________________
(१००) वसहि अभिधानराजेन्द्रः।
बसहि शिष्यः प्राह-किं पुनः कार्य-कारणम् ? का वा यतना । काः आदिशब्दात्-पानकस्य वा पानं शून्यगृहादिस्थानानि उच्यते
वर्जयित्वा कुर्वन्ति । संयतीनां पुरतः प्रथम समकं वा यतप्रद्धाणनिग्गयाई, अग्गुज्जाणे भवे पवेसो य । नया पर्यटन्ति, एष नियुक्निगाथासमासार्थः । पुषो ऊणे व भवे, गमणं खमणं च सव्वासिं ॥३॥
अथ विस्तरार्थे प्रतिपदमाहअधुना येऽध्यनिर्गता वसिम प्राप्तास्ते, आदिशब्दादशि
कडमकडं ति य मेरा, कडमेरा मित्तियं ति जइ पुट्ठा। वादिकारणेषु वर्तमानाः संयतीक्षेत्र प्राप्तास्तत्र बाह्योद्या- ताहे भणंति थेरा,साहह किह गिएिहमो भिक्खं ॥७॥ ने स्थिता गीतार्थाः संयतीप्रतिश्रये प्रहेयाः, तैश्च विधि
स्थविरैस्ताः वक्तव्याः, आर्याः ! युष्माकं मर्यादा-सामाचाना तत्र प्रवेशः कर्तव्यः । संयतीनां च मासकल्पः पूर्व ऊ- रिकाविधि जानीम इत्यर्थः । ततः स्थविरा भणन्ति कथयत नो वा भवेत् , यदि पूर्मस्ततो गमनं कर्तव्यम् । अथ न्यून
कथं भिक्षां गृहीमो वयम् । स्ततः सर्वासामपि क्षपणं भवतीति नियुक्तिगाथासमासाथैः । अथ विस्तरार्थमाह
ता बेंति अम्ह पुस्मो, मासो बच्चामो अहव खमणं थे। उव्वाया वेला वा, दूरुट्ठियमाइणो य परगामे ।
संपत्थियाओं अम्हे,पविसह वा जा वयं नीमो ॥८॥ इय थेरानो सिजं, विसंतणावाहपुच्छा य ॥८४॥
ता आर्यिका युवते-पूर्णोऽस्माकं मासकल्पः अतः सूत्रार्थपौअभ्यनिर्गतादयः साधवः संयतीक्षेत्र प्राप्ताः सन्तो यदि
रुष्यौ कृत्वा बजामो वयम्--प्रामान्तरं ब्रजिष्याम इति सा न तापदिक्षाया देशकालस्ततो यः पुरोवर्ती ग्रामस्तत्र
धवो यथासुखं पर्यटन्तु । अथवा-न पूर्णास्तथाऽपि क्षपण
मद्य ‘णे' अस्माकं सर्वासामपि ततः पर्यटत यूयम् । अथ गत्वा भैक्षं गृहन्तु । अथ ते उद्वाता:-अतीव परिश्रान्ताः,वे
नक्षपणं ततस्ता ब्युः-संप्रस्थिता वयं भिक्षाटनार्थ यूयं लावा तदानीमतिकामति, परग्रामे वा दरोत्थितादयो दो
पश्चात् पर्यटत । अथवा-प्रविशत-भिक्षामवतरत यूयं निर्गषाः, तत्र दूरे-दूरवर्ती स ग्रामो न तदानीं गन्तुं शक्य
च्छाम इति। ते, उत्थितो वा उद्वसीभूतोऽसौ आदिशब्दात्-पुलको वा
यदाच तासांक्षपणं भवति तदा यु:अभिनववासितो वा भाराकान्तो वा इत्यादिपरिग्रहः, इति विचिन्त्य अग्रोद्याने स्थित्वा यः स्थविरो-गीतार्थः स श्रा
विस्थिमो य पुरोहडो,अन्तोभूमी य णे वियारस्स । त्मद्वितीयः संयतीप्रतिश्रये प्रेक्ष्यते । स च तत्र गत्वा ब
सागारिओ य सन्नी,कुणइ उ सारक्खणं अम्हं ॥८॥ हिरेकपाबें स्थित्वा नैषेधिकीं करोति । यदि ताभिः श्रुतं
विस्तीर्ण 'पुरोहडं' वर्तते । गाथायां प्राकृतत्वात्पुंस्त्वनिहेंशः ततः सुन्दरम् । अथ न श्रुतं ततः शय्यानराणां निवेद्यते, ता
'णे' अस्माकमन्ताममध्ये विचारभूमिरस्ति , यश्चास्माकं आर्यिकाणां निवेदयन्ति । निवेदिते यदि सर्वा अप्यार्यिका
सामायिकः स संझी-श्रावकस्ततः संरक्षणमस्माकं करोति वृन्देन निर्गच्छन्ति ततश्चत्वारो गुरवः । अथ प्रय
बहिर्विचारभुवं गन्तुं न ददातीत्यर्थः । एवं संयतीभिरुक्ने, र्शिनी प्रौढाभ्यां-वयः परिणताभ्यामार्यिकाभ्यां सहिता
साधवस्तत्र यथासुख पर्यटन्ति । अथ ताभिः पूर्वेक्षपणं न निर्गत्यानुजानीतेति भणति ततस्तो साधू आव्शय्यां
कृतं ततो यदि सुभिक्षं वर्तते प्रचुरं च प्राप्यते ततः संयत्यः साध्वीप्रतिश्रयं प्रविशतः । ततश्च ताभिः कृतिकर्मणि
क्षपणं कुर्वन्तु। अपि च-यद्यपि ताभ्यां साधुभ्यो भक्तपानं विहिते स गीतार्थः साधुरधोमुखमवलोकमानः प्राचार्य
प्रदतुं न कल्पते तथाऽप्येवं कुर्वन्तीति तामिः प्राघुये कृतं बचनेन तासामनाबाधपृच्छां करोति-कश्चिदुत्सर्पन्तीनां
भवति । अथ न शक्नुवन्ति क्षपणं कर्तुं ततः संयत्यः प्रासंयमयोगा निराबाधं भवतीनाम्? ग्लाना वा न काचिद्वर्तते ।
गेव पर्यटन्त्यो दोषानं गृहन्ति, संयता भिक्षाया देशकाले एवं पृष्टा किं कुर्वन्तीत्याह
पर्यटन्त उष्णं गृहन्दि । अथ संयतीनां दोषानमकारकं ततः अमुगत्थ गमिस्सामो, पुट्ठाऽपुट्ठा वई य वोत्तूणं ।
संयता दोषामितराः पुनरुष्णं गृहन्ति । इह भिक्खं काहामो, ठवणाइघरे परिकहेह ॥८५॥
उभयस्स अकारेत-म्मि दोसि णे अहव तस्स असईए । स्थविराः-गीतार्थाः पृष्टाः अपृष्टा वा अमुकत्र वयं गमिष्या
संथरि भणंति तुम्हे, अडिएसु वयं प्रडीहामो ॥१०॥ मः इत्युक्त्वा इदं भणन्ति-चयमिह प्रामे भिक्षां करिष्यामः उभयस्य-संयतीसंयतवर्गस्य दोषान्ने प्रकारके, अथवाततः स्थापनादिगृहाणि परिकथयत । श्रादिशब्दो मात्रादि-| तस्य दोषावस्यासत्यभावे संस्तरणे सति संयत्यो भणन्तिगृहसूचकः।
यूयं तावदटत, ततो युष्मासु अटितेषु वयमटिष्यामः । ततस्तेषु कथितेषु यो विधिः कर्त्तव्यस्तमाह
अथैक एव तत्र देशकालस्ततः क्रमेण पर्यटने वेलाया सामायारिकडा खलु, होइ अवडा य एगसाही य। | अतिक्रमो भवति ततः किंकर्तव्यमिस्याहमीरा पदमादी परतो समगं व जयणाए ॥६॥ तुज्झे गिएहह भिक्खं, इमम्मि पउरमपाणगामद्धे । हे भार्याः कृतसामाचारीका यूयमुत नेतितासां समीपे प्रष्ट वागडसाहीए वा, अम्हे सेसेसु धेच्छामो॥ ११ ॥ व्यम्,'अवहेत्ति एकस्मिन्मासाद्धे संयताः पर्यटन्ति, द्वितीय- संयत्यो खुवते-यूयं गृहीत भिक्षामस्मिन् प्रचुरानपानस्य स्मिन् संयत्यः । 'एगसाही यत्ति एकस्यां साहीकायां गृहप- प्रामस्याः , अस्मिस्तु प्रामाः वयं ग्रहीष्यामः । यदि वा-अअथांसाधवः पर्यटन्ति,द्वितीयस्यां साध्व्य इति । यद्वा-शीतम् | | स्मिन् पाटकेऽस्यां वा साहिकायां यूयं गृहीत, वयं शेषेउ वा यथायोगं गृह्णन्ति । तथा ' पढमाइ'ति प्रथमालि- चु प्रहीष्याम इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org