________________
(totk) अभिधानराजेन्द्रः ।
बसहि
तस्य शङ्का वक्ष्यमाणा संजायते ततश्चत्वारो गुरवः । अथ भोजिकाया- भार्यायाः कथयति ततब्धर्लघुफा, घाटि को मित्र तस्याग्रतः कथने चतुर, वातीनां स्वज नानां कथने पर लक्ष्या ग्रामस्य कथयति छेदः, प्रामयदिनिर्गत्य कथयति मूलम्, गामसीमायां कथने अनवस्थाप्यम्, सीमानमतिक्रम्य कथयति पाराधिक
कीदृशी पुनः शङ्का भवतीत्याहकुवियं नु पसादेंती, ओ सीसेण जायए विरहं । आओ तलपन्नचिया, पडिच्छई उत्तिमंगेणं ॥ ५२ ॥ तुरिति पितर्फे किमेषा संपती एवं यन्दमाना कुपितं सन्तमेनं संयतं प्रसादयति चाहोस्वित् शीर्षेय-मस्तकेन रद्द एकान्तं याचते, उताहो तेन साधुना तलेन वडकादिकरणेन प्रज्ञापिता सती प्रार्थनाम् उत्तमाङ्गेन प्रतीच्छति । इइ संकाए गुरुगा, मूलं पुण होइ निव्विसंके तु । सोही वासक्षतरे, लडुगतरी गुरुगतरी इयरे ।। ५३ ।। इति एवं शङ्कायां चत्वारो गुरुकाः, अथ निर्विशङ्कं कुपितप्रसादार्थमेव वन्दनकं करोति मन्यते ततो द्वयोरपि मूलम् भोजिकादि यो यस्य संबन्धेनाऽऽसअतरस्तत्र शोधिर्लघुकतरा, इतरस्मिन् पाटिकात्यादी संयम्धेन दूरतरे गुरुतरा ।
"
अथ किमिति ज्ञातीनां प्रथमं न कथयतीत्याहविस्ससइभोइमित्ता- इसु तो नायत्रो भवे पच्छा । जह वह बहुजनाएं, करेह तह बढए सोही ॥ ५४ ॥ भोजक मित्रादिषु शरीरमात्रभिन्नेषु न किमपि गोपनीयमस्तीति कृत्वा यतोऽसी विश्वसिति ततो तीन वजनान पापयति यथा यथा बासी बहुजनज्ञानं करोति तथा तथा शोध प्रायश्चितं वर्तते। प्रधासी शायमानो जनः प्रतिषेधयति ततः प्रायश्चितमप्युपरमते । तथा चाऽऽह
पडिमेहो जम्मि पदे, पायच्छित्तं तु ठाइ पुरिमपए । निस्संकियम्मि मूलं मिच्छत्तपसा सेसे ॥ ४५ ॥ तेन पुरुषेण भोजिकाया श्राख्यातम् मया संयती संयतं शीप्रणामेनावभाषमाणा दृष्टा ततः सा प्रतिषेधयति न भवत्येवम् श्वमसमभाव इति ततः प्रायश्चित्तमप्युपरतम् । अथासौ तया न प्रतिषिद्धस्ततः प्रायश्चित्तं वर्द्धते, एवं घाटिकादिष्वपि वक्रव्यम् ततो यस्मिन् भोजिकादी पदे प्रतिषेधस्वतः पूर्वपदे शादी प्रायश्रितं विष्ठति, नो वर्द्धते । तथा कुपितप्रसादनार्थमेव करोतीति निःशहिले मूलम् । एवं मिथ्यात्वं शेषस्य च भोजिकादिविषयप्रायश्चित्तस्य प्रसञ्जना भवति ।
2
कथं पुनर्भोजिकादयः प्रतिषेधयन्तीत्याहफिइकम्मं ती कर्म मा संक असंकखिचिताई । न वि भूतं न भविस्सह, परिसगं संजमघरेनुं ।। ५६ ।। [कृतिकर्म-वन्दनकं तया संयत्या कृतं मा प्राय अशी यचित्ता श्रमूः संक्लिष्टाः नापि भूतम् । श्रपिशब्दान्न भवति, भविष्यति भवत्परिकल्पितं कुपितप्रसादादिकम समय सचेष्टितं सयमधरेषु साधुसाध्वीजनेषु । एवं विचारभूमीगत दोषा उ
Jain Education International
सहि
6
अथ भिक्षाचर्यायां तानेवा पदमवितियातुरो वा सह कालतमुतो वा । रत्थामुहाइप विसं - नितो व जण दीसिजा ॥ ५७ ॥ रस्थामुदाइ ति तस्मिन् ग्रामे यामुळे आदिशन् दन्यत्र च तथाविधे स्थाने देव वा शून्य वा भवेत् रात्र प्रथमपरीहारः प्रथमालिकाम् द्वितीयपरीषदातुर इयपानार्थ प्रविशेत्, पहा-या सत्काला आदेशकालो भवति तावदत्रेयोपविष्ठस्तिष्ठामि अथवा तपस्वीपक्षकः स विश्रामग्रहणार्थम् यद्वात् कस्यापि मच्छ समुत्पन्ना तस्या अपनयनार्थम्, यद्वा-भिक्षाटनेन श्रान्तोऽहमतोऽत्र विश्रामं गृह्णामि; एवमेतैः कारणैस्तत्र प्रविशेत् । स च प्रविशन् ततो नियाजनेन दृश्यते संयत्यपि कारण प्रविशेत् । साऽपि प्रविशन्ती जनेन दृष्टा स्पात् । यत्र चतुर्भङ्गीमाह
संजयो दिट्ठो तह सं-जई य दोसि वि तदेव संपत्ती । रत्थामुहे व होजा, सुन्नघरे देउले वाऽवि ॥ ५८ ॥ संयतस्तत्र जनेन दृष्टो न संयती १, संयती दृष्टा न संयतः २, संयतः संयती च द्वावपि दृष्टौ ३, तथा द्वावपि न दृष्टौ ४, 'तब संपतीति : कारणे प्रथमद्वितीयपरीषदा55रतादिभिः संयतः प्रविष्टस्तैरेव संगत्या अपि तत्र संप्रासिरभूत् । एवमनन्तरोक्त चतुभैया रथ्यामुळे शून्यगृहे वा देवकुले वादर्शनं स्यात् । ततः किमित्याह
वणी पुव्यपविडा, जेणार्य परिसते जई एत्थ । एमेव भवति संका, वणिं दण पविसंति ॥ ५६ ॥ संयतं तच प्रविशतं राहते नूनं प्रतिनी पूर्वप्रविश वर्तते, येनाऽयं यतिरत्र प्रविशति । एवमेव व्रतिनीं प्रविशन्तीं दृष्ट्रा शङ्का भवति, नूनं संयतः प्रविशोऽच येनेयं प्रविशति । उभयं वा दुदुवारे, दहुं संगारउ ति मन्नति ।
ते पुणजइ अनोन्नं, पासंता तत्थ न विसंता ॥ ६० ॥ द्विद्वारे वा देवकुले उभयं संयतः संयती प्रविशेत्, तत्रैकेन द्वारेण संयतः प्रविशे द्वितीयेन तु संपती तौ च तथा रा संगार:- संकेतोऽधानयोरिति मन्यमानः तो च संपतीसंवती यद्यन्योन्यमद्रक्ष्यताम् ततस्तत्र नावेदयतां प्रवेश नाकरिउष्यताम् । इत्थं प्रये चतुर्भदर्शिता ।
अथ निर्गमनेऽपि तामतिदिशचाद। एमेव ततो सिंते, भङ्गा चचारि होंति नायव्त्रा । चरिमो तुल्लो दोसु वि, अदिट्ठभावेण तो सत्त ॥ ६१ ॥ एयमेय-प्रवेशयत् ततः शून्यगृदादेर्निर्गच्छतोरपि तयोश्वत्यारोमा भवन्ति हातव्याः, तद्यथा संयतो निर्गन रो न ती ती निच्छन्ती दान संयतः २ संयतः संय त्यपि द्वापि न च द्वयोरपि प्रवेशनिर्गमयोश्वरमः - चतुर्थो भङ्गस्तुल्यः । कुत इत्याह- अदृष्टभावेन द्वयोरपि संयतयोरन्येन ततध द्वाभ्यामप्येक एव गण्यते । एवं सप्त भङ्गा भवन्ति ।
"
पतेषु दोषानाह
एकेकम्मिय भने दिट्ठाईया व गहणमाईया
"
For Private & Personal Use Only
www.jainelibrary.org