________________
(१०२४) बसहि अभिधानराजेन्द्रः।
बसहि तकेचवखे अपि प्रक्षिप्य स्वयमपावृतीभूय काऽपि स्तस्य प्रतिसेवमानस्थ सषिशेशे दोषः। स्त्री तु पेलवा-नि:देचकुले प्रविष्टा । तस्य च कोणके यावदसौ प्रविशति ता- संवा 'परज्म' ति परवशा । अत्र फुम्फुकेन पेश्या चरावत्तत्र कश्चिदगारः पूर्वप्रविष्टः प्रासीत् , तेन सा अपा- न्तः। यथा-फुम्फुका-करीचाग्निज्वलितः सन्नुहोप्यते, एवं वृता रष्टा, जातश्च तस्य मोहोदयः। ततस्तेन सा युक्ता, सीवेदोऽपि । यथा च.पेशी सर्वस्याप्यभिलषणीया एवमिरष्टा च तदन्यैः पुरुषैः । एवं तथा संप्राप्त्या तथाविधव- यमपि, मतो न तस्याः समधिको दोष इति। पतनादिसमायोगेनैकस्या एव विचारभूमेः प्रतिनिवृत्त
माह-यदि संयतीनामन्तस्तृतीयमझे विचारभूमियोः संयतीसंयतयोरेका देवकुलादौ वर्षाऽऽर्द्रवस्त्राणि परि- भवेत् ततः किंन वर्तते स्थातुम् ?, उच्यतेस्थलवतोर्मीलनं भवेदिति ।
जह विय होज वियारो,तो अजाण तइयभङ्गम्मि । अथ तस्यागारस्य किं संवृत्तमित्याह
तत्थ वि विकिंचणादी,विनिग्गयाणं तु ते दोसा।१६२॥ गहिरो सो य वराओ, बद्धो अवोडो दवदवस्स । संपाविश्रो रायकुलं, उप्पत्तीचेव कजस्स ॥१५७॥
यद्यप्यार्याणामन्तस्तृतीयभने पापातासंलोकलक्षणे विचारो
भवेत् , तथापि विवेचना-उद्वरितभक्तपानादिपरिष्ठापनिका गृहीतश्च स वराको राजपुरुषैश्च बद्धच अवकोटके श्रा-1
तत्प्रभृतिषु कार्येषु विनिर्गतानां साधुसाध्वीनां परस्परं मिलि मीतः, काटिकापश्चान्मुखीकृतबाहुयुगलो- 'दबदवस्स'
तानामेकद्वारे क्षेत्रे त एव पूर्वोक्का दोषा भवेयुः। अतस्तत्रात्ति शीघ्रं संप्रापितश्च राजकुलमयम् । तत्र च प्रस्तुतकार्य
पिन वर्तते स्थातुम् । स्योत्पत्तिः कारणिकैः पृष्टा, तेन चागारेण यथावस्थितं सर्वमपि तत्पुरतो विज्ञप्तम् ।
उपसंहरबाह
एए तित्रिवि भङ्गा, पढमे सुचम्मि जे समक्खाया। ततश्चजाणता वि य इत्थि, दोसवई तीऍ नाइवग्गस्स ।
जो पुख्ख चरिमो भङ्गो,सो बिइए होति सुत्तम्मि॥१६३॥ पच्चयहउँ सचिवा, करेंति आसेण दिद्वंतं ॥१५८॥ ।
एका बगडा एकं द्वारम् , एका बगडा अनेकानि द्वाराणि, नहि महत्यपि वृष्टयाधुपद्रवे स्त्रिया निरावरणत्वं शिष्टाना
अनेका षगडा एकं द्वारम् , एते प्रयोऽपि भङ्गा ये समाख्या मनुमतमिति कृत्वा स्त्रियं दोषवती जानन्तोऽपि तस्याः
तास्ते प्रथमे बगडासूत्रे प्रत्येतव्याः। तच प्रागेव व्याख्यातम् । संबन्धी यो सातिवर्ग:-स्वजनसमुदायस्तस्य प्रत्ययहेतोः स.
यः पुनश्चरमो भङ्गः-अनेका वगडा अनेकानि द्वाराणीतिचिवाः-कारणिकाः अश्वेन दृष्टान्तं कुर्वन्ति ।
लक्षणः स द्वितीये वगडासूत्रे द्रष्टव्यः । वृ० १ उ०३ प्रक० । तमेवाऽऽह
से मामंसि वाजाव संनिवेसिवा एगवगडाए एगदुवा चम्मिय-कवइय-चलवा, अंगणमझे तहेव पासोय। राए एगनिक्खमणपवेसाए यो कप्पति बहूणं अगडसुवलवाए भगुंठणणं, कजस्स य छंदणं भणियं ॥१५६।। याणं एगयउवणए अत्थियाइए जे केइ आयारपकप्पधरे चर्म-लघुस्तनुनाणविशेषस्तदस्याः संजातमिति चम्मिता, त्थि भाइण्हं केइ छेदे वा परिहारे वा गथि आइएहं एवं कवचिताऽपि, नवरं कवचत्वं महांस्तनुत्राणविशेषः एवं- के मायारकप्पधरे सब्वेसिंतेसिं तप्पत्तियं छेदे वा पविधा काचिबडवा कस्यचिन्नृपत्यादेरङ्गणमध्ये तिष्ठति ।
हारे वा ॥४॥ अश्वस्तथैव तत्र तां रष्ट्वा प्रधावितोऽपि चर्मितकवचितां न प्रतिसवितुं शक्नोति । यदा तु तस्या पडवाया अपावरण
“से गामंसि वा नगरंसि वा" इत्यादि । अत्र सम्बन्धप्रवर्मादेरपनयनं क्रियते तदा सुखेनैव प्रतिसेवितुमिधा एव
तिपादनार्थमाहमियमपि यद्यपावृता माऽभविष्यत् तदा नानेनाऽसौ प्रत्य
कप्पति गणिणो वासो, बहिया एगस्स प्रतिपसंगेन। संविण्यत् इत्यतयमेवापराधिनीति तैः कारणिकैः कार्यस्थ- मा अगडसुया वीसुं, वसेज भह सुत्तसंबंधो ॥२६॥ म्यवहारस्य छन्द-परिच्छेदकारि वचो भणितमिति। । कल्पते गणिनो-गणावच्छेदिनो चासो बहिरेकस्यैकाकिना,
एवं खु लोइयाणं, महिला अवराहि न पुण सो पुरिसो।। इति श्रुत्वा मा अतिप्रसनेन-अकृतश्रुता अपि विचक बसेइह पुण दोएह वि दोसो, सविसेसो संजए होई॥१६॥।
युः, ततस्तेषां विष्वग् बासप्रतिषेधार्थमिदं सूत्रम्, इत्येष एवम्-अमुना प्रकारेण खुरवधारणे,लौकिकानां महिलाअप
सूत्रसम्बन्धः । अनेन सम्बन्धेनायातस्यास्य (५) म्याण्याराधिनी संवृत्ता; न पुनरसौ पुरुषः । इह पुनरस्माकं लोको
'से' शब्दोऽथशब्दार्थः । प्रामे वा नगरे वा यावत्करलात्सरे व्यवस्थितानां योरपि संयतीसंयतयोर्दोषः । अपि च
'खेडंसि वा कव्वडंसि वा" इत्यादि परिग्रहः। राजधासविशेषः-समधिको दोषः संयते भवति ।
न्यां वा 'एगवडाए वा' एका बगडा परिक्षेपो यस्याः सा,
एकवगडा तस्यां तथा एकस्मिन्प्रदेश निष्क्रमणप्रवेशी यस्यां कुत इति चेदुच्यते
सा एकनिष्क्रमणप्रवेशा तस्यांग कल्पते बहूनामकृतभुतापुरिमुत्तरिमो धम्मो, पुरिसे य चिई ससचया चेव ।
नामगीतार्थानामित्यर्थः । एकतः एकस्यां बसती वस्तुम् , पेलव परज्म इत्थी, फुफुगपेसी य दिढतो ॥१६१॥ अस्ति चात्र एतेषां मध्ये प्राचारप्रकल्पधरस्ताहि नास्त्यमीपुरुषोत्तरः-पुरुषप्रधानो यतः पारमेश्वरो धर्मः, पुरुषेच धृ षां कश्चित् छेदः परिहारोवा। वाशम्दादम्यदपि प्रायश्चित्ततिौमसत्य स्खलक्षणसमवचाप सस्वसंपन्नता भवति, तत- । म् । अथ नास्ति कश्चिदत्र एतेषां मध्ये प्राचारप्रकल्पधरस्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org