________________
(१०२१), वसहि अभिधानराजेन्द्रः।
वसहि यसमुत्थेन वा, वाशब्दात्-परसमुत्थेन वा दोषेण आशु- ध्यमानः संयतः प्रवातार्थे बहिर्निर्गच्छति, संयत्यप्येवमेव क्षिप्रं संयमविराधनाऽपि भवेत् ।
निर्गच्छति । ततो द्वावपि परस्परं दृष्टा लजया भूयः प्रविकुमारप्रवजितस्य वेत्थं कौतुकमुपजायते
शतः। ततः संयतः प्रविष्ट इति कृत्वा भूयोऽपि निर्गच्छ
ति, एवं संयतोऽपि तत एवं द्वितीय तृतीयं वा वारं निपस्सामि ताव छिदं, वनपमाणं पि ताव से दच्छं ।
गच्छतोः प्रविशतोश्च शङ्का भवति । नूनमेष एषा वा माइति छिडेहि कुमारा, लोएंती कोउहल्लेणं ॥ ११३॥
मभिधारयति, एकाग्रया च दृष्टया निरीक्षणेऽधिका शपश्यामि तावत्कमपि छिद्रं येन वर्म-गौरत्वादि प्रमाणं वा- का भवति। शरीराच्छ्यरूपं 'से' तस्याः विवक्षितसंयत्याः सत्कं तावदहं| चीसत्थऽवाउडनो-म दंसणे होइ लजवोच्छेदो । द्रक्ष्यामि, इति कृत्वा छिद्रैः कुमारा-अभुक्तभोगिनः कुतूहले
ते चैव तत्थ दोसा, आलावुनावमादीया ॥११६ ॥ नाऽवलोकन्ते । ततस्तेषां प्रतिगमनादयो दोषाः ।
अभिमुखद्वारप्रयुक्तयोरुपाश्रययोः विश्वस्तौ सन्तौ संयती. कथाप्रबन्धं व्याख्यानयति
संयती कदाचिदपावृतौ भवतः, तत एवमन्योऽन्य-परस्पर दुब्बलपुच्छेगयरे, खमणं किं तत्ति मोहमेसज्जं ।
दर्शने लज्जाया व्यवच्छेदो भवति । ततश्च तत्रालापोल्लापचा. तह वि य वारियवामो, बलियतरं बाहए मोहो।।११४॥ रित्रविरोधिविकथादयो दोषास्त एव मन्तव्याः । गतं द्वाएकतरः संयतः संयती वा दुबलो भवेत् , तत्र संयतं सं- राणि वा सप्रतिमुखानीति द्वारम् । यती पृच्छति-किमेवं दुर्बलोऽसि ? स ब्रूते-क्षपणं करो
अथ पार्श्वतो मार्गतो वेति द्वारं भावयतिमि । तत्र संयती प्राह-किं किमर्थे तत्क्षपणं ज्येष्ठार्य ! क्रि- एमेव य एकतरे, ठियाण पासम्मि मग्गो वाऽवि । यते,संयतः प्राह-मोहभैषज्यं-मोहचिकित्सनार्थमौषधमिदमासेव्यते । तथाऽप्यसौ मोहो वारितः सः न वारितः प्र
घिअंतरएगनिवे-सणे य दोसा उ पुव्वुत्ता ॥१२०॥ तीक्षते । वारितवामो-बलिकतरमतिशयेन मां बाधते।
एवमेव संयतीप्रतिश्रयस्यैकतरस्मिन् पार्श्वे मार्गतो वासंयती प्रतिवक्ति
पृष्ठतः स्थितानां वृत्त्यन्तरे एकस्मिन् वा निवेशने पाटके
स्थितानां दोषाः पूर्वोक्ता एवालापसंलापादयो मन्तव्याः। मूलतिगिच्छंन कुणह,न हुतराहा छिलए विणा तोयं ।
अथोचनीचद्वारं भावयतिअम्हे वि वेयणाश्रो, खइया एश्रा न वि पसंतो॥११॥
उच्चे नीचे व ठिा, दहण परोप्परं दुवग्गाऽवि । मूलचिकित्सां यूयं न कुरुथ, न हि तृष्णा तोयम्-उदके वि. ना छिद्यते, अस्माभिरप्येता एवंविधाः क्षपणप्रतीका वेद
संका वा सइकरणं, चरितभासुंडणा चयई ॥ १२१॥ नाः खादिता:-असकृदासेविताः परं तथाऽप्यसौ मोहो
उथे नीचे वा स्थाने स्थितौ द्वावपि वर्गौ साधुसाध्वीन प्रशान्तः।
लक्षणी भवेताम् , तत्र साधुः साध्वी वा परस्परं दृष्ट्रा कि
मेष मामभिधारयतीति शङ्कां वा कुर्यात् , स्मृतिकरणं या . मोहग्गिमाहुतिनिभा-हि एहि वायाहि अहियवायाहिं।
भुक्तभोगिनाम् , चारित्रस्य वा भ्रंशना-ब्रह्मवतविराधना वा धंतं पि घिइसमत्था, चलंति किमु दुब्बलधिईया।।११६॥ भवेत् । 'चयंह' ति सर्वथैव वा संयमं त्यजति-अवधावमोहानेराहुतिनिभाभिघृतादिप्रक्षेपकल्पाभिः , इत्येताह- नं कुर्यादित्यर्थः। ग्भिर्वाग्भिः अधिकमित्यर्थः, अहिते वा नरकादी पातयन्ती
इदमेवोशनीचपदद्वयं व्याचष्टेति अधिकपाता अहितपाता वा ताभिरेवविधाभिधत पि- माले सुभावो वा, उच्चम्मि ठिो निरिक्खई हेहूँ। त्ति अतिशयेनापि ये धृतिसमर्थाः तेऽपि चलन्ति-तुभ्य-] न्ति; किं पुनऽतिदुर्बलास्तथाविधमानसावष्टम्भाविक
वेटो व निवत्तो वा, तत्थ इमं होइ पच्छित्तं ॥ १२२ ॥ लाः, एवं संयतीमपि दुर्बलां प्रतीत्येवमेव वक्तव्यम् । गत
कदाचित्ते संयता माले-द्वितीयभूमिकादौ स्वभावतो वामेकसाहिकेति द्वारम् ।
उच्चे-देवकुलादौ स्थिता भवेयुः , संयत्यस्तु तद्विप
रीते नीचे ततोऽसौ तत्र 'ठिउ' त्ति ऊर्ध्वस्थितः 'बेटोअथ सप्रतिमुखानि द्वाराणीति द्वारमाह
व' त्ति उपविष्टः 'निवत्तो व' ति निवृत्तस्त्वग्वर्तित इत्यर्थः। सपडिदुवारे उवस्सऍ, निग्गीणं न कप्पए वासो।
यदि संयतीमधस्तानिरीक्ष्यते तद प्रायश्चित्तं भवतिदद्दूण एकमेकं, चरित्तभासुंडणा सजो ॥ ११७॥ संतर निरंतरं वा, निरिक्खमाणा सई पकामं वा । सप्रतिद्वारे-अभिमुखद्वारयुक्त निर्ग्रन्थीनामुपाश्रये विद्यमाने
कालतवेहि विसिट्ठो, भिन्नो मासो तुवट्टम्मि ॥१२३।। साधूनां न कल्पते वासः, यदि वसन्ति ततस्तत्राभिमुख
सान्तरं नाम-यद्विण्टिकाया हस्तादिना उच्चो भूत्वा शिद्वारयोरुपाययोरेकैकमन्योन्यं दृष्ट्रा चारित्रभ्रंशना संयती
र शरीरं वा उच्चस्तरं कृत्वा पश्यति, निरन्तरं विएिटसंयतयोः सद्यः-तत्क्षणादेवोपजायते।
कादिकं विना स्वभावस्थ एव प्रेक्षते तत्र त्वग्वर्तिनः सन्किंच
निरन्तरं सकृदेकं वारं संयती निरीक्षते, ततो भिन्नमासो, घम्मम्मि पवायट्ठा, णिता दई परोप्पर दो वि। । द्वाभ्यामपि तपःकालाभ्यां लघुः । त्वग्वर्तित एव निरन्तरं लजा विसंति निंति य.संकाय निरिक्खणे अहिय।११।। प्रकाममसकृत्प्रेक्षते भिन्नो मासः कालगुरुः तपोलघुः। अथ यीमकाले 'धम्मम्मि' त्ति विभक्लिष्यत्ययात् घमणोद्वा-1 १-भामुंडणा इति पुस्तके भामुंडी' इति देशी शब्दामुरोधाद् भासुदखेति युक्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org