________________
(१०१४) वसहि अभिधानराजेन्द्रः।
वसहि चूयफलदोसदरिसी, चूयच्छायं पि बजेइ ॥ ४२ ॥
आगन्तुकद्रव्यैर्वस्त्राभरणादिभिर्विभूषितमलंकृतं चशब्दाभवेद्वा न वा दोषायतनेषु-ब्रह्मविराधनादिदोषस्थानेषु |
दुद्वर्तनस्नानादिपरिकर्मयुक्तं च यस्मादगारस्त्रीणामौदावर्तमानस्य मनो निरोद्धं प्रभुत्वं-सामर्थ्य तथापि दोषायत
रिकं शरीरमन्यादृशमिव प्रतिभाति, तस्मादसमञ्जसो-विनानि दूरतः परिहरणीयानि। दृष्टान्तश्चात्र चूतफलदोषदर्शी
सरशस्ताभिः सह यतेः-साधोर्मलीमसशरीरस्य सचूतच्छायामपिवर्जयति । "जहा एगो रायपुत्तो अंबगपित्तस्स
मागमो-मीलकः। अंबगेहि अइखइएहिं वाही उठ्ठिो । सो वेजेहि जाप्पकतो
अपि चअंबगा य पडिसिद्धा। सो अन्नया पारद्धिं गो, अंबच्छायाए अविभूसिनो तबस्सी,निक्कामोऽकिंचणो मयसमाणो । चीसमइ । श्रमञ्चेण पुण पडिसिद्धो, तह वि ठाइ, ताहे तेण इय गारीणं समणे, लज्जा भयसंथवो न रहो ॥ ४७॥ चारिजंतेण वितं फलं गहियं । भणइ अमञ्च-न खाइज्जं को
अविभूषितो-विभूषारहितः एष तथा तपस्वी-तपाक्षीणदोसो गहिए त्ति । तेण पसंगदोसेण खइयं, विणट्ठो य । एस देहो निष्कामः-शुभरसगन्धाधुपभोगरहितः, अकिञ्चनो-निदिटुंतो । अयमत्थोवणओ-जहा तस्स रायपुत्तस्स विजेहिं परिग्रहः, ततो मृतसमानः शवकल्प एष इत्येवं सागारीअंबगा अपत्थ त्ति काउं पडिसिद्धा तहा भगवया वि साहणं णां श्रमणे अवज्ञा भवति । श्रमणस्य पुनरगारीभिः सह अञ्चतपडिसेवा इह परत्थ य अपत्थ त्ति काउं पडिसिद्धा। त-| विपक्षतया लज्जा । यच्चागारीभ्यो भयं तेन ताभिः सह न प्परिहरणोवाओ य इत्थीपसुपंडगसंसत्ताए वसहीए संजई.
संस्तवः परिचयो न वा रह एकान्त इति । खेत्ते य न ठायध्वं,इचाइ उवट्ठो । जो तेसु ठाइ सो नियमा
स्वपक्षे तु कथमित्याहपसङ्गदोसेण विणस्सइ, चरित्तरजस्स य अणभोगी भवइ,
| निब्भयता य सिणेहो, वीसत्थत्तं परोप्परनिरोहो । जहा सो रायपुत्तो । अन्नो पसत्थो रायपुत्तो सो चूतफलदोसदरिसी चूयच्छायं पि परिहरतो इह लोइयाणं कामभोगा. दाणकरणं पि जुञ्जइ, लग्गइ तत्तं च तत्तं च ॥४८॥ ण भोगी जातो । एवं जो साहू तिस्थयरपडिसेवादोसद- संयतस्य संयत्यां निर्भयता; न भयमुत्पद्यते, स्नेहश्चोभयोररिसी इत्थिसंसत्ताश्रो वसहीश्रो संजईखेत्तं च परिहरह सो पि भवति स्वपक्षत्वात् , विश्वस्तत्वं च विश्वासः; परस्परनियमा इह परत्थ य सव्वसुक्खाणं श्राभोगी भवात्ति"। गुह्यगोपनविषयः प्रत्यय इत्यर्थः,परस्परमुभयोरपि निरोधोअथ 'दूरेण संजईओ' इत्यादि यत्परणाक्षिप्तं
वस्तिनिग्रहात्मकः, तथा दानकरणमपि-वस्त्रपात्रादिलक्षणं तदेतत्परिजिहीर्षुराह
संयती प्रति तस्य युज्यते; संभवतीत्यर्थः । ततो यथा इत्थीणं परिवाडी, कायया होइ आणुपुब्बीए। तप्तं च तं लोहं लगति-संबध्यते तथा संयतीसंयतौ द्वावपरिवाडीए गमणं, दोसा य सपक्खमुप्पन्ना ॥ ४३॥
पि निरोधसंतप्तौ रहो लब्ध्वा लगत इति । स्त्रीणाम्-एकखुरादीनां परिपाटी-पद्धतिरानुपूर्ध्या कर्त- पाह-दृष्ट्रास्तावत् स्वपक्षपरपक्षसमुत्था दोष्यः परमेते व्या भवति-प्ररूपणीयेत्यर्थः । ततः परिपाटया यथा तासु कुत्र भवन्तीति निरूप्यताम् । उच्यतेगमनं भवतीति तथा वाच्यम् , दोषाश्च स्वपक्ष उत्पन्ना भव- वीयार भिक्खचरिया, विहारजइचेइवंदणादीसुं । न्ति वक्तव्यमिति नियुक्तिगाथासंक्षेपार्थः ।
कब्जेसु संपरित्ता, ण होंति दोसा इमे दिस्स ॥४६॥ अथैनामेव गाथां व्याख्यानयति
एकवगडे-एकद्वारे च प्रामादौ विचारभूमिभिक्षाचर्याएगखुरदुखुरगंडी,सणक्खइत्थीसु चेत्र परिवाडी ।
विहारभूमियतिचैत्यवन्दनादिषु कार्येषु प्रतिश्रयान्निर्गतानां बद्धाण चरतीणं, जत्थ भवे वग्गवग्गेसु ॥४४॥ रथ्यादौ सम्पतितानां मिलितानाम् अन्योन्यं दृष्टा एते दोषा तत्थऽन्नतरो मुक्को-सजाइमेव परिधावई पुरिसो। भवन्ति । पासगए वि विवक्खे, चरइ सपखं अवेक्खंतो॥४॥ दूरम्मि दिहि लहुओ,अमुगो अमुगि त्ति चउलहू होंति । एकखुरा-वडवादयः द्विखुरा--गोमहिष्यादयः गण्डपदा- किइकम्मम्मि य गुरुगा, मिच्छत्तपसजणा सेसे ॥५०॥ हस्तिन्यादयः सनखपदाः--शुनीप्रभृतयः पतासु षष्ठीससम्योरर्थ प्रत्यभेदादतासां स्त्रीणां वर्गे वर्गे पृथक सजाती
यदि दूरेऽपि संयतः संयत्या दृष्टः, संयती वा संयतेन यदि NARE
दृष्टा तदा लघुको मासः, प्रत्यासनप्रदेशे समायातं संयतस्य यसमूहरूपेषु बद्धानां वा चरन्तीनां वा यत्र कापि-कुटीबाट
सम्यगुपलक्ष्यते संयती यद्यस्तु कोऽयं ज्येष्ठार्य ! ब्रूते, संयतो कादौ परिपाटी भवेत् , तत्राश्वगोहस्तिशुनकादीनामन्यतमः
वा संयतीमुपलक्ष्य अमुका संयतीति ब्रवीति तदा चत्वारो पुरुषो युक्तः सन् दुरस्थितामपि स्वजातीयामेव बडवादिकां
लघवः । अथ सा कृतिकर्मवन्दनं करोति तदा चत्वारो परिधावति । विपक्ष तु विजातीय-गवादिपक्षे पार्श्वगतेऽपि- गुरुकाः, ये चाभिनवधर्माणस्ते तथा वन्दमानामुपलभ्य प्रत्यासन्नस्थितेऽपि स्वपक्षमप्रेक्षमाणश्चरति, न पुनर्विपक्षम- मिथ्यात्वं गच्छेयुः। शेष-भोजिकाधाटिकादौ शङ्कां कुर्वाणे नुधावतीति भावः । एवं श्रमणोऽपि स्वपक्ष इति कृत्वा वि-| सति प्रसज्जना-प्रायश्चित्तस्य वृद्धिद्रष्टव्या। श्वस्तमनाः संयतीभिः सह सकं करोति ।
तामेवाहयतः
दिवे संका भोइय, घाडियणाईयगामबहिया य । आगंतुयदव्वविभू-सियंच ओरालियं सरीरं तु । चत्तारि छच्च लहगुरु, छेदो मूलं तह दुगं च ॥५१॥ असमंजसो उ तम्हा, गहित्यिसमागमो जइणो ॥४६॥ संयतस्य संयत्या कृतिकर्म क्रियमाणं केनचिद् दृष्टं दृष्टे सति
मवान्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org