________________
वसहि अभिधानराजेन्द्रः।
वसहि यां षड्गुरवः, कृच्छ्रमाणे छेदः, कच्छोच्छासे मूलम्, समु- इति ते गोणीहि समं, धिइमलभंता उबंधिउं दारं । खाते अनवस्थाप्याम् , कालगमने पाराश्चिकम् ।
गामस्स विवच्छामो, बाहिं ठावेसु गावीओ ।। ७८ ॥ एनामेव गाथां व्याख्यानयति
विकुर्विता-वस्त्रादिभिरलंकृता बोन्दिः-शरीरं येषां ते विएसो वि तत्थ वच्चइ, नियत्तिमो आगयंसि गच्छामो ।
कुर्वितबोन्दयस्तेषामेवंविधानां भोगिकसंबन्धिनां खरकलहुओ उ होइ मासो, परितावणमाइ जा चरिमं ।।७२।।
र्मिकाणां लजमानाः सत्यो महेला बहिरनिर्गच्छन्त्यों गोबाटएषोऽपिऽसंयतस्तत्र स्थण्डिले व्रजति अतो निवर्तामहे ब
कपुरोहडं निभञ्जन्ति: पुरीषव्युत्सगांदिवाविनाशयन्तीत्यर्थः, यम् , अागते प्रतिनिवृत्ते सति गमिष्याम इति कृत्वा य- इत्येवं विचार्य ते श्राभीरा धृतिमलभमाना गोभिरात्मना सादि संयत्यो निवर्तन्ते तदा लघुमासः। अथ संशानिरो- संचारिताभिः सह बहिर्निर्गतग्रामस्य द्वारे बढ़ा विवत्सा:धनादनागाढपरितापनादिकं चरम-पायश्चिकं यावत्प्राय-|
वत्सरहिताः केवला एव गाः उपलक्षणत्वान्महिषीश्च प्रामश्चित्तम्।
स्य बहिः स्थापितवन्तः । ताश्च तत्र स्थिताः स्ववत्सवियोगड्डाकुडंगगहणे, गिरिदरिउजाण अपरिभोगे वा।
जिता महता शब्देन सकलामपि रात्रि विस्वरमारटितवत्यः, पविसंते य पविद्वे, निते य इमा भवे सोही ।। ७३ ॥ वत्सका अपि ग्रामं नि:स्थिताः तथैव शब्दायितवन्तः। अथ तान् साधून हवा यदि गर्तायां कुडले बंशजालिकायां
ततः किमभूदित्याहगहने-बहुवृक्षनिकुडले गिरिकन्दयों-पर्वतकन्दरायाम् ,उद्याने वच्छगगोणीसद्दे-ण असुवणं भोइए अहणि पुच्छा । वा अपरिभोगे प्रविशेयुः, ततः प्रविशम्तीषु-प्रविष्टासु निर्ग
सम्भावे परिकहिए, अनम्मि ठिो निरुवरोहे ॥७९॥ च्छन्तीषु चेयं शोधिः साधूनां भवति ।
तेषां वत्सकानां गवां च यः शब्दो विस्वरारटनलक्षणस्तेन दम्मि दिडे लहुओ, अमुई अमुओ ति चउगुरू होंति । भोगिकस्यास्वपनं-निद्रा न संयातेत्यर्थः। ततः अहनि-दिवसे ते चेव सत्त भङ्गा, वीयारगए कुडंगम्मि ॥७४॥ उद्गते सति तेन पृच्छा कृता । यथा-किमेवं रात्री गोमहिषं यदि दूरे संयत्या संयतः, संयतेन वा संयती दृष्टा ततो विस्वरसमारटत् । तैराभीरैस्ततः सर्वोऽपि सद्भावः लघुको मासः, अथ अमुका संयती श्रमको वा अयं ज्येष्ठार्यः
परिकथितः । ततोऽसौ भोगिकोऽन्यस्मिन् देवकुले नितिष्ठति तदा चतुर्गुरवो भवन्ति । तत्र च कुडले यदि कोऽपि
रुपरोधे-निर्व्याघाते गत्वा स्थित इति । संबतो क्विारार्थं गतः पूर्व प्रविष्टो वर्तते तदा त एव सप्त भ
अत्रोपनयमाहमाः।तद्यथा-संयतः प्रविशन् दृष्टो न संयती १,संयती प्रविश- एवं चिय निरवेक्खा, वइणीण ठिया निरोगपमहम्मि । न्ती दृष्टा न संयतः२,द्वावपि दृष्टौ ३, द्वावपि न दृष्टौ ४ा एवं
जा तासि विराधणया, निरोघपादी तमावजे ॥५०॥ निर्गमनेपि चतुर्भङ्गी, नवरं चतुर्थों भङ्गःप्रवेशनिर्गमयोरुभयोरपि तुल्य इति कृत्वा द्वाभ्यामप्येक एव गण्यते इति सप्त
एवमेव भोगिकबत् केचिन्निरपेक्षाः-संयता अतिना सभङ्गा भवन्ति । एतेषु च प्रायश्चित्तं प्रागिव द्रष्टव्यम् ।
म्बन्धी यो नियोगो ग्रामः क्षेत्रमित्यर्थः , तस्य प्रमुख निर्गअथ तत्र ग्रामद्वारे स्थितेषु तेषु यत्तासां संयतीनां नि
मप्रवेशद्वारे स्थिवास्तैर्या तासां निरोधादिका विराधना - रोधो भवति तदुत्थदोषदर्शनाय दृष्टान्तमाह
श्रादिशब्दादनागाढपरितापनादिका तामापद्यते तनिष्पन्नं आभीराणं गामो, गामदारे य देउलं रम्मं ।
तेषां प्रायश्चित्तं भवतीति भावः।
अहवण थेरा पत्ता, दहूं निकारणट्ठियं तं तु । आगमणभोइयस्स य, ठाइ पुणो भोइओ तहि यं॥७॥ भाभीराणां कश्चिद्रामस्तस्य च ग्रामस्य द्वारे देवकुलं
भोइयनायं काउं, प्राउट्टविसोहिनिच्छुभणा ॥१॥ रम्यम् । अन्यदाच भोगिकस्य ग्रामस्वामिनस्तत्रागमनम् ,त.
'अहवण'त्ति अखण्डमव्ययपदमथवेत्यस्यार्थे । अथवातस्तद्देवकुले भोगिकस्तिष्ठति ।
स्थविरा:-कुलस्थविरादयस्तत्र क्षेत्र प्राप्तमाचार्यादिकं प्रामहिलाजणो य दुहितो,निक्खमण पवेसणं च सिं दुक्खं ।।
मद्वार एव स्थितं दृष्ट्रा पृच्छन्ति, आर्य ! किमत्र संयतीक्षे
वे च भवानीरशे प्रदेशे स्थितः ?, इति । ततो निर्वचने प्रदसामत्थणा य तेसिं, गोमाहिससंनिरोधो य ॥७६॥ ते यदि निष्कारणिकस्ततो भोगिकशानमन्तरोनं कुर्वततस्तेषामाभीराणां महिलाजनो दुःखितोऽभूत् , निष्क- न्ति । यथा-तेन महिलाजनेन महान् क्लेशराशिरनुवभूवे एमणं प्रवेशनं च तासां विचारादौ गच्छन्तीनां दुःस्वं दुष्कर- वमेताभिरपि संयतीभिर्वा भवता अत्र स्थितेन महद् दु:मभवत् । ततस्तेषां 'सामथण' त्ति पर्यालोचनमभूत् ,यथा-| खमनुभवनीयम् । एवमुक्ते यद्यावृतः-प्रतिनिवृत्तस्ततो विशोमहिलाजनस्यातीव बाधा वर्तते । अथ एन भोगिकमुपाये-| धिं प्रायश्चित्तं देशतः क्षेत्रानिष्काशना कर्तव्या । नान्यत्र स्थापयाम इति ततस्तैर्गोमाहिषस्य-गोमहिषीस- ___ एवं ता दप्पेणं, पुट्ठो व भणिज कारणठिोऽमि । प्रहस्य स्ववर्त्मवियोजनस्य प्रामावहिर्नीत्वा-प्रामद्वारबन्धने रात्रौ संनिरोधः कृत इति ।
तहि यं तु इमा जयणा, किंकजं का य जयणा उ॥८२॥ इदमेव स्फुटतरमाह
एवं तावद्दणाकुट्टिकया स्थितानां दोषा उक्ताः । अथ विगुरुब्बियबोंदीणं, खरकम्मीणं तु लज्जमाणीओ।
कुलादिस्थविरैः पृष्टो भणेत्-कारणे स्थितोऽस्म्यहम् , ततः
पुष्टकारणसद्भावे न प्रायश्चित्तम् , न निष्काशना । भंजंति प्रणतीओ, गोवाडपुरोहडे महिला ||७७॥ | तत्र तु कारणे स्थितानामियं वक्ष्यमाणा यतना ।
२५५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org: