________________
वसहि
(१०२०) अभिधानराजेन्द्रः।
घसहि छ.एत्तुं व पभायं, न वि सका पडसएणावि ॥१०२॥ । जं इत्थं नाणतं. तमहं वोच्छं समासेणं ॥ १०८॥ न हि निर्गन्धो वायुति किं तु यादृशस्य बनवण्डादेमध्ये- द्वितीयभङ्गो-यामादिकमभिनिद्वारम्-अनेकद्वारम् ,अत न समायाति ताहग्गन्धसहित एव.एवं भवतामप्यस्या उपरि एवाभिनिष्क्रमणप्रवेशे परमेकवगडम् , तत्र त एव दोषा य ईशः पक्षपातः सन निःसम्बन्ध इति भावः । श्रथवा- भवन्ति, ये प्रथमभने प्रोक्ताः। यत्पुनरत्र द्वितीयभने ना'अलाहि' अलमनेन बनेनाभिहितेन मर्मानुवेधित्वात् ,किंवा
नात्वं तदहं वक्ष्ये समासेन । तेन भणितेन कार्यम्,यतः-प्रभातं संजातं सन्न पटशतेनापि
प्रतिज्ञातमेव निर्वाहयतिछादयितुं शक्यम्। इत्थं तन्मुखानिर्गते असद्भूतार्थे ऽपि दूषणे
तह चेव अनहा वा-विभागया ठंति संजईखेते। जले पतिते इव तैलबिन्दौ सर्वतः प्रसर्पति , सूपणां महान् छायाघातो जायते।
भोइयनाए भयणा, सेसं तं चेविमं वमं ॥ १०॥ __स च तत्त्वत प्रात्मकृत एवैतद् दृष्टान्तमाह
तथैव "सोऊण य समुदाणं, गच्छं आणित्त देउले ठार" मज्झत्थं अच्छंतं, सीहं गंतूण जो विबोहेइ ।
इत्यादिना प्रथमभङ्गोकप्रकारेणेव, अन्यथा वा संयतीक्षेत्रे अप्पवहाए होई, वेयालो चेव दुज्जुत्तो ॥१०३॥
आगताः सन्तस्तिष्ठन्ति, तत्रच स्थितानां तेषां भङ्गिक
झाते भजना कार्या। यदि संयतीनां विचारभूम्यादिमार्गे मध्यस्थमुदासीनं तिष्ठन्तं सिंहं गत्वा-उपेत्य यः कश्चिद्वि
स्थिताः ततो भवति भोगिकज्ञातम् । अन्यथा तदनुमतं मबोधयति-विशेषेण पाणिप्रहारादिना बोधयति,स विबोधितः
बतीति भावः । शेषं सर्वमपि प्रायश्चित्तादि तदेव प्रथमभसन् तस्यात्मवधाय भवति, वेताल इव वा-दुष्प्रयुक्तो यथा
कोनं ज्ञातव्यम्। साधकमेवोपहन्ति एवमियमप्याचार्येण प्रबोधिता सती
इदं चान्यदभ्यधिकमभिधीयतेतस्यैव छायाघातमुपजनयति ।
एगा व होज साही,दाराणि व होज सपडिजुत्ताणि । यतश्चैवमतः
पासे व मग्गतो वा, उच्चे नीए व धम्मकहा ।। ११०॥ उप्पने अहिगरणे, गणहारि पवित्तिणी निवारेइ ।
तत्रानेकद्वारे एकवगडे प्रामादौ साधुसाध्यीप्रतिश्रययोअह तत्थ न वारेई, चाउम्मासा भवे गुरुगा ॥१०४॥
रेका वा साहिका-गृहपतिर्भवेत् , द्वाराखि परस्परं सप्रतिउत्पन्ने अधिकरणे गणधारी प्रवर्तिनी निवारयत्ति , अथ
मुखानि भवेयुः। अथवा-साध्वीप्रतिश्रयस्य पार्श्वतोवा मा. तत्र गणधारी न वारयति ततश्चतुर्मासा गुरुका भवेयुः। ततो गणधरौ द्वायपि मिलित्या संयतीप्रतिश्रयं गत्वा प्रव
गैतो वा उच्चे वा नीचे वा स्थाने स्थिता भवेयुः, तत्राव
स्थितानां धर्मकथा कोऽप्यशुभेन भावेन कुर्यादिति द्वारतिनी पुरतः कृत्वा स्वस्थसंयतीरुपशमयतः।
गाथासंक्षेपार्थः। तत्र वास्तव्यसंयत्य इत्थमुपशाम्यन्ते
अथ विस्तरार्थमाहपाहुन्नं ताण कयं, असंखडं देहतो अलज्जाओ।
वह अंतरियाणं खलु,दोएह वि वग्गाण गरहिमो वासो। पुवट्ठिय इय अजा, उवालभंताऽणुसासंति ॥१०॥ प्राघूर्यम्-श्रातिथेयं तासामागन्तुकसंयतीनां शोभनं कृतं
भाला संलावे, चरित्तसंभेइणी विकहा ॥ १११॥ यदेवमलज्जाः सत्योऽसंखड दत्थ-कुरुध्वम्,पूर्वस्थिता श्राचा
एकस्यां साहिकायां वृत्त्या अन्तरितयोः संयतसंयतीरूपर्याः स्वकीया श्रार्या उपालभमाना इत्येवमनुशासते।
योरपि वर्गयोरेका वासो गर्हितो-निन्दितस्तीर्थकरैः प्रतिआगन्तुकसंयतीनामुपशमनोपायः पुनरयम्
कुष्ट इत्यर्थः, यतस्तत्र संयतसंयस्योः कायिक्यादिव्युत्सएग तासिं खेतं, मलेह बिइयं असंखडं देह ।
जनार्थ निर्गतयोः परस्परमालापे-सज्जल्पे संलापे-पुनः
पुनः संभाषणे संजाते सति चारित्रसभेदिनी विकथा वयआगंतुय इय दोसं, सिंचिंति तिक्खाइमहुरेहि ॥१०६॥
माणरीत्या भवेत्। एकं तापत्तासां वास्तव्यसंयतीसत्कं क्षेत्र मलयथ-विना
अथैकसाहिकायामेव दोषानाहशयथ,द्वितीयं पुनरसंखडं दत्थ-कुरुध्वम् । आगन्तुका प्राचार्या इत्येवं दोषमधिकरणलक्षणं तीक्ष्णमधुरादिभिर्वचनैः
उभयेगतरवाए, व निग्गया दड्डु एकमेकं तु । 'सिंचिंति' ति विध्मापयन्ति-उपशमयन्तीति यावत् । संकानिरोहमादी, पबंध प्रातोभया वाऽऽसु ॥ ११२ ॥ ततश्च
उभयं संज्ञाकायिकीरूपं तस्य एकतरस्य वा व्युत्सर्जनाअबराह तुलेतूणं, पुथ्ववरद्धं च गणधरा मिलिया ।
थे निर्गतयोः संयतीसंयतयोरेकैकं दृष्ट्वा शङ्का भवति । तबोहिनुमसागरिए,दिति विसोहिं खमावेउं ॥१०७।। थाहि-संयतः कायिक्यादिव्युत्सर्जनार्थ निर्गतः संयती रद्वायपि गणधगै मिलिप्तौ अपराधं तोलयित्वा यस्या या- ष्टा प्रतिनिवृत्तः, पुनरपि कायिकीसंहाभ्यामुदाध्यमानो घान् अपराधस्तं परस्परसंवादेन सम्यक निश्चित्य; या पूर्वा- निर्गतः, ततः संयती तं रष्टा शकां करोति-नूनमेष मां पराद्धा-पूर्वमपराद्ध यया सा, तथा असागारिके एकान्ते कामयते । एवं संयतस्यापि संयती प्रविशन्ती निर्गच्छन्ती बोधयित्वा ततो द्वितीयां तस्याः पश्चात् क्षमापयेत् । यः क्ष. च रष्टा शङ्का भवति । अथवा-लोकस्य शङ्का भवति यमापयित्वा सचोभयोरपि यथोचितां विशोधि-प्रायश्चित्तं प्रय| थैष एषा वा यदेवं पौनःपुन्येन प्रविशति निर्गच्छति वा च्छति इति, गतः प्रथमो भगः ।
तन्नूनमेनामेनं वा अभिलषतीति, निरोधो वा कायिकीअथ द्वितीयं भर विभावयिषुराह
संक्षयोभवेत् , आदिशग्दाद्-अनागाढपरितापनादिपरिग्रहः । अभिनिवारनिक्सम- पवेसे एगवगडितेचेव । । कथाप्रबन्यो वा वक्ष्यमाणो भवेत् । ततश्वात्मसमुत्येन उभ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org