________________
( १०२३) अभिधानराजेन्द्रः ।
बसहि
भत्तअरोयग६मुच्छा७,उम्मत्तोदन जाखई ६ मरणं १० | १३४ चिन्ता नाम - शोकः १, ततो द्रष्टुमिच्छतिर, दीर्घ निःश्वसिति ३. तथा ज्वरो ४, दाहः५, भक्तस्यारोचकः ६, मूर्छा ७, उन्मतः संजायते ८, न जानाति किंचिदपि ६, मरणमुपजायते १० । एनामेव गाथां विवृणोति -- पढमे सोयति वेगे, दहुं तं इच्छती बिइयवेगे । नीससह तइयवेगे, भारुहर जरो चउत्थम्मि ॥ १३५ ॥ डज्झर पंचमवेगे, बडे भत्तं न रोयर वेगे । सत्तमगम्मि य सुच्छा, अट्टमए होइ उम्मत्तो ॥ १३६ ॥ नवमे न मु किंचि, दसमे पाहि मुच्चर मरणूसो । एएसिं पच्छित्तं वोच्छामि महाणुपुव्वीए ॥ १३७ ॥ प्रथमे शोचति वेगे-हा कथं तया सह संगतिर्भविष्यतीति चिन्तयतीत्यर्थः १, द्रष्टुं तां पूर्वदृष्टां पुनरपीच्छति द्वितीये वेगे २, निःश्वसिति, तृतीयवेगे दीर्घाभिः श्वासान् मुञ्चति ३, आरोहते ज्वरातुर्थे ४ दह्यते अनं पञ्चमवेगे ५, षष्ठे भक्तं न रोचते वेगे ६, सप्तमे वेगे मूर्छा ७, अष्टमे उन्मत्तो भवति ८, नवमे न जानाति किञ्चिदपीति निश्चेष्टो भवतीत्यर्थः ६, दशमे वेगे प्राणैर्मुच्यते मनुष्यः । एतेषां दशाना• वैगानां प्रायश्चित्तं यथाऽनुपूर्व्या वक्ष्ये--अभिधास्ये । तदेवाह --
मासो लहुआ गुरुओ, चउरो मासा हवंति लड्डु गुरुगा । छम्मासो लघु गुरुगा, छेदो मूलं तह दुगं च ॥ १३८ ॥ प्रथमे लघुको मासः, द्वितीये गुरुकः, तृतीये चतुर्लघवः, चतुर्थे चतुर्गुरवः, पञ्चमे पद्लघवः, षष्ठे षद् गुरवः, सप्तमे छेदः, अष्टमे मूलम्, नवमे अनवस्थाप्यम्, दशमे पाराश्चिकम् । एकम्मि दोसु तीसु व, मोहार्वितेसु तत्थ आयरिश्रो । मूलं अणवटुप्पो, पावइ पारंचियं ठाणं ॥ १३६ ॥ अथ मोहोदयेनैकः अवधावति उत्प्रवजति ततः श्राचार्यो मूलं प्राप्नोति, द्वयोरधावतोरनवस्थाप्यो भवति । त्रिषु श्रवधावमानेषु पाराश्चिकं स्थानं प्राप्नोति । गतमुञ्चनीचद्वारम् । अथ धर्मकथाद्वारमाहधम्मकहासुखगाए, अणुरागो भिक्खसंपयाणे य । संगारे पडिसुखखा, मोक्खरहे चैव खंडीए ॥ १४० ॥ धर्मकथायाः भ्रवणेन संयत्या अनुरागः संजायते, ततः स्निग्धमधुरभैक्षस्य संप्रदानं संयताय कारयति । ततः शृङ्गारस्य -- संकेतस्य प्रतिश्रवणं करोति । कः पुनः संकेत इति श्राह-' मोक्खरहे चैव ' ति श्रमुष्मिन् देशे रथो हिरिडच्यते, तत्रास्माकं रक्ष्यमाणानां मोक्षो भविष्यति ' खराडी ए' सिखण्डी छिरिङका तस्या-था द्वारमुदारं रात्रौ भविता दीर्घस्यालाक्षणिकत्वात् खण्डितं श्रामण्यस्य खण्डनाः तयोः प्रतिसेवमानयोर्जायते । एष संग्रहगाथासमासार्थः ।
अथैनामेव विवरीषुराह-असुभेण महाभावे - ण वा वि रतिं निसंतपडिसंते । बत्तेइ किनरो इव, कोई पुच्छा पभायम्मि ॥ १४१ ॥ कोऽपि साधुरशुभेन वा यथाभावेन वा रात्रौ निशान्ते प्रति
Jain Education International
For Private
यसहि निशान्ते अन्यत्र भ्रमणादुपरमेत, यद्वा-निशान्तेषु स्वेषु गृहेषु प्रतिश्रान्ते विभ्रान्ते जने किन्नर इव मधुरया गिरा धर्मकथां कांचित्परिवर्तयति तदाकर्ण्य संयत्यः प्रभाते पृच्छन्ति ।
यथा
कतरो सो जेण निसिं, कन्ना ये पूरिया व अमयस्स । सोम अहं अजावो, आसि पुरा सुस्सरो किं वा । १४२ । कतरोऽसौ येन माधुर्येण निशि रात्रौ कर्णाः 'से' अस्माकम् अमृतस्य पूरिता इव कृताः । स प्राह-सोऽहमस्मि । श्रार्याः ! पुरा पूर्वमहं सुस्वर आसम्, तदपेक्षया किंचिदसौस्वर्यमिदानीं मम विद्यते ।
यतः
रुक्खासणेण भग्गो, कंठो मे उच्चसद्दपडओ य । संधुकुलम्म नेहं दावेमि कए पुणो पुच्छा ।। १४३ ॥ रूक्षाशनेन -स्नेहरहितभोजनेन उच्चशब्देन पठतश्च मे कएठो भग्नः, ततो नेदानीं तथा सुखर इति, ततस्तदीयसौस्वर्येणातीवानुरञ्जिता काऽपि संयती प्राह- संस्तुते भाविते कुले स्नेहं घृतादिकमहं दापयिष्यामि, येन भवतां स्वरपाटवमुपजायते, ततस्तथा कृते सति पुनस्तथाऽपि तं दुर्बलं दृष्ट्वा पृच्छा कृता, यथा-ज्येष्ठार्य ! क्रिमेवं दुर्बलो दृश्यसे । एवं च कुर्वतोस्तयोः किंभवति - ( वृ० ) इति ' पेज ' शब्दे पञ्चमभागे १०८० पृष्ठे प्रतिपादितम् । )
ततश्च स तया दुर्बल इति पृष्टो ब्रूयात्
जह जह करेसि हं, तह तह नेहो में वट्टह तुमम्मि । ते नडिओ मि यलियं, जं पुच्छसि दुब्बलतरो चि । १४५ ॥ यथा यथा करोषि -संपादयसि स्नेहं तथा तथा 'मे' मम त्वयि स्नेहो वर्द्धते तेन च स्नेहेन नटितो - विडम्बितोऽस्म्यहं यस्त्वं पृच्छसि दुर्बलतर इति तदेतेन हेतुना दुर्बलो ऽहम् । एवमुक्ते सा ब्रूयात्
अमुगदिखे मोक्खरहो, होहि दारं व बोज्झिहिइ रतिं । तहयाणे पूरिस्सर, उभयस्स वि इच्छियं एयं ॥ १४६ ॥ अमुष्मिन् दिने रथो - रथयात्रा भविता, तस्यां साधुसावीजनेषु गतेषु अस्माकं रक्ष्यमाणानां मोक्षो भविष्यति । द्वारं वा छिरिङकया अमुकस्यां रात्री वक्ष्यते वहमानकं भविष्यति । तदा ' ' श्रावयोरुभयस्यापि यथैप्सितमेतत्पूरिष्यते । एवं संकेत प्रतिश्रुत्य प्रतिसेवनां कुर्बतोस्तयोः भ्रामण्यस्य खण्डनं भवति ।
ततश्च भग्नवतोऽहमिति कृत्वा यद्यवधावति । ततःएगम्म दोसु तीसुं, उवहावंतेसु तत्थ आयरियो |
मूलं अवटुप्पो, पावर पारंचियं ठाणं ॥ १४७ ॥ एकस्मिन्नवधावति मूलम्, द्वयोरनवस्थाप्यम्, त्रिषु पाराचिकमाचार्यः प्राप्नोति । द्वितीयपदे एतेष्वपि स्थानेषु तिष्ठेत् ।
कथमित्याहश्रद्धाणनिग्गयाई, तिक्खुत्तो मग्गिऊण पडिलोमं । गीयत्था जयणाए, वसंति ते अभिदुवारा ॥ १४८ ॥ अध्वनो निर्गता आदिशब्दाद्-अशिवादिषु वर्त्तमानाः सहसै
Personal Use Only
www.jainelibrary.org