________________
.वसहि
(१०३०) अभिधानराजेन्द्रः।
वसहि दं सूत्रम् । तथा निकाचनं च नियमश्च पूर्वाणामकृतश्रुता- त्पापमाचरन् कुलागमतपस्विस्वपक्षपरपक्षभ्यो लज्जते । नां कृतमनेन सूत्रेण । तथाहि-यदि कृतश्नुतस्यापि न | यथाऽहमेवमाचरन् कथमात्मीयं मुखं तेषां दर्शयिष्यामि कल्पते एकाकिमो वासः किमा ! पुनरकृतश्रुतस्य तस्य एवं लज्जातः पापं न करोति । सुतरामेकाकिनो न कल्पते वास इत्येष सूत्रसम्बन्धः ।
सम्प्रति भयद्वारभावनार्थमाहअनेन सम्बन्धेनायातस्यास्य (सूत्रस्य ६) व्याख्या-अथ ग्रामे असिलोगस्स वा वाया, जो ऽतिसंकति कम्मसं । वा नगरे वा यावद्राजधान्यां वा अभिनिर्वगडायामभिनिर्धारायामभिनिष्क्रमणप्रवेशायामेतेषां त्रयाणामपि पदानां ब्या
तहा वि साहु तं जम्हा,जसो वलो य संजमो ॥३०३।। ख्यानं पूर्ववत् । न कल्पते बहुश्रुतस्य सूत्रापेक्षया एका
अश्लोकस्य बा-अवर्मस्य वा वादात्-प्रवादात् यः कर्मकिनो भिक्षोर्वस्तुम् , किमङ्ग! पुनरल्पागमस्याल्पश्रुतस्येति
अशुभासवनारूपमतिशयेन शक्यते-अपकीत्येपवादभयान सूत्रक्षेपार्थः।
कुरुते इत्यर्थस्तथापि तस्य तत् अशुभकानाचरणं सासम्प्रति भाष्यविस्तरः
धु यस्मात्तेन यशोऽभिकाशितम् , ' यशो वर्मः संयम इत्ये
कार्थम् । 'जसो ति वा संजमो त्ति वा वएणो त्ति वा अंतो वा बाहिं वा, अभिनिव्वगडाएँ ठायमाणस्स ।
एगट्ट' मिति वचनात् । ततः परमार्थतः संयमोपेक्षित इति गीयत्थे मासलहं, गुरुतो मासो अगीयत्थो ॥२६६ ॥ तदनाचरणं श्रेयः। अन्तरूपाचयस्याभिनिर्वगडायां-पृथक्परिक्षेपायां वसतौ सम्मति यशः संयम इत्येकार्थतया भगवद्वचनमुपयथा-एकस्यां पलभ्यां विष्वक अपवरके बहिरुपाश्रयस्याभि
दर्शयतिनिर्वगडायामन्यस्मिन् प्रतिश्रये यदि गीतार्थो भिक्षुर्वसति
जसं समुवजीवंति, जे नरा वित्तमत्तणो। तदा तस्य तत्र तिष्ठतो गीतार्थस्य प्रायश्चित्तं मासलघ,
अलेस्सा तत्थ सिझति,सलेस्सा उ विभासिया ॥३४॥ अगीतार्थस्य गुरुको मासः।
ये नरा-मनुष्या वृत्तमात्मन इच्छन्ति ते यशः समुपजीवसांप्रतमन्तबहिर्वा गृहस्य या अभिनिर्वगडा तस्याः
न्ति-संयममुपजीवन्ति, इत्येतद् व्याख्याप्रज्ञप्तौ राशियुग्मप्रकारमाह
शते भणितम् । तथा च तद्ग्रन्थ:-"मणुस्सा णं भंते किं अंतो निवेसणस्स, सोही मादी.व जाव सग्गामो । प्रायजसं उवजीवंति" अात्मसंयममित्यर्थः। “ आयघरवगडाए सुत्तं, एमेव य सेसवगडासु ॥ ३०॥
जसं उबजीवंति" श्रात्माऽसंयममित्यादि, एवं यशःसंयमा
वेकार्थाबुक्की । नत्र ये अलेश्याः-शसशीप्रतिपन्नास्ते नियमात् निवेशनस्य गृहस्यान्तरभिनिर्वगडा, अथवा-निवेशनाद्वहि
सिध्यन्ति , सलेश्याः पुनर्विभाषिता-विकल्पिताः केचित्सिरन्या वसतिरभिनिर्वगडा तस्यां मुख्यतो द्रष्टव्यम् एवमेव
ध्यन्ति केचिन्न सिध्यन्तीत्यर्थः । तत्र ये भव्यास्ते सिध्यन्ति, शेषवगडासु निवेशनाद्वहिरभिनिर्वगडाप्रकारेषु च । तच्च गी
तत्राहमशुभं कर्म समाचरनभव्यो भविष्यामीति भयतो तार्थानामगीतार्थानां भिक्षूणामेकाकिनां वसतां प्रायश्चि
नाशुभकर्म समासेवते। तम् । तदेव प्रागुक्तं न केवलं प्रायश्चित्तं किं त्वन्येऽपि च दोषाः।
दाहिंति य गुरू दंडं, जइ नाहिंति तत्ततो । तथा चाह
तं च वोढुं न चाइस्सं, घायमादी य लोगतो ॥३०॥ प्राणादियो य दोसा, विराहणा होइ संजमायाए । यदि परस्यादिकं सविष्ये ततो यदि गुरवस्तरवतो कालजाभया उ गारव, धम्मसढरक्खाचउद्धा अ॥३०१॥
स्यन्ति तदा दण्डं-प्रायश्चित्तमुग्रं दास्यन्ति,तथोपें प्रायश्चित्तं
वोदुमहं न शक्ष्ये, नापि लोकतः-परयुवतिभादिलक्षणात् अन्तनिवेशनस्याभिनिर्वगडायां वसतौ तिष्ठत आशादयो
घातादिक-घातवधादिकं सोढुं शक्ये, इति भयतो नासवते दोषाः, तथा संयमविराधना आत्मविराधना च । एते
अशुभं कर्म । गतं भयद्वारम् । यथा प्राक् चतुर्थपञ्चमातिशय भाविते तथा भावनीये । यदि
अधुना गौरवद्वारमाहपुनरनभिनिर्वडायां वसतौ बसति तदा पापं कर्तुमिच्छतो
जोऽहं सहरकहासु पि, चकामि, गुरुसन्निहो। लज्जातो भयतो गौरवतो धर्मश्रद्धातो वा रक्षा चतुर्विधा स्यात् । किमुक्तं भवति-अनभिनिर्वगडायां बसतौ वसन् सोऽहं कहमुपासिस्सं, तमणायारसितो ॥ ३०६ ॥ संयमविराधनारूपमात्मविराधनारूपं वा पापं लज्जादिभ्यो योऽहं स्वैरकथास्वपि गुरुसन्निधौ गौरवेण चकास्मि सोन कुर्यादपि।
ऽहमनाचारक्षितस्तं गुरुं कथमुपासिस्ये , अनाचारदूषिततत्र प्रथमतो लज्जाद्वारं भावयति
तया तथारूपगौरवाऽसम्भवात् । नजणिजो उ होहामि, लजए वा समायरं ।
लोए लोउत्तरे चेव, गुरवो मज्झ संमता । कुलागमतवस्सी वा, सपक्खपरपळखतो ॥ ३०२॥ मा हु मज्झावराहेण, होज तेसिं लहुत्तया ॥ ३०७॥ यद्यहं हस्तकम्मीचन्यद्वा पापं समाचरिष्यामि लज्जनीयो।
मम गुरवो लोके लोकोत्तरेऽपि च समतास्ततो ममाप
राधेन मा तेषां लघुता भूयात् । भविष्यामि, लजितश्च कथं कुलस्य गणस्य सङ्घस्य आग
तथामास्य वा तपस्विनो वा स्वपक्षस्य-श्रावकादेः परपक्षस्य मा-परतीर्षिकादिरूपस्य मुखं दर्शयिष्यामि । अथवा-त- माणणिजो उ सबस्स, न मे कोई न पूयए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org