________________
( १०२८ ) अभिधानराजेन्द्रः ।
बसहि
कारमिवं पुल बसही मसती मिक्सोमये जमा २०१ मनु यदि दतीये दिवसे गीतार्थेन सह संवसममेवमपि ये पूर्व भक्षिता मिथ्यात्वादयो दोषास्ते इपोक्सियोचन्ति आचार्य शाह-सत्यमेतत्केवलमिदं सूत्रं कारणकारणवशमवृत्तमतो न दोषः । किं पुनस्तत्कारणमत ग्रह'वसहि असती ' इत्यादि, वसतिरेकत्र सर्वेषां न विद्यते, यदिवा-मिठा सर्वेषामेकत्र न भवति अथवा उभयमेकत्र सर्वेषां न सम्भवति, तत एतेषां त्रयाणां कारणानामन्यसमेन कारले पृथक पृथक वसन्ति। तत्र च यतना कर्त्तव्या । यतनया च संबसतां न प्रायश्चित्तम् ।
9
तामेव यतनामाहसंकिड्डा बसहीए, निबेसवसंत अमवसहीए । असती य वाडगं तो, तस्सऽसती होऊ दूरे वा ॥ २८२॥ स्वप्रामे संक्रिडायामतिसङ्कटयां बसतो सर्वेषामेकत्र स्थानं न भवति तदा कनिवेशनस्यान्तः पृथगन्यस बखती स्थातव्यम् । असत्येकनिवेशनस्यान्तः-अन्यस्या वसतेरभावे वाटकस्यान्तः पृथगन्यस्यां वसतौ वसन्ति । अथ वाटकस्याप्यन्तः पृथगन्या वसतिर्न लभ्यते, तदा वाटकबहिईस्तशताभ्यन्तरे पृथगन्या वसतिगंधेया तस्य - स्तरातस्याभ्यन्तरे वसतेरभावे दूरेऽपि यसतिरन्या स्यात् । तत्र हस्तशताभ्यन्तरं यावत् यतनामाह-वीसुं पि वसंताणं, दोषि वि श्रावासगा सह गुरूहिं । दूरे पोरिसिभंगे, उग्वाऽऽगंतु विगर्हेति ॥ २८३ ॥ निवेशनपाटकहस्तशताभ्यन्तरे (वीसुं) विष्वपि वसतामेष विवि दिवसे हे अप्यावश्यके प्राभातिकमतिक्रमणलक्षये सह गुरुभिः कर्त्तव्ये मिक्षामप्यठित्वा ततः संनिवृत्ता आचार्यस्य समीपे समागत्याऽऽलोचयन्ति । अथ इस्तरातस्य हिसतिर्लब्धा तर्हि गुरुसमीपे चतुर्थीयामालोचना कृत्या वैकालिकमावश्यकं स्वकीयायां प सतौ कुर्वन्ति । ततः प्रातरप्यावश्यकं तत्र कृत्वा गुरुसमीप मागत्य प्रत्याख्यानं गृहन्तिदूरे इत्यादि यदि पुनरे न्यस्मिन् प्रामे स्थिता भवेयुस्ततो यदि गुवसकाशमागच्छतां पौरुषीभङ्गस्तत उद्घाटयां पीरच्यामागत्याचार्यसमीपे आलोचयन्ति, प्रत्याक्यानं च गृह्णन्ति पूर्वार्थिकम् । एतत् दूरे स्थितानामविशेषेणोकम् ।
अधुना विशेषमभिधित्सुराद्द
गीयसहाया उ गया, आलोयण तस्स सो वि य गुरूणं । भगडा पुस पत्तेयं, थालोती गुरुसमासे ॥ २८४ ॥ तत्र यदि तेषां दूरे स्थितानां कोऽपि गीतार्थः सहायोऽस्ति तर्हि ते गीतसहायाः - गीतार्थसहाया दूरे गताः सन्तस्तस्य गीतार्थस्य पुरतः अालोचयन्ति । स पुनर्गीसार्थ उद्घाटयां पीरूयां शुरूणां समीपमागत्य विकटयति । अय नास्ति को ऽपि तेषां गीतार्थः सहायस्तर्हि ते केवला अकृताः--अकृतश्रुता उदघाट्रायां पौरुष्यां गुरुसका समागत्य प्रत्येकमालोचयन्ति ।
मंठाय व जंताण व परिसिङ्गो यो गुरुं वयंति ।
Jain Education International
बसहि
मेरे अजंगमम्मि व, मज्मगडे वाऽवि आलोए ॥ २८५॥ यदि दूरे बसतिर्लब्धा उद्घाटायां व पौरुभ्यामागच्छतां गं तां च पौरुषीभङ्गस्ततो गुरवः स्वयं तेषामकृतभुतानां समीपं ब्रजन्ति । माचायों बुद्धत्वेन चागन्तुं न शक्रस्ततः खबरे चाचायें से अतभुता मध्या गुरुसमीपमागत्यालोचयन्ति ।
एवं पि दुलहाए. पडिवसहरिया न ऐति पतिदिवस । समाधिया, भतरुये प नहिं विसन्ति ॥ २८६ ॥ एवमपि श्रनेनापि दुर्लभायां वसती दूरे प्रतिकृपमस्थिता न प्रतिदिवसं गुरुसमीपमागच्छन्ति, अर्थादापत्रे द्वितीये दिवसे आलोचका भागच्छन्ति। अथीरशास्ते प्र तिवृषभा यानाचार्यः प्रेषयति तत आह- समगुणे 'थादि, समोसा नाम येषां परस्परं प्रीतिस्तान् समनोज्ञान्
तीन तरुणान्मध्यमवयसो बहिः प्रतिवृषभानाचार्या विसर्जयन्ति । तदेवं यसत्यला पतनोला ।
"
"
सम्प्रति भिक्षाया अलामे यतनामाहदुल्लभभिक्खे जति सग्गामुम्भामपल्लियामुं च । अतिखेयपोरिसिवहे, न वाऽवि ठायंति तो वीसुं ॥२८७॥ दुर्जने मे यदि समामे उद्धामकभिक्षाचरप्रत्यासन्नप्रामे पञ्जिकादिषु च यतन्ते, तथापि यतित्वाऽपि नास्ति संस्तरणम् । अथवा — अतिशयेन महता कालक्षेपेण यदि पयस कथमपि लभ्यते पीपीबन-द्वितीयचतुर्थौपी क्रेन ततो विष्य-अन्यक्षेत्रेऽपि गीतार्थाभावेनाकृतयुता अपि तिष्ठन्ति से चविष्य-क्षेत्रेषु तथा तिष्ठन्ति यथा आचायें स्पफेन सह त्रीणि स्पर्शकानि भवन्ति । उभयस्स अलंभम्मि वि, गीताऽसति वीसु ठंति अगडसुया । दुसु तिसु वा ठाणेसुं, पतिदिवसाऽऽलोऍ भायरितो । २८८ | उभयस्य — वसतेर्भेदक्षस्य बालाभे गीतार्थस्याभावे अकृतश्रुता अपि विष्वक तिष्ठन्ति । कथमित्याह-द्विषु त्रिषु वा स्थानेषु आचार्यस्थानेन तत्सहोत्कर्षतस्त्रिषु स्थानेषु इत्यर्थः, तत्र भिक्षा लाभ उभयालाभे वा विष्वक स्थितानां प्रतिदिवसमाचार्यस्तेषामन्तिकं गत्वा तानालोकते, प्रतिपृथ् दिदानेन तेषां सारं करोतीत्यर्थः ।
किंकारणमाचार्ये प्रतिदिवस तेषां समीपे गन्तव्यमत आह
सइरीभवन्ति अणवे - क्खणाऍ जह भिन्नवाहणा होए । पढिपुच्छ सोहि बोतरा, तम्हा उ गुरू सथा वयई । २८६| भिन्नप्रवहणाः स्वैरिणो भवन्ति, एवं तेऽपि स्वैरिणो जायन्ते तस्मात् प्रतिपृच्छा शोधित्वदानाय गुरु सदा तेषामन्तिकं व्रजति ।
तस्य पुनराचार्यस्य तेषां समीपं ब्रजतस्तैयत्कर्त्तव्ये वादतराइयस्स पार्थ, जोग्गाहारं व नैति पचो (ध्वो) सिं । कितिकम्मं च करेंति, मा जुभरहो व सीएआा ॥ २६० ॥ येषां समीपमाचायों गच्छति से आचार्यस्य पच्चो (यो सं सम्मुखं दुष्णायितस्य अतिशयतृषितस्य योग्यं पानं पानीयं योग्यमाहारं च प्रथमानिकानिमित्तं नयन्ति कविक
For Private & Personal Use Only
www.jainelibrary.org