________________
(१०३२) अभिधानराजेन्द्रः ।
सि
स्वतायती जानीयात्। तथादि-नारकाणां देवतानां - धन्यायां खितो म्लेश्वापरिकामा नानाजीवादमा तरतममेदेन चिन्त्यमाना संदेषाः समवाधिकायामपि जघन्यथिती, द्विसमयाधिकायामपि जयन्यरिकतावेयं तावद्वाच्यं यावदुक स्थितिस्थानम् । एवं उपलेश्यायां परिक्षामा असंक्षा भवन्ति ।
एवं नीललेश्यागतस्य विशुद्धस्य भावस्य फलमादविसुज्यंतेय भावेश, मोहो समवचिज्जइ ।
मोहस्साऽवच वापि भावसुद्धी वियाहिया ॥ ३२० ॥ विशुध्यता भावेन लेश्यागतेन मोहो- मोहनीयं कर्म सम पचीयते - हानिमुपगच्छति । मोहस्यापयये चापि भाषषिशुद्धिर्जीवस्य परिणामविशुद्धियां स्याता प्रतिपादिता यथा कालक्षेप केवलधिया लाभो भयति । अथ मोहनीयं कर्म्म उदयप्राप्तं शुभपरिणामेन क्षपयितुं शक्यते किं वा न शक्यते इति ब्रूमः । तथा चाहउक्कतं जहा तोयं, सीयले उ बिजए ।
"
गदो वा अगदेणं तु, वेरग्गेणं तहोदओ ॥ ३२१ ॥ यथा उत्कथ्यमानं तोयं शीतलेन तोयेन क्षीयते गदो वा अगदेन, तथा मोहनीयस्योदयो वैराग्येण क्षीयते । तदेवमुक्तं प्रसक्तानुप्रसक्तम् ।
अधुना प्रकृते योजनमाहअसुभोदयनिष्फला संभवंति बहुब्विहा ।
--
,
दोसा गाणिस्सेवं, इमे अने वियाहिया ॥ ३२२ ॥ अशुमोदन-शुभकम्मयेन निष्पन्ना अन्तरुपाश्रयस्याभिनिवगडायां वसतावेवमेकाकिनो बहुविधा दोषाः, तदेवमन्तरुपाश्रयस्यामिनियेगडयां दोषाः संप्रति व हिरुपाश्रयस्पाभिनिर्वगडायां दोषानाह इमे वदयमाणा अन्ये दोषा एकाकिनो व्याख्याताः प्रतिपादिताः । तानेव द्वारगाथया संजिघृक्षुराह-मिच्छत्तसोहिसागा - रियादिगेल सखद्धपडिणीए । बहिपेल्लखित्थिवाले, रोगे वह सन्नमरणे य ॥ ३२३ ॥ एकाकिमो मिथ्यात्यगमनम् तथा शोधेरभावः तथा सागारिकप्रवेशो वसतौ चादिशन्दाथ चलत्य वसती दिपतनत श्रात्मविराधनेति परिग्रहः, तथा ग्लानत्वे प्रतिजागरणाभावः तथा एकाकिनों मन्दाझेनियारकाभावात् प्रचुरभक्षणसम्भवस्तथा च ग्लानत्वादिभावः तथा एकाकी प्रत्यनीकस्य गम्पो भवति तथा उद्धामका दण्डपाशादयो नगररक्षका वा एकाकिनं चोरोऽयं हेरिको वा न ज्ञायते कथमन्यथा एकाकीति विचिन्तयन्तो बहिः प्रेरयेयुः - प्रामाकागराद्वा बहिर्निष्काशयेयुरिति भावः । तथा स्त्रीदोषा एकाकिनो जायन्ते तथा ग्यालेन दृष्टस्य किरणसंभवः, रोगस्य च वृद्धिगमनम् तथा सत्यस्य सतो मरणमित्येष द्वारगाथासंक्षेपार्थः ।
"
Jain Education International
वसहि जोगाढमप्यसहायं कुतीर्थिकाः प्रज्ञापयन्त्यतो मिथ्यात्वगमनम्, तथा समापनः प्रायश्चित्तं कस्य पार्श्वे शोधिं करिष्यतिनेव कस्यचित्पार्श्वे ततः शोष्यभावः ।
सम्मति सागारिकद्वारं ग्लानद्वारं चाहगया आमोसमादीनं, सेजं वयति सारियं । असहायस्स गेलो, को मे किचं करिस्सइ || ३२५॥ श्रामोषकादीनां भयातस्त्रिषेकाकिनि सति शून्य - बसति दृष्ट्रा तो सागारिको जति द्वारणाथायामादिश तां ब्दस्य व्याख्यानं तत्रैव कृतम् । तथा असहायस्य ' से ' तस्य लानत्वे सति कः कृत्यं करिष्यति । खद्धाप्रत्यनीकरणद्वाराण्याह
मंदगी झुंजए खर्द्ध, ऊसढं ति निरंकुसो ।
एगो पद्मम्मो पे उम्भामया वयं ।। ३२६॥ एकाकी निवारकाभावाद् निरङ्कुशः ' ऊसढं ' ति उत्कृष्टमिति कृत्वा मन्दाग्निः प्रचुर भुक्। ततो ग्लानत्वादिदोषसम्भ वः, तथा एकः - असहायः प्रदुष्टस्य प्रत्यनीकस्य गभ्यो भवति तथा उद्धामका नगरादिरक्षका एकाकिनममुं चीरादिरिति कृत्वा नगरादेर्बहिः प्रेरयेयुः ।
अधुना स्त्रीद्वारमाह
वभिचारिम्मि परिणते, निंतिः दट्ठूण समण्णवसहीतो । पंतापणादगारो, उड्डाहो पतुसमादी || ३२७||
या व्यभिचारी नाम जारस्तस्मिन् परिणते सा खा केवापि कारणेन संयतवसति गता भवेत्। ततः श्रमश्वसतेस्तां निर्गच्छन्तीं दृष्ट्रा अगारः तस्या भर्त्ता अन्यो वा निजको arsनिजको वा तस्यामाशक्तः प्रता ( प्रान्ता) पनादि - मारणादि कुयात् । तथा च सति प्रवचनस्य उड्डाहः । प्रतापनाद्यभावे तस्य दर्शनस्य वा सफलस्वोपरि प्रद्वेष उपजायते, तथा ब सति तस्याम्यस्य या भक्तपानादिव्यवच्छेद दोषाः। सम्प्रति व्यालद्वारं रोगद्वारं वाहबाले वा विदट्ठस्स, से को कुणइ भेसजं । दीहरोगे विवद्धिं व, गतो किं सो करिस्सर || ३२८|| व्यासेन सर्व्वादिना दष्टस्य 'से' तस्य को भेषजं करोति नैव कश्चिदेकाकित्वात् तथा दीर्घरोगे कृत्याकरणतो विवृद्धि रातः सपचारिक करिष्यति नै किचित्केवलं मरिष्यतीत्यर्थः
शल्यमरणद्वारमाह
सल्लुद्धरणविसोही, मए य दोसा बहुस्सुए वाऽवि । सविसेसा अप्पए, रक्खन्ति परोप्परं दोऽवि ॥ ३२६॥ शल्योद्धरविशोधिरेकाकिनः सत्योदरणाभावस्ततो नृतेऽपि च सशल्ये तस्मिन् दोषाः तथाहि सशल्यो यो प्रियते स दीर्घकाले संसारमनुवर्तते इति । बहु
-
साम्प्रतमेनामेव विवरीषुः प्रथमतो मिध्यात्वद्वारं शोधिद्वारं चाऽऽहश्रगाढस्स सहायं तु, पष्मवेंति कुतित्थिया । समावो विसोहिं च, कस्स पासे करिस्स६ || ३२४|| | स्त्यमुं विधि न जानातीति सशल्य एव म्रियते । यदि पुनर्द्वा
ते वाऽप्येकाकिनि मृते दोषाः । तथाहि सोप्येकाकी मृतो गृहिणा बलीवर्दाभ्यां मल्लेन, राजकुलेन वा निष्काश्यते । तथा वा लोकनिन्दाप्रवृते प्रवचनव्याघातः 'सविसेसा अप्पर ' इति अल्पभूते एकाकिनि सविशेषा दोषाः । तथाहि बहुश्रुत आलोचनाभावे सिद्धानामन्तिके आलोचयति, अल्पभुत
For Private & Personal Use Only
www.jainelibrary.org