________________
(२०१३) श्रभिधानराजेन्द्रः ।
सहि
अथाऽत्रैव पराभावमा परिहरतिकोई तत्थ भणिजा, उप्पने भिउं समत्यो चि । सो य प न वि होई, पुरिसो व घरं पलीवेंतो ॥३३॥ कश्चित्तत्रानन्तरोक्तेऽर्थे ब्रूयात् यद्यपि मोह उत्पद्यते तथाऽप्यहमुत्पत्रेऽपि मोहे आत्मानं निरोद्धुं समर्थ इति । गुरुराह-स पुनरेवं वक्ता नाशे अवसरेन निरों प्रभुः-समय भवति, पुरुष इदं यत् ।
अथैनामेव नियुक्रिगाथां व्याख्यानपति
कामं वेदा, ख होइ उदओ जहा वदह तुज्झे । वं पुख जिला उदयं, भावखतवखाखवावारा ॥ ३४ ॥ उप्पत्तिकारणार्थ, सम्भावं की जहा कसायास ।
3:
हु सिग्गहो सिसे, एमेव इमं पि पासामो ॥ ३५ ॥ वयं भावनातपांशानव्यापारान् भावनास्तु कलेवर श्वेतच्छप्रचिन्तनादिकाः, तपचतुर्यादिकं व्यापारः सूत्रार्थचिन्तनात्मकः । अपि च-" उदिदिकोटुप्पी सिया तं जहा-खेच पहुच, वत्युं पञ्च, सरीरं पडुच, उवहिं पहुच । इत्यादिना खानाङ्गादीनां पायोत्पत्तिकार क्षेत्रयवादीनां सङ्गावेऽपि यथा पायानां निमोन बेवान हैं, अपि तु श्रेयानेच एवमेव इदमपि प्रस्तुतं पश्यामः, मोहोदयकारतानां सद्भावेऽपि तहिं करिष्याम इति भावः । अत्र सूरिः परिहारमाहपहरखजाखसमग्गो, सावरखो वि हु छलिखई जोहो । बालेन य न छलिद, ओसहहत्वो न किं माहो ॥ ३६ ॥ प्रहरणं खद्रादि यानं हस्त्वादि ताभ्यां समन्त्र :-- सम्पूर्ण तथा सावरल सम्राटसहितान्दा बुद्धकादिगुणयुक्तोऽपि वया-योधः समरशिरसि प्रविष्टः प्रबलं कुर्वा सोऽपि योधान्तरेस तुल्यतेः एवं तथ्ध्वा हन्यते इत्यर्थः । यद्वा-द-वर्णग्राहको वादिनोऽपि कि व्यालेन-दुष्टसर्पेव न वाते-चलान एच, एवं यद्यपि भवान् भानवानपौठाकयापारयुगा अपि स्त्रीयांसंदर्शनादिकं कुर्वन् मोडोन कल्पत एवेति ।
अपि चउदयपडे विकरमण किमागमादीचितं न उनलाई ।
दो दिन सक्छ, विनय कुले ॥ २७ ॥ उदकघटे करतलेऽपि-इस्तखिने चित्रोको गृहम् शादीपितम्-प्रज्वलितं सनोज्ज्वलति न दीप्यते । श्रासावती दो
दिन प्रचापि बमोि पांच शक्यते एवं व्यादिल्पं स्वाधीनं तथाचि मोहोदयानिस प्रज्वलितं चारित्रगृदं वो मोटोको वकल्पेन बहुनाऽपि ज्ञानव्यापारादिना वासौ विधाय शक्य इति ।
किं च-रीडा संपत्ती वि हु, न खमा संदेरियम्य अत्य नायक पुख अत्य, जानि विवची न निटोसा ॥ ३० ॥
२५४
Jain Education International
बसदि
संयनीक्षेत्रे गतानां मोहोडयनिरोधादिक व संहि तः संशयास्पद स्वीया परा पुन्द्रक्षरन्यायेन संपत्तिरपि न क्षमा-न श्रेयसी यः पुनः सावीरहितक्षेत्रगतसनादिको ऽर्थः पूत्र ज्ञातो-निर्दोषलेन निइतस्ततः कृतः कर्तुमाग्यो ज्ञानकुनस्तम्मिदियेथेऽपि कुतोऽपि वैगुण्यतो विपत्तिर्भवति साऽपि निर्दोषा
मन्तव्या ।
अथ परः प्राह
दूरेख मंजईओ अजईआदि उपहिमादागे ।
जड़ मेलखाए दोमो, तम्हा रचम्मि बसियन्वं ॥ ३६ ॥ संयत्यो दूरेन पृष्वसः परि बन् यास्तु असंयत्यः- अविरतिकास्ताः परिहर्तुमशक्याः वतस्वाभ्य उपधिराहारच लम्बते, ततो यदि मीलनायाः संसर्गस्व दोषः संयनिक्षेत्रे तिष्ठतां मवति ततः साधुमिररण्ये गत्वा वस्तच्यम् ।
सूरिगह
र त्रि तिरिक्खतो, परिषदोसा असंतती वावे । लजाय लवालो मुखमगुणं किं न ममडाली ॥४०॥ अरयेऽपि वसन् तिरन्यः खियो हरियो दोषनुपजनयन्ति तथा परिक्षा-मप्रत्याख्यानं तदोषश्च यवनि तयादि तत्रादारावमारात्परिक्षा त्याच्या कर्तव्यम् । तत्र प्रथमत एव कर्तुं न युज्यते विगतिसहितस्त्र जीवि तस्य दुष्यत्वात् न व संध्यानसंग्रचात्देवनमनप्रत्कोषियत्वाचे दोन
•
संविधानाचा विनयादान
सर्वदेखी
त्यत्ति धार्मते तत्र बटुकलं यचति । कोझे सायोना अच्छा सनई” इति वचन सदोषत्वात् । नवाचार काममा बन्न लवालको व्यामपि क्सन कं गुणं तपवार, सा यति स्वाम हिर
किंवकस्सद् विविचासो, निराहसा दुब्बार अमेदो वा । कहनमालक ४१॥ कस्यचिद्विनि-शुकविरहित अपि कालो वारसाला शक्लवेदोदडगावना ब्रह्माचार्यस्य यावन्ति । कषिपुरादुई स्थादिमांसक शान्तिधावना केन्दनीमोहसीन्तयोषसमचतत्वेनामेदोन किलोपो याचति ॥ चाशन्द: प्रकारान्तरयोजनार्थः ॥ नाहि कम्मोदयश्रक्तसाच प्रमाण मार्यादि कर्मकोपाकोरिया
इकारिकारस्तान्वियादेव नाखा तथा सामुन्या याचा शाकान्तिः स्वामी स्वयं जातः स्म ऽपि निरुद्धवान् तथा डिल्ली: मिकिंक रुद्धवान्, जोन सदिगी ॥
:
दोजनाविदया
For Private & Personal Use Only
www.jainelibrary.org