________________
घसहि
(१०२७) वसहि
अभिधानराजेन्द्रः। तथा ज्ञानाद्यर्थाय-ज्ञाननिमित्तं दर्शननिमित्तं चारित्रनिमित्तं णिबगडाए अभिणिदुवाराए अभिणिक्खमणपवेसणवैयावृत्त्यनिमित्तकरणं चलितानां तेषां गीतार्थानामभावे अगीतार्था अपि गच्छन्ति । स्पर्द्धकपतौ वा कालगते प्राचा
माणाए णो कप्पति बहूणं अकडसुयाणं एगयो वत्थए । र्यसमीपमथ सार्थात् मन्दगतितया स्फिटिता यावन्नाद्यापि
अस्थि या इ एहं केइ आयारपकप्पधरे जे तत्तियं रयणि मिलन्ति तावदेकत्र बहूनामकृतश्रुतानामपि वासो न विरु
संवसति णत्थि या इत्थ केइ छए वा परिहारे वा, णत्थि या ध्यते।
इत्थ केइ आयारकप्पधरे जे तत्तियं राति संवसति सब्बोसि एगाहिगमट्ठाणे, व अन्तरा तत्थ होज वाघाते । । तेसिं तप्पत्तियं छेए वा परिहारे वा ॥५॥ तेणच्छेजा तत्थ वि, सहस्स नियल्लगा बेंति ॥२७४॥ से गामंसि वा' इत्यादि अथास्य सूत्रस्य कः सम्बन्धतत्तो वि पलाविजइ, गीयत्थविइजई तु दाऊणं ।
इत्यताहअसतीए संगारो, कीरइ अमुगत्थ मिलियव्वं ॥२७॥
अमग्गामे वासं, णाऊण निवारियं अगीयाणं । कोऽपि साधुः गीतार्थाभावे प्राचार्येण कचित्प्रयोजन प्रेषि
सग्गामे मा वीसुं,वसेज्ज अगडा अयं लेसो ॥२७८ ॥ तो भणितश्चाचैव प्रत्यागन्तव्यमिति । एवमेकाहिगमे' एक
अन्यस्मिन् प्रामे अगीतार्थानां वासं निवारितं ज्ञात्वा मा दिनगमागमे अध्वनि अन्तराले तत्र व्याघातो भवेत् , तेन |
स्वग्रामे विष्वगपि वासः कल्पते इति मन्यमाना अकृताकारणेन स यत्र प्रेषितस्तत्रैवासीत् न प्रत्यागच्छति । अथ
अकृतश्रुताः स्वग्रामे विष्वक वसेयुः, अतस्तनिषेधार्थमिदं वा-तस्य स्वज्ञातय उत्प्रवाजननिमित्तमाचार्यसमीपमागताः
सूत्रमित्ययं सूत्रसम्बन्धलेशः। अपश्यन्तः सर्वतः समन्तात् निरीक्षन्ते, निरीक्षमाणाश्च तत्र
अथवाऽयमन्यः सम्बन्धःगता यत्र स गतस्तिष्ठति । ततो येषां समीपे स प्रेषितस्त- अगडसुया वाऽहिकया, समागमो एस होइ दोण्हं पि । साधुभिातम्, यथा-शैक्षस्य निजकाः समायातास्तिष्ठन्ति। सच्छंदणिस्सिया वा,निस्सयजयणाविहं भणिया।२७६। ते च युवते-वयमात्मीयमुत्प्रवाजयिष्यामस्ततोऽपि स्था- अनन्तरसूत्रे अकृतश्रुता अधिकृताः,अस्मिन्नपि सूत्रे त एवा नात् द्वितीयं गीतार्थ दत्त्वा पलायते दरम् , यत्र तन्निजकानां | कृतश्रुताःप्रोच्यन्ते इत्येष द्वयोरपि सूत्रयोः समागमः-सम्पगतिविषयो नास्ति । असति गीतार्थे अगीतार्थोऽपि स-1 कः। अथवा-अधस्तनानन्तरसूत्रे स्वच्छन्दतोऽनिश्रिता उक्नाः हायो दीयते । तेषां च संकेतः क्रियते , यथा-अमुकप्रदेशे अस्मिन्पनः गीतार्थनिश्रितानां यतना भणिता । अनेन सम्बमिलितव्यम् । अगीतार्थस्यापि सहायस्याभावे एकाक्यपि न्धेनायातस्यास्य (५ सूत्रस्य) व्याख्या-"से गामंसि वा" प्रेष्यते , तत्रापि संकेतः कर्त्तव्यः । एवमेकाकिस्त्रिप्रभृती-| इत्यादि पूर्ववत् । नवरम् 'अभिनिव्वगडाए' अभि-प्रत्येकंमां बाहुनामृतुबद्ध वर्षासु च वासो भवति ।
नियतो वगडः परिक्षेपो यस्यां सा अभिनिर्वगडा तस्यां पृरायडुट्ठादीसु व, सम्वेसुं चेव होइ संगारो।
थक परिक्षेपायामित्यर्थः । तथा अभि प्रत्येकं नियतं द्वारं यनाणादि व ओसरणे, गीयत्थविइज्जगं मग्गो ॥२७६॥ स्याः सा तथा तस्याम् , तथा अभि-प्रत्येकं निष्क्रमणप्रवेअसती एगाणीउ, निम्बंधे वा बहूण अगीयाणं ।
शौ निष्क्रमणप्रवेशस्थानं यस्याः सा तथा तस्याम् ,वसतौ ब
इनामकृतश्रुतानामेकतो वस्तुम् , अस्ति वाऽत्र प्रकल्पधरो सामायारीकहणं, मा बहिभावं निरंभंति ॥ २७७॥ यस्तृतीयां रजनी गत्वा तैः सम वसति , तर्हि तेषामापन:राजद्विष्टादिषु-राजद्विष्टाशिवावमौदार्यसम्भ्रमादिषु सर्वेषु समापनो नास्ति कश्चिच्छेदः परिहारो वा । नास्ति कश्चिदाभवति संकेतः कर्त्तव्यः । तथा स्नानादिनिमित्तं-जिन- चारप्रकल्पधरो यस्तृतीयां रजनिं गत्वा तैः समं वसति, तर्हि प्रतिमास्नानरथनिर्याणादिनिमित्तं समवसरणं-भूयः सामा तेषां सर्वेषामपि तत् प्रत्ययमगीतार्थेन सह सम्बन्धनप्रत्ययः चार्यादीनां मिलनं भविष्यतीति समवसरणे श्रुते कोऽप्याचा
छेदः परिहारो वा , एष सूत्रसंक्षेपार्थः । र्यसमीपमागत्य द्वितीयं गीतार्थ मार्गयति, तस्य द्वितीयो
अधुना भाष्यविस्तरः। गीतार्थो दातव्यः । असति-अविद्यमाने गीतार्थे, अविद्यमाने तावद् विधा-सद्भावेनासद्भावेन वा । सद्भावो नाम-सन्ति
गामे उवस्सए वा, अभिनिव्वगडाएँ दोस ते चेव । गीतार्थाः परं ग्लानादिप्रयोजनव्यापृताः,असद्भावोमूलत एवं
नवरं पुण नाणतं, तइयदिवसे गीयसंवसणा ॥२८॥ गीतार्था न सन्ति । तत्र सद्भावेन असद्भावन वा अविद्यमाने ग्रामे वा एकस्मिन्नुपाश्रये विष्वक अभिनिर्वगडायां पृगीतायें स प्रतिषेधनीयो यथा नास्ति द्वितीयो गीतार्थः । अ. थक परिक्षेपायामुपलक्षणमेतत् पृथग्द्वारायां पृथग्निकथस निर्षन्धं करोति तर्हि एकाकी प्रेष्यते । यदिवा-बहवोऽ मणप्रवेशायां येऽनन्तरसूत्रे मिथ्यावादयो दोषा उक्कागीतार्थाः सहाया दीयन्ते । बहूनामपि शानदर्शनादिनिमितं स्त एवान्यूनातिरिका द्रष्टव्याः। नवरं पुनर्नानात्वमिदमगमनेच्छाभावात् । तेषां च बहूनामगीतार्थानां या पथि सा. स्मिन् सूत्रे यदि गीतार्था निश्रया बसन्ति तर्हि तृतीमाचारी या च समवसरणे प्रविष्टानां तस्याः कथमम् । अथ यविषसे गीतसंबसनम्-गीतार्थेन सह संघसनं कर्तव्यम, कस्माते निर्बन्धेऽपि कृते उत्कल्यन्ते तत आह-मानिरुद्धय- आचार्यस्तृतीयदिवसे तेषां शोधिनिमित्तं गातार्थमेक माना बहिर्भावं बजेयुरिति कृत्वा।।
प्रेषयति । एवं च तेषां नास्ति प्रायश्चित्तम् । सूत्रम्
अत्र पर पाहसे गामंसि वा. जाव सत्रिवेससि वा अभि-[ एवं पि भवे दोसो, दोसु दिवसेसु जे भणियपुब्धि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org