________________
वसहि
(१०२६) प्रभिधानराजेन्द्रः।
वसहि हि 'तेसिं' तेषामन्तरा तस्मात्स्थानादिप्रतिक्रमणलक्षणात्। उ०। ( अत्र मिथ्यात्वद्वारम् 'मिच्छत्त' शब्देऽस्मिन्नेय छेदः परिहारो वा एष सूत्रसंक्षेपार्थः ।
भागे २७४ पृष्ठे गतम् ।) अधुना भाग्यविस्तरः
अधुना शोधिद्वारं सागारिकद्वारं चाऽऽह- . एगम्मि वीअसंते, न कप्पती कप्पती य संवम्मि । आवममणावरमे, सोहिं न मुणंति ऊणमहियं वा। उउबद्धे वासासु य, गीयत्थो देसिए चेव ॥ २६३ ॥ । जे वसहीए दोसा,परिहरंति न ते भयाणंतो ॥२६८।। एतेषां बहूनामकृतश्रुतानामेकती वसतामेकस्मिन्नपि गीता
| अकृतश्रुता आलोचिते परेण एष प्रायश्चित्तं प्राप्तो नवेति न थें असत्यविद्यमाने ऋतुबद्धे वर्षासु च वस्तुं न कल्पते । जानन्ति, अजानन्तश्चापनेऽनापन्ने वा प्रायश्चित-शोधि नैयदि वसति ततः ऋतुबद्धे काले प्रायश्चित्तं मासलघु, वर्षा- व ददति । यदि वा-ऊनामधिकां वा ददति । गतं शोधिद्वाकाले चतुर्लघुकम् । अथैकोऽप्यस्ति गीतार्थस्तर्हि तस्मिन् रम् । अधुना सागारिकद्वारमाह-ये च बसतौ दोषास्तानऋतुबद्धे वर्षासु च वस्तुं कल्पते; न तत्र प्रायश्चित्तमिति | जानन्तोऽकृतश्रुता न परिहरन्ति । भावः । किं कारणं गीतार्थेन सह संवसतां न प्रायश्चित्तमत
सम्प्रति ग्लानत्वाविद्वारचतुष्टयमावआह-गीतार्थोद्देशक एव भवति । इयमत्र भावना-यथा गेलने वोच्चत्थं, करेंति नयमयविधि वियाणंति । केचित् पुरुषा अटव्यां विप्रनष्टाः केनचिद्देशकेन दृष्टास्ते भ
श्रद्धाणमडंति सया,जतणा णयणो व ओमे वि.॥२६॥ णिता मा इतो वजन्तोऽटवीं प्रविशत-अहं भवतो निस्तारयामि । ततस्ते ऋजुकेन पथा नगरं प्रापिताः, एवं गीता
ग्लानत्वेऽज्ञानतो विपर्यास कुर्वन्ति, अनागाढे आगाढकृतथोऽपि मोक्षपथविप्रनष्टानां मोक्षपथप्रदर्शक इति तेन सह
मुभयत्रापि प्रायश्चित्तं चतुर्गुरुकम् । गतं ग्लानद्वारम् । अथ संवसतां कालद्वयेऽपि नास्ति प्रायश्चित्तमिति ।
कालगतद्वारमाह-न च मृतस्य विधि बन्धनच्छेदनादिकं
परिष्ठापनाविधि वा न जानन्ति मृतस्योपधिरुपहत इति त्यसम्प्रति परस्य प्रभावकाशमाशङ्कमान इदमाह
ज्यते । सम्प्रत्यध्वद्वारमाह-अध्वानं पन्थानमजानन्तः सदाकिह पुण होज बहूणं, अगडसुयाणं तु एगतो वासो।
सर्वकाल रात्रौ दिवसे वाऽन्ति न च कारणतो रात्रावपि होजाहि कक्खडम्मी, खेत्ते अरसादिचइयाणं ॥२६४॥
गमने यतनां जानन्तीति भावः। कथं-केन कारणेन पुनर्बहूनामकृतश्रुतानामेकत्र वासो भ
सम्भ्रमादिद्वारकदम्बकमाहयेत् , सूरिराह-कर्कशे क्षेत्रे अरसादित्याजितानां भवेदेकत्र- अगणादिसंभमेसु य, बोहिगमेच्छादिएसु य भयेसु । वासः । तथाहि-ते साधवो महति गच्छे वर्तमाना नगरे रूः
रायवाईसु य, विराहगा जयणऽयाणंता ।। २७०॥ रसविरसादिभिराहारैर्निर्मत्सिताः सम्प्रधारयन्ति, कियश्चिरं घयं रूक्षाहारैर्योग संस्तरणं कर्तुं शक्नुमस्तस्मात् गच्छामः
अग्न्यादिसम्भ्रमेषु तथा बोधिकाः स्तेना म्लेच्छाः प्रतीता एवं चिन्तयित्वा गच्छादपक्रमन्ति । एवमेतेषामकृतश्रुतानां
आदिशब्दात्-परचक्रादिपरिग्रहस्तदादिकेषु भयेषु राजबहूनामेकत्र वासः।
द्विष्टादिषु च भयेषु, राजद्विष्टं-राजप्रद्वेष आदिशब्दादशिवाचइयाण य सामत्थं, संघयणजुयाणमाउलाणं पि। ।
दिपरिग्रहः, तथा भिक्षाचर्या गते अकालवर्षतो नदीपूरेणा
वरुद्ध पथि सह व्रजतां मन्दगतित्वादपसृते यतनामजानन्तः उउवासे लहुलहुगा, सुत्तमगीयाणमाणादी ॥ २६५ ॥ संयमात्मविराधका भवन्ति । अरसविरसादिभिराहरैस्त्याजितानामाकुलानां संहनन
तथायुतानामपि अपिशब्दो भित्रक्रमत्वादत्र योजितः, एवं साम
संभमनदिरुद्धस्स वि, उनिक्खंतस्स अहव फिडियस्स । त्थं सामर्थ्यपर्यालोचनं भवति । यथा कियन्तं कालं वयं रू
अोसरियसहायस्स व,छड़े उवहिं उवहतो ति॥२७१ ।। क्षाहाराः स्थास्यामस्तस्मादपक्रमामो गच्छादिति । एवं चिन्तयित्वा यदि ऋतुबद्ध काले वसन्ति तदा प्रा
अग्न्यादिसंभ्रमवशादेकाकिनस्तथा नदीनिरुद्धस्य उत्रि
कान्तस्य अथवा-मन्दगतित्वात्सार्थस्फिटितस्य-अपसत. यश्चित्तं मासलघु , वर्षाकाले चतुर्लघुकम् । यतनाऽगीतार्थानां विषयेऽधिकृतं सूत्रं न केवलमधिकृतं प्रायश्चित्तम् । किं
सहायस्य च-अपगतसहायस्य उपधिरुपहत इति कृत्वा
छर्दयति-त्यजति अबहुश्रुतः । स्वाहादयश्च। तानष मिथ्यात्वादीन् दोषान् द्वारगाथया संजिघृक्षुराह
एएण कारणेणं, अगडसुयाणं बहूण विण कप्पो । मिच्छत्तसोहिसागा-रियाइगेलण अहव कालगए ।
बितिपऍ य रायडे, असिवोमगुरूण संदेसे ॥ २७२।।
एतेनानन्तरोदितेम कारणेनाकृतश्रुतानां बहूनामप्येकत्र वा. श्रद्धाणोमसंभम-भए य रुद्ध य ओसरिए॥ २६६॥
सो न कल्पते । द्वितीयपदे-अपवादपदे पुनः कल्पते । केत्यातेषामगीतार्थानां मतिमेदादिना मिथ्यात्वं स्यात् , तथा
ह-राजद्विष्टे अवमौदर्ये गुरूणां संदेशे च । तथाहि-राजप्रवेशोधिस्तैर्न ज्ञायते, तथा ससागारिकायां वसतौ ये दोषाः
पवशादेकाकी आत्मद्वितीयः आत्मतृतीयो वा भवेद , एवपरिहार्यास्तेषामपरिक्षानम् । अथवा-ग्लानत्वे,अथवा-काल
मशिवेऽवमौदर्ये च भावनीयम् । तथा गुरोः संदेशवशादागागते अध्वनि-मार्गे ' अयमे ' अवमौदर्ये अग्न्यादिसम्भ्रमे
ढकारणे गीताथोनामभावे अगीतार्था अपि वजन्तीति । बोधिकम्लेच्छस्तेमभये अकालवर्षेण रुद्धे तथा अपस्ते पथि गच्छतां कस्मिश्चित् मन्दगतित्वात् स्फिटिते या य
तह नाणादीणट्ठा, एएसिं गीतों दिज एकेको । तना तां न जानन्ति, एष द्वारगाथासंक्षेपार्थः । व्य० ६।। असती एगानी वा,फिडिया वा जाव न मिलति ।२७३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org