________________
वसहि अभिधानराजेन्द्रः।
वसहि भोलीनिवेसणे वा, वजितु अडंति जत्थ य पविट्ठा । पापः प्रतिभाति, कल्याणकारिणः पुनः सर्वोऽपि साधुकारी। नयवंदणं न नमणं, न य संभासो न वि य दिट्ठी।।१२॥
ततश्च'भोलि' ति प्रामगृहाणामेका पक्तिः निवेशनम्-एक
नूणं न तं वट्टा जं पुरा मे, निर्गमनप्रवेशानियादीनि गृहाणि, ततो यस्यां पङ्को नि
इमम्मि खत्ते जइभावियम्मि । घेशने वा संयत्यः पर्यटन्ति तां वर्जयित्वा अन्यस्यां पङ्- अवेयवञ्चाण जतो करेहा, क्लो अन्यस्मिन् वा निवेशने संयता भिक्षामटन्ति । अथ
अम्हाववायं अइपंडियाओ ॥१७॥ लघुतरोऽसौ ग्रामस्ततः पङ्क्त्यादिविभागो न शक्यते कर्तु
नून-निश्चितं यत् कुण्डलविण्टलं पुरा'भे' भवत्यः कृतवस्या ततो यत्र गृहादौ प्रविष्टा रथ्यायां वा गच्छन्त एकत्र मि
स्तदत्र क्षेत्रे यतिभाविते न वर्तते कर्तुम् । कुत एतज्ज्ञायते ? लन्ति तत्र च नैव वन्दनं-कृतिकर्म न वा नमनं-शिरःप्र
यद्वयं कुण्डलवेण्टलं कृतवत्य इति चेदत आह-अपेतवाणाममात्रं न च संमाषः-परस्पराऽऽलापो नापि च दृष्टिसं
च्यानां-वचनीयतारहितानां यत एवं यूयमिति पण्डिता मुखमवलोकनमाप्नुवन्ति, पूर्वोक्तशङ्कादिदोषप्रसङ्गात् इति ।। अतीव दुर्विदग्धाः, अस्माकमपवादमसदोषोद्धोषणं कुरुथ । पुब्वभणिए य ठाणे, सुनोगादी चरंति वजेंता।
इत्थमसंखड उत्पन्ने किं कर्तव्यमित्याहपढमबिइयातुरा वा, जयणा आइन्नधुवकम्मी ॥६३॥ । तत्थेव अणुवसंते, गणिणीते कहिंति तह वि हु अठते । पूर्वभणितानि च शङ्काविषयभूतानि शून्यौकः-शून्यगृहं गणहारीण कहेंति, सगाण गंतूण गणिणीओ।।६८॥ तदादीनि स्थानानि दूरेण वर्जयन्तश्चरन्ति , प्रथमद्वितीय-| यदि तत्रैव परस्परमुपशान्तं तदसंखडं ततः सुन्दरमेव । - परीषहातुराश्च यतनया जनाकीणे ध्रुवकर्मिका वा का- थनोपशान्तं ततो गणिन्याः-स्वस्याः स्वस्याः प्रवर्तिन्याः कठसूत्रधारादयो यत्र यन्ति तत्र प्रथमालिकां-द्रवपानं वा- थयन्ति, यदि न कथयन्ति ततश्चतुर्गुरवः । ततस्ते प्रवर्तिन्यौ कुर्वन्ति । एवं संयतीक्षेत्रे साधूनामागतानां विधिरुतः । मधुरया गिरा प्रायोपशमयतः । तथाऽप्यतिष्ठति-अनुपरते
अथ उभयेषु पूर्वस्थितेषूभयेषामेवागमने विधिमाह- द्वे अपि गणिन्यौ गत्वा स्वेषां स्वेषां गणधारिणां कथयतः, दोनिवि ससंजईया, एगग्गामम्मि कारणेण ठिया । यदि न कथयतः ततश्चत्वारो गुरुकाः । तासिं च तुच्छयाए, असंखडं तत्थिमा जयणा ॥६४||
ततः प्रवर्तिम्या कथिते गणधरेण किं विधेयमित्यत आहद्वये अपि वास्तव्या आगन्तुकाश्च साधवो यदि ससंय- उप्पन्ने अहिगरणे, गणहारिनिवेदणं तु कायव्वं । तीका एकस्मिन् प्रामे कारणेन स्थिताः, तासां च संयतीनां जइ अप्पणा भणेजा, चाउम्मासा भवे गुरुगा ॥६६।। तुच्छतया यद्यसंखडमुपजायते तत्रेयं वक्ष्यमाणा यतना: अधिकरणे उत्पन्ने सति प्रतिनीमुखादाकर्ण्य तेन गण
माह-तिष्ठतु तावद्यतना कथं पुनस्तासामसंखडमुत्पन्न-1 घरेण द्वितीयस्य गणधारिणो निवेदनं कर्तव्यम् । यदि स भूतमिति तावद्वयं जिज्ञासामहे, ताभिर्वास्तव्यसंयतीभि- गणधर श्रात्मनैव गत्वा द्वितीयगणधरसत्कां वतिनी भणेत्रागन्तुकसंयत्यः पृष्टाः-आर्याः १, किं यूयं यहच्छया भक्त- उपालभेत ततश्चतुर्मासा गुरुका भवेयुः । पानं लभध्वे नवेति ?, ताः प्राहुः
इदमेव सविशेषमाहचुम्माइविंटलकए, गरहियसंथवकए य तुज्झाहिं । वतिणी वतिणं वयणी,व परगुरुं परगुरुं च जइ वइणिं । ताइँ अजाणंतीयो, फब्बीहामो कहं भो॥६५॥ । जंपद तीसु वि गुरुगा, तम्हा सुगुरुण साहेजा ॥१०॥ चूमे-वशीकरणादिफलं द्रव्यसंयोगरूपं तेनादिशब्दाजज्यो- | यदि बतिनी अतिनी जल्पति-उपालभते, वतिनी वा यदि तिपनिमित्तादिना च विण्टलेन कृते-भाषिते तथा गर्हि- परगुरुमन्यसंयतीगणधरं जल्पति, परगुरुर्वा यदि वतिनी तः पूर्वपश्चात्संबन्धरूपो यः संस्तवः-परिचयस्तेन वा | जल्पति, तत एतेषु त्रिष्वपि चतुर्गुरुकाः। तस्मात् स्वगुरूणां कृते-भाविते युष्माभिः क्षेत्र यानि चूर्णादीनि कर्तुमजा- | कथयेत् । उपलक्षणत्वात् स्ववतिनी चोपालभेत । नानाः कथं वयमत्र 'फव्वीहामो 'त्ति देशीपदत्वात् य
अथ परव्रतिनीमुपालभमानस्य को रन्छया भक्तपानं लभामहे ।
दोषः स्यादित्यत्रोच्यतेवास्तव्यसंयत्यः प्रतिषुषते
जाणामि मियं भे, अंगं अरुम्मि जत्थ अर्कता। सेवाणुमारण परं जणोऽयं,
को वा एभन्न मुणइ, वारहिह कित्तिया वाऽवि ॥१०१॥ ठावेइ दोसेसु गुणेसु चेव ।
सा परवतिनी भण्यमाना व्यात्-जानाम्यहं यदून भवतापावस्स लोगो पडिहाइ पावो,
मनम् , यत्र यस्मिनङ्गे अरुषि-वणे युष्मदीयसंयती प्रति बुकलाणकारिस्स य साहुकारी ॥१६॥ वाणया मया यूयमाकान्ता स्थ. को वा पतमर्थ न जानाति स्थेन-खकीयनानुमानेन परमन्यमात्मव्यतिरिक्तमयं प्रत्यक्षो |
कियतो वा युवतो नियारयिष्यथ । यद्यहं वारिता सती न ज लभ्यमानो जनो दोषेषु गुणेषु च स्थापयति, अविद्यमाना
ल्पियामि तर्हि अन्येऽपि जल्पियन्तीति। मामपि तेषां तत्राध्यारोपं करोतीति भावः । एतदेव व्य
अपि चक्रीकरोति पापस्य-पापकर्मकारिणो जनस्य लोकः-सर्वोऽपि निग्गंध न विवायति,अलाहि किंवाऽवि तेण भणिएणं।
तुति
जिमाल: १,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org