोषो भवति । सा च यतना कारणत एकाकिनो वसनशीलस्य पृमुक्ता । एतदर्थस्यापनार्थमिदं सूत्रम् ।
Jain Education International
अधुना सूत्रत एव सम्बन्धमाह
सुचेणेव उ सुतं, जोइअह कारणं तु आसन । संबंधघरुव्वरण, कप्पर वसिउं बहुसुस ।। २३३ ।।
"
सूत्रेव सूत्रं योज्यते -सम्बध्यते, तद्यथा - धनन्तरसूत्रेकाकिनो 'वासो निषिद्धोऽनेन तु सूत्रेणेदं प्रतिबहुश्रुतस्य गद्यते - कारणमाश्रित्याध्वप्रतिपत्त्यादिकं सम्बन्धगृहोद्वरके बहुश्रुतस्य वस्तु कल्पते, इत्येष सूत्रसम्बन्धः । अनेन सम्बन्धेनायातस्यास्य (७) व्याख्या -अथ ग्रामे वा नगरे वा यावद् राजधान्यामेकवगढ़ायामेकपरिक्षेपायामेकद्वारायामे कनिष्कमप्रवेशायां वसती बहुभुतस्य बहुरंगमस्य भिक्षोवस्तुं कल्पते, केयखमुभयकालं भिक्षुभावं प्रतिजाग्रतो-भिशुभावश्चारित्रं तस्याऽविराधनार्थ या सामाचारीयां कुर्यत इत्येष सूत्रसंक्षेपार्थः ।
अधुना भाग्यनिर्युक्लियस्तरस्तत्र भिक्षुभावम् पडिशा'गरमाणस्से' ति व्याख्यानार्थमाद भाष्यकृत् चरणं तु भिक्खुभावी सामाचारी जा तदट्ठाए।
२५६
"
बसहि डिजागरणं तम्हा उभओ कालं अहोरचं ॥ ३३४ ॥ भिक्षोर्यथावस्थितस्य भावो भिक्षुभावः चरणं तदर्थं तस्य चारित्रस्थाविराधनार्थ या सामाचारी तस्थाः प्रतिजागरणंनामकरणम् उभयकालमहि रात्री आचार्योऽपि तस्यैवं भिक्षुभावं प्रतिजाग्रतो गोसे रात्रिकं पृच्छति । दिवसेऽपि भक्तपानादिचिन्तां करोति, पिकाले च देवसिकं पृच्छति सु सन वृत्तस्तव दिवस इति एवमुभयकालमाचार्यस्तं प्रतिजागर्त्ति ।
च
•
·
सम्प्रति निर्युक्तिविस्तरःवक्खारे कारणम्मि, निक्कारणे पुव्ववलिया दोसा । किं पुण हुआ कारण, तद्दोसाई मुणेयव्वा ॥ ३३५ ॥ वक्षारो नाम एकस्यां बलभ्यामभिनिर्वगडो विष्वक् अपवरकस्तस्मिन् कारणे सति वसनि, एतद्विषयमिदं सूत्रम् । यदि पुनः कारणमृते विव्वगपवरके वसति तदा पूर्वयसिंता मिथ्यात्यादयो दोषाः । किं पुनर्भवेत्तत्कारणं - द्वशात् पृथक अपवरके तिष्ठति तत आइ-स्वग्दोषादीनित्वग्दोष क्षयव्याध्यादीनि कारणानि ज्ञातव्यानि । तथाहिस्वग्दोषादिकमादाय यदि निष्काशयति तदा तस्य प्रायवित्तं चतुर्गुरुकम् तस्मान्न स निर्यूहयितव्यः किं तु पृथगपबरके स्थितः परिपालनीयः । स च त्वदोषो द्वाभ्यां प्रकाराभ्यां भवति । (०) (विषया गाथा 'तहोस' शब्दे चतुर्थमागे २१८ पृष्ठे गता) तद्व्याख्या सेयम् - द्विविधस्त्वग्दोषस्तद्यथा - स्यन्दमानः, श्रस्यन्दमानश्च । तत्रास्यन्दनः-अ स्रावणश्वित्रप्रसुप्तिर्मण्डलप्रसुतिश्च । यस्तु स्यन्दमानः स कृमीन् प्रस्यन्दते, पूतं वा रसिकां वा । तत्र स्यन्दमाने त्वग्दोषे इयं वक्ष्यमाणा यतना । तामेवाह
•
संदते वक्खा, तो बाहिं च सारया तिथि । जत्थ विसीदेज ततो, खायादी उग्गमादी वा ॥ ३३७|| स्यन्दमाने त्वग्दोषेऽन्तरस्यां वलभ्यां विष्वगपरकेतस्याभावे एकस्मिनिवेशने अन्यस्यां वसती स्थाप्यते । तत्र च वसतस्तिस्रः सारणाः - साराः कर्त्तव्याः । यत्र सको विसीदेत् । कास्तास्तिस्रः सारा इत्याह-हानादी-हाने, एशेने, चारित्रे व अथवा उङ्गमादी- उनमे उत्पादनापा बणायां वा ।
अथवा अन्यथा तिनः सारास्ता एवाहहवा भते पाणे, सामायारीऍ वा विसीयतं । एएसुं तिसु सारे, तिनि वि काले गुरू पुच्छे ।। ३३८ ॥ अथवेति प्रकारान्तरे भक्ने पाने सामाचार्या च एतेषु त्रिषु स्थानेषु सीदन्तं सारयत्याचार्यः। यदि वा तिस्रः सारा नाम श्रीनपि कालान् गुरुः पृच्छति ।
-
कथमित्याह
गोसे केरिसयन्ति य, कयमकयं वाऽवि किं ति भावासं । भिक्ख लक्ष्मल, किं देखउ वातें मग्भद्दे ।। ३३६ ।। पेहियमपेहियं वा, वह ते केरिसं व अवरहे । निज्जूगम्मि गुरुगा, अविधी परिषद्ये वाऽवि ॥ २४०॥
For Private & Personal Use Only
www.jainelibrary.org