________________
(१०२६) वसहि अभिवानराजेन्द्रः।
वसाह व विधामक्ष कुर्वन्ति,मा अन्यथा जीरथ इव स सीवेत् ।
एतदेव सविस्तरमाहअथ नस्याचार्यस्य नित्यसहायो न विद्यते, तस माह- एवं अगडसुयाणं, वीसु ठियाणं तु तीमु गामेसु । असती निवसहाए, गेहद पारंपरेख असोले।
लहुया प्रसंथरंतो, तेसि अणिताण वी लहुतो ॥२६॥ ते चिय अमेहि समं, तं मलेउं नियत्तते ॥२१॥
सर्वेषां यद्याचार्येण समं नास्ति क्षेत्रं यत्र वसतिः संअसति-अषिधमाने नित्यसहाये-अवस्थितसहाये यः स- स्तरणं च भवति । अथवा-अस्ति बसतिः संस्तरण न विकलदिवसमाचार्येल सह हिण्डते, ततः पारंपर्येणान्यानन्यान् | चते, यदि वा-अस्ति संस्तरणं न पुनर्वसतिः, एवमैतेः सहायान् गृहाति । तद्यथा-एके साधवस्तावन्नयन्ति यावत् कारणैत्रिषु ग्रामेषु विष्वक् स्थिता अकृतभुतास्तेषामद्वितीयं स्फीकम्, ततस्ते तैः समं मेलयित्वा प्रतिनिवर्तन्ते ।। संस्तरणम् , तथापि स्थितानां यद्याचार्यों द्वयोरितरयोः स्पततोऽप्यन्ये साधवस्तावन्नयन्ति यावत्तृतीय स्पर्द्धकम् , तत ईकयोः प्रतिदिवसं सारां न करोति , तदा प्रायभि स्तेऽपि तैः सह मेलयित्वा प्रतिनिवर्तन्ते । तानि च स्पर्द्ध- चत्वारो लघुकाः । स्पर्द्धकसाधयो यद्याचार्यमनागच्छन्तं न कान्याचार्यस्य स्पीकेन सह त्रीणि स्पचकानि भवन्ति।
गवेषयन्ति तदा तेषामप्यनागन्छतां मासलघु । अथ चमाचार्य एकदिक्सेन त्रयाणामकृतश्रु
एमदिणं एक्केके, तिद्वाणत्थाण दुब्बलो वसति । तस्पर्धकानां शोधिं करोति । तत आहएगत्व वसितो संतो, तेसिं दाऊण पोरिसिं ।
मह सो अजंगमो चिय, ताहे इयरे तहिं एंति ॥२६६॥ मज्मारहे वितिय गंतुं, मोत्तुं तत्थावरं वए ॥ २६२॥
अथ ग्लानत्वेन वृद्धत्वेन दुर्बलतया न प्रतिदिवस विस्फ
केवागन्तुं शक्नोति तदा स दुर्बल प्राचार्यसिस्थान,स्थामात्मीये स्पर्बके उषितः सन् प्राचार्यः सूत्रपौरुषी दत्त्वा
नं स्पर्धकानामेकैकस्मिन् स्पर्द्धके एकैकं दिनं बसति । यथा मध्याहे द्वितीयं स्पीकं गच्छति, तत्र गत्वा भुङ्कत्या' शो
च वसति तथा प्रागेवोक्तम् । अथ स प्राचार्योऽतिवृखत्वेन चिरुत्वा तदनन्तरमपरं तृतीय स्पर्द्धकं ब्रजति । तत श्रा
ग्लानत्वेनाजामो जातस्तत इतरे स्पर्द्धकद्वयसाधवस्तत्रासोचनाविशोधि कृत्वा तत्रैव वसति।
चार्यसमीपे आगच्छन्ति, तेषामपि विधिर्मुलगाथायामुकः । एवमेगेण दिवसेण, सोहिं कुणति तिण्ह वि।
अथवा-तत्रान्यः प्रकारस्तमेवाऽऽहपडिपुच्छणं च बलवं, माह सुत्तमवत्थयं ॥ २६३ ॥ । एइ व पडिच्छए वा, महावि कलाव काउमवराधे। एवमेकेन दिवसेनाचार्यत्रयाणामपि स्पर्द्धकानां शोधि क
अतिरे पण परए, पक्खे मासे परतरे वा ।। २१७॥ रोति, यदि स प्रतिपृच्छां-प्रत्येकं पृच्छा सारां कर्तुं गन्तुं
यस्तेषां स्पर्द्धकसाधूनांमध्ये कोऽपि साधुर्मेधावी स सबलवान् । अत्र परः प्राह-यद्येवं तर्हि 'तइयं रयाणं संव- |
वेषां साधूनामपराधान् इदये धारयितुमलं तेन स्पीकसति' ति तदिदानीमपार्थकमवकाशाभावात्
साधव आलोचयन्ति । तद्यथा-स तेषामपराधपदानि कसुत्तनिवातो थेरे, कलाव काउं तिहेण वा सोहिं।।
लापं कृत्वा हृदये संपिण्याचार्यसमीपमागत्यालोचयति ।
तान्याचार्यः श्रुत्वा यद्यापचाः प्रायश्चित्तम् । ततो यत्र येबितियपयं च गिलाणे,कलाव काऊण भागमणं ।२६४)
नापचे प्रायश्चित्तं तमेनमित्थं वाहयेदिति भणित्या प्रेषप्राचार्यः प्राह-अधिकृतस्य सूत्रस्य निपातोऽवकाशः स्थ- यति । सोऽपि च साधुस्तेषां तत्कथयति प्रायश्चित्तं च तेपि चिरे । तथाहि-यद्याचार्यः स्थविरतया दुर्बलत्वेन वा प्रतिदि- साधवस्तद्वहन्ति । 'पडिच्छए 'शि अथवा-प्राचार्य श्रा वसं त्रिषु स्पर्द्धकेषु शोधि कर्तुं न शक्नोति तत एकैकस्मिन् त्मीयात् स्पर्डकात् विनिर्गस्य येन प्रदेशेन इतरे स्पर्धका स्पर्द्धके तृतीयां राात्र वसति । तथा चाह-आचार्यस्य प्रति वाऽऽगच्छन्तस्तस्मिन् प्रदेश मन्तरा प्रतीक्षमाणस्तिष्ठति तदिवसमनागमने व्यहेण चाऽपराधान् कलापं कृत्वा-पिण्डयि- व स्पर्द्धकसाधव मागच्छन्ति । एको वा मेधावी अत्रात्वा शोधिमाचार्यस्य समीपे कुर्वन्ति । तथाहि-एकस्मिन् प्यालोचनादिकं तथैव 'मरे' इत्यादि पचतिरे स्थिस्पर्द्धके उषित्वा तत्र पौरुषर्षी दत्त्वा द्वितीये स्पर्द्धके समाया तास्तदा पश्चिमे पशमे दिवसे, यदि वा-पक्षेण पक्षण,अथवाति, तत्रैव वसति । तत्र वसनौ तत्रत्याः साधवो ये अपराधा मासेन मासेन, परतरे बेति परतरेस वा इपर्बमासाविना अभूवन ते एकत्र पिण्डयित्वा प्राचार्यस्य पुरत आलोचय- समागच्छन्ति । भागस्य चाचार्यादिसमीपे शोधि कुर्वन्ति । न्ति । आचार्यस्तु शोधिं ददात्यप्रमादार्थ चोपदेशं प्रयच्छति। से गामंसि वा • जाव संनिवेससि वा अभिषिदुवाराए अत्रापि द्वितीयपदमाह-द्वितीयपदम्-अपवादपदं ग्लाने सत्याचार्ये अपराधान् कलापं कृत्वा पिण्डयित्वा इत्यथैः, स्प
अभिणिक्खमणपवेसाए यो कप्पति बहुमुयस्स बम्भाचकसाधूनामागमनमाचार्यसमीपे । इयमत्र भावना-यद्या- गमस्स एगागियस्स भिक्खुस्स वत्थए, किंमग! पुखमचार्यों ग्लानत्वेनातिवृद्धत्वेमाऽजङ्गमः स्वयं न शक्नोति ते- प्पागमस्स अप्पसुयस्स भिक्खुस्स ॥६॥ षां समीपं गन्तुं तदा इतर-स्पर्द्धकद्वयसाधवो यथा मयूरः | ‘से गामंसि वा' इत्यादि । अत्र सम्बन्धप्रतिपादनार्थमाहस्वपिच्छान् कलापयति-एकत्र पिण्डयति एवमपराधानेकत्र पिण्डयित्वा हृदये सम्यगवधार्य गुरुसमीप
अगडमुयाण न कप्पड़, वीसु मा अइपसंगतो मुगवं । मागत्यालोचयन्ति । आलोचितेषु च तेषु अपराधेषु यदि
एगागितो वसेजा, निकायणं चेव पुरिमाणं ॥२८॥ प्रायश्चिसं दातव्यं भवति तदा प्रायश्चित्तमाचार्यों दत्त्वा अनन्तरसूत्रे अकृतश्रुतानां न कल्पते विष्वग् पास इति प्रमादाभावार्थमुपदेश व दवा विसर्जयनि।
श्रुत्वा माऽतिप्रसङ्गतः श्रुतवान् एकाकी बसेदित्येवमर्थमि२५८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org