________________
वसहि
(१०२२) अभिधानराजेन्द्रः।
वसहि स्वभावस्थः प्रेक्षमाणस्तां न पश्यन्ति ततः सान्तरं वि- रक्षते तद्रहितम् , अथवा-यतय उच्चैः स्थिता यतिन्यस्त गिटकामन्यद्वा किंश्चिदुच्छीर्षके कृत्वा सकृत्पश्यति भि- नाच
| नीचैः ततः करादिषु पूर्वन्यस्ते शिरसि अत्युचत्वादनवलोओ मासः तपोगुरुः काललघुः । सान्तरमेव प्रकाशं प्रेक्षते
कमानो यत्तानि करविण्टकादीनि प्रमुच्य-उत्सार्य पश्यति भिन्नो मासो द्वाभ्यामपि तपःकालाभ्यां गुरुकः। एवं त्वग्वर्स- तद्रहितम्,एतत्त्वग्वर्त्तनं कुर्वतोरहितमुक्तम्। विट्ठो पुण निसि. नं कुर्वाणस्य भणितम् ।
जंति उपविष्टः पुनर्निषद्यां मुक्त्वा यत् पश्यति तद्रहितम् । एसेव गुरु निविट्ठो, ठियम्मि मासो लहू उ भिक्खुस्स ।
तद्विपरीतं त्रिष्वपि स्थानेष्वरहितं द्रष्टव्यम् । एकेकठाणवुडं, चउगुरु अंतं च पायरिए ॥ १२४॥
दिट्ठीसंबधो वा, दोएह वि रहियं तु अनतरगत्ते । निविष्टो नाम-निषमस्तस्यापि प्रेक्षमाणस्य एष एव निर- अप्पो दोसो रहिए, गुरुकतरो उभयसंबंधे ।। १२६ ॥ न्तरसान्तरादिकोऽभिलाषो वर्त्तते वक्तव्यः, नवरे प्रायश्चित्तं अथवा-द्वयोरपि-संयतसंयत्योः यो दृष्टेष्टयोः सम्बन्धस्तस एव भिन्नमासो गुरुकश्चतुर्वपि स्थानेषु तपःकालबिशे- दरहितम् । यत्पुनरन्यतरगात्रनिरीक्षणं तद्रहितम् । अत्र चा. षितस्तथैव कार्यः। स्थितो नाम ऊ स्थितस्तस्याऽप्येष पवा- ल्पतरो दोषः , रहिते एकतरदृष्टिसंबन्धः , अरहिते तु भिलाणे नवरं प्रायश्चित्तं लघुमासस्तपःकालविशेषितः। एवं उभयदृष्टिसम्बन्धः, तत्र गुरुकतरा दोषाः। भिक्षोः प्रायश्चित्तमुक्तमावृषभोपाध्यायाचार्याणां यथाक्रममेकै
अत्र प्रायश्चित्तमाहकस्थानवृद्धिः कर्तव्या, यावदाचार्यस्य चतुर्गुरुकम् । तद्यथा- दोहि वि रहिय अरहिए, एक्कक सकामए पकामे । वृषभस्य गुरुभिन्नमासादारब्धं गुरुमासे, उपाध्यायस्य मा
गुरुगा दोहि वि लहुगा,लहुगुरुगतवेण दोहिं पि ।१३०॥ सगुरुकादारब्धं चतुर्लघुके, प्राचार्यस्य गुरुमासिकादारब्धं
द्वाभ्यामपि नयनाभ्यां निरीक्षणमित्यादिकं यदनेकविचतुर्गुरुके निष्ठामुपयातीति । एष प्रथम प्रादेशः।
धमरहितं भणितम् । तत्र सकामे चत्वारो गुरवः , अथ द्वितीयमाह
द्वाभ्यामपि तपःकालाभ्यां लघवः । तत्रैव प्रकामे दोहि वि रहियसकामं, पकाम दोहिं पि पेक्खई जो उ।
चत्वारो गुरवः तपोलघुकाः । रहिते तु सकामे चतुचउरो य अणुग्घाया,दोहि वि चरिमस्स दोहि गुरू।१२५॥ गुरुकाः तपसा गुरवः । तत्र प्रकामे चतुर्गुरवो द्वाभ्यामपि 'दोहि वि' ति द्वाभ्यामपि नयनाभ्यां यनिरीक्षते तद्- गुरवः । यत् दृष्टिसंबन्धरूपमरहितमन्यतरगात्रनिरीक्षणरूपं हितम् , यदेकेन लोचनेन निरीक्षते तदरहितम् , एतदु- तु रहितं व्याख्यातम् ,तत्र चैवं प्रायश्चित्तयोजनम्-रहिते सभयमपि प्रत्येक द्विधा सकाम, प्रकामं च । तत्र सकाममेक- कामे चतुर्गुरु,उभये लघुकम् प्रकामे चतुर्गुरु कालगुरुकम्।श्रशः, तथा 'दोहिं पि पिक्खई जो उ'त्ति द्वाभ्यामपि रहिता- रहिते सकामे चतुर्गुरु तपोगुरुकम् , अरहिते प्रकामे चतुर्गुरु रहिताभ्यां सकामप्रकामाभ्यां वा यः प्रेक्षते तस्य चत्वारो उभयगुरुकम् । मासा अनुद्घाताः, द्वाभ्यामपि तपःकालाभ्यां विशेषिताः एकेका उ पयाओ, साहीमाईसु ठायमाणाणं । प्रायश्चित्तम् । चरमस्य-चतुर्थभङ्गवतिनो द्वाभ्यामपि तपःका
निकारणढियाणं,सव्वत्थ वि अविहिए दोसा ॥१३॥ लाभ्यां गुरुकाः कर्तव्याः । एष पुरातनगाथासमासार्थः ।
अरहितसकामप्रकामनिरीक्षणानामेकैकस्मात्पदात्साहिअथास्या एव भाष्यकृद् व्याख्यामाह
कायामादिशब्दात्-सप्रतिमुखद्वारेषु पुरतो वा मार्गतो वा पायठिओ दोहि नयणेहि, पेच्छई रहिय मोत्तु एक्केणं । उच्चे वा नीचे वा सर्वत्रापि निष्कारणे तिष्ठतां कारणे वा तं पुण सई सकामं, निरंतरं होई तु पकामं ।। १२६ ।।
प्रविधिना अयतनया स्थितानाममी दोषा भवेयुः। पादाभ्यां तु स्थितो द्वाभ्यां नयनाभ्यां यत्प्रेक्षते तदरहितम् ,
दिट्ठा अवाउडाऽहं, भयलजाथद्ध होज खित्ता वा । यत्पुनरेकेन नयनेन मुक्त्वा -परित्यज्य निरीक्षते तद्रहितम् ।।
पडिगमणादी व करे, नित्थक्काओ व आउभया ॥१३२॥ यत्पुना रहितमपि सकृदेकवारं निरीक्षणं तत् सकामम् , काचित्संयती विचारभूमौ प्राप्ता संयतमागच्छन्तं दृष्टा निरन्तरमनेकशस्तदेव प्रकामं भवति ।
चिन्तयेत्-अहो अहम् ज्येष्ठार्येणापता रष्टा, ततः सा भ
येन लज्जया वा स्तब्धा-क्षिप्तचित्ता धा भवेत् । यद्वा-काअहवण समतलपादो, दोहि वि रहियं तु अग्गपाएहिं ।
श्चिदपावृता दृष्टाः कथममीषां पुरतः स्थास्याम इति कृत्वा इट्टालादी वि रहियं, एकेकसकामग पकामं ।। १२७॥
प्रतिगमनादीनि कुर्युः । अथवा-दृष्टं यद् द्रष्टव्यमिति निःस'अहवण' त्ति अथवा-समतलपादो यनिरीक्षते तदरहितम्,
धाय 'नित्थका' निर्मजा भवेयुः, ततश्चात्मसमुत्था उभयत्पुनरप्रपादाभ्यापि स्थितो निरीक्षते तद्रहितम् । अथवा | यसमुत्थाश्च दोषा भवन्ति । यदहाललेष्टुकावारूढः पश्यति तदरहितम् , तदपरं रहितं च।
यदि वापक्केकं प्रकाममन्त्यम्।
तासिं कक्खंतरगु-ज्झदेसकुचउदरऊरुमादीए । अहवण उच्चावेडं, करवेंटियपीढगादिसुं काउं।
निग्गहिय इंदियस्स विदढे मोहो समुजलति ॥१३३॥ ताओ वावि पमोसु, रहिउं वेट्ठो पुण निसिजं ॥१२८॥ तासां कक्षान्तरगुह्यदेशकुचोदरोरुप्रभृतीन अवयवान् रष्ट्रा अश्वथा-यदि संयता नीचैः प्रदेशे स्थिताः संयत्यस्तूस्ततः निगृहीतेन्द्रियस्यापि मोहः,समुज्ज्वलति किं पुनरितरस्येति। शिरः शरीरं वा उच्चयित्वा-उच्चैःकृत्य यनिरीक्षते, यद्वा
ततश्चामी दश कामावस्था उत्पद्यन्ते। करे-हस्ते विण्टिकायां पीठिकादिषु वा शीर्ष कृत्वा यनि- चिंतेइ१दमिच्छड़२, दीहं णीससइ३तह जरो४दाहो५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org