________________
(१०३१) वसहि अभिधानराजेन्द्र:।
वसाहि तणाण लहुतरो होऽहं, इति वजेति पावगं ॥३०॥ सम्प्रति शुभाशुभपरिणामविवर्त्तनं दृष्टान्तेन अहं सर्वस्यापि माननीयः, न मां कश्चिन्न पूजयति, यदि
भावयतिपुनरधुना पापमाचरिष्यामि ततस्तृणेभ्योऽपि लघुतरो भ- जहा य अम्बुनाहम्मि, अणुबद्धपरंपरा । विष्यामीति हेतोः पापं-मैथुनासेवनादिकं वर्जयति । गतं वीई उप्पज्जए एवं, परिणामो सुभोऽसुभो ॥ ३१५ ।। गौरवद्वारम् ।
यथा अम्बुनाथे-समुद्रे अनुबद्धपरम्परा वीचिरुत्पद्यते , अधुना धर्मश्रद्धाद्वारमाह
एवं जीवस्य परिणामः शुभोऽशुभश्चानुबद्धपरम्पराक उपजापायसक्खियमेवेहं, पावगं परिवजए ।
यते।
शुभाशुभपरिणामवैचित्र्यमेव दृष्टान्तेन विभावयिअप्पेव दुट्ठसंकप्पं, रक्खा सा खलु धम्मतो ॥३०६ ॥
षुः कण्टकदृष्टान्त प्रागुपन्यस्तं भावयतियः पापकमात्मसाक्षिकमेव विवर्जयति स परमार्थतो ध
कएहागामी जहा चित्ता, कण्टकं वावि चित्तियं । मर्माधिकारीत्येवं मन्यमानस्य,अपिः-सम्भावनायाम, दुष्टस
तहेव परिणामस्स, विचित्ता कालकएडया ॥३१६ ॥ कल्पस्य रक्षा मूलत पवानुत्थानमुत्थितस्य विफलीकरणं वा सा खलु धर्मतो भवति । (व्य०) (धर्मश्रद्धाया मह
कृष्णागामी-कृष्णाशृगाला, यथा-सा कृष्णादिभी रेखात्फलतोपदर्शनम् 'धम्मसड्डा' शब्दे चतुर्थभागे २७३३ पृष्ठे
भिश्चित्रा-विचित्रवर्णा भवति,वृश्चिकस्य-महाविषस्य लाहगतम् । ) तदेवमनभिनिर्वगडायां वसतौ वसतो लजादीनि
गूलः कण्टक उच्यत । यथा स कृष्णादिरेखाभिश्चित्रितो ना. संयमविराधनारक्षकाण्युक्तानि अभिनिर्वगडायां पुनर्वसतः
नाप्रकारो भवति तथैव परिणामस्य विचित्राणि कालभेदेन शुभोऽशुभो वा मनःपरिणाम उपजायते।
कण्टकान्यसंख्येयस्थानात्मकानि भवन्ति ।
अथ कथं शुभादशुभे अशुभाडा शुभे परिणामे याति, तत्र तथा चाह
ललिकाष्टान्तमाइमणपरिणामो वीयी, सुभासुभो कंटएण दिटुंतो।
लंखिया वा जहा खिप्पं. उप्पतित्ता समोयइ । खिप्पं करणं जह लं-खियव्वं तहियं इमं होइ ॥३१॥
परिणामो तहा दुविहो, खिप्पं एति अवेति य ॥३१७॥ यथा गादीनां नदीनां वातनानन्तरानन्तरमनेका वीचय
यथा वा लडिका क्षिप्रमुत्प्लुत्य,क्षिप्रमेव समयपतति, तथा उत्पद्यन्ते एवं जीवस्यान्योन्यमनःपरिणाम उपजायते, सच परिणामो द्विविधा-शुभोऽशुभश्च क्षिप्रमागच्छति अपैति च । द्विधा-शुभः, अशुभश्च । अत्र दृष्टान्तः-कण्टकेन वृश्चिकला
एवं शुभाशुभे अशुभादा शुभे परिणामे गमनं कियन्ति झूलेन । यथा वा-लडिकायाः क्षिप्रं करणं तथैवमिदं भव
___ संख्ययाऽध्यवसायस्थानानीति चेदत आहति । एवं जीवस्य शुभोऽशुभश्च परिणामः क्षणेनोपजायते
लेस्साठाणे उ एकेके, ठाणासंखमतिथिया । क्षणेनैवापैति इत्यर्थः ।
किलिडेणेतरेणं वा, जे उ भावेण खंदती ॥ ३१८ ॥ अथ कथं मनसोऽवस्थानमत आहपरिणामाणऽवत्थाणं, सति मोहे उ देहिणं ।
एकैकस्मिन् लेश्यास्थाने संख्यामतिक्रान्तानि संख्याती
तानि स्थानानि-परिणामस्थानानि भवन्ति, यानि क्लिष्टेनतस्सेव उ अभावणं, जायते एगभावया ॥ ३१२॥ । संक्लिष्टेन इतरेण-विशुद्धन भावेन खुन्दति-आस्कन्दति प्रामनःपरिणामानामनवस्थानं देहिनां-प्राणिनां सति-विद्य- मोतीत्यर्थः । अथ कः संक्लिष्टः, को वा इतरो भाव इति माने मोहे भवति, तस्यैव तु मोहस्याभावेन जायते एकभा-1 चेत् ? , उच्यते-इह कृष्णलेश्यापरिणामो विशुद्धस्तस्मा
ता-मनःपरिणामस्य एकरूपता, तदेवं मनःपरिणामो वी- श्रीललेश्यामपरिणामो विशुद्धस्तस्मादपि कापोतलेश्यापचिरूपो व्याख्यातः।
रिणामो विशुद्धस्तस्मादपि तेजोलश्यापरिणामो विशुद्धः , इदानीं शुभाशुभपरिणामप्रतिपादनार्थमाह
तस्मादपि पचलेश्यामपरिणामो विशुद्धः, ततोऽपि शुक्ललेजहाऽवविजए मोहो, सुद्धलेसस्स झाइयो ।
श्यामपरिणामः। तथा शुक्ललेश्यापरिणामः क्लिष्टः, तस्मा
दपि पचलेश्यापरिणामः क्लिष्टः, तस्मात्तेजोलेश्यापरिणामः तहेव परिणामो वि, विसुद्धो परिवड्डए ॥३१३ ॥ क्लिष्टः, तस्मादपि कापोतलेश्यापरिणामः, क्लिष्टः, ततोयथा शुद्धलेश्याकस्य ध्यायिनो-धर्मभ्यायिनः शुक्लध्या-1 पिनीललेश्यापरिणामस्तस्मादपि कृष्णलेयापरिणामः। उक्तं यिनो वा मोहोऽपचीयते तथैव विशुद्धपरिणामो विवर्धते ।। च-क्रमशः स्थितासु लेश्यागतासु जीवस्य भावपरिणतिषु । उक्तः शुभपरिणामः।
अवपतनोत्पतनाद्धा, संक्लेशाद्वा विशोध्याद्वा। अशुभपरिणामप्रतिपादनार्थमाह
प्रत्येकैकस्मिन् लेश्यास्थाने परिणामसंख्यातीतत्वं
भावयतिजहा य कम्मिणो कम्म, मोहणिज्जं उदिजह ।
भवसंघयणं चेव, ठितिं वाऽऽसज देहिणं । तहेव संकिलिट्ठो से, परिणामो विवति ॥ ३१४॥
| परिणामस्स जाणिज्जा, विवड्डी जस्स जत्तिया ॥३१६।। यथा च कम्मिणः सक्लिष्टलेश्यास्थानवर्सिन प्राध्यायि
भव एव संहननं भवसंहननं दृढभवं देहभवं चाधिकृत्येत्यर्थः। मो; रौद्रध्यायिनश्चेत्यर्थः, कर्म-मोहनीयं कषायनोकषायरूप- तथा स्थितिं च जघन्यादिभेदभिन्नमाश्रित्य देहिनां नारकादीमुदीयते, तथैव 'से' तस्य संक्लिष्टपरिणामो विवर्द्धते ।। नां यस्य-परिणामस्य कृष्णलेश्यादिरूपस्य यावती वृद्धिस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org