________________
(१९१२) अभिधानराजेन्द्रः ।
बसहि
परम्
एगोथ नवरि दोसो, संपर सो वि व न बाहए किंचि । न यसो भावो विजइ, अदोसवं जो अनिययस्स || १४ || नवरमेक एवात्र दोषो विद्यते, परं सोऽपि मां प्रति मदीयेनाभिप्रायेण न किञ्चिद्बाधते, न चाऽसौ भावः पदार्थो जगति विद्यते यो नियतस्य अनिश्चितस्यानुद्यमयतां पुरुषस्य दो वान् भवति किं तु सर्वोऽपि दोषान् इति भावः । श्रहवण किं सिट्ठेणं, सिट्ठे काहिहे न वा वि एयं ति । खुदमुहा संति इदं जे कोविला जिवयं पि ।। १५ ।। अथवा किमस्माकमनेनाग शिन-कथानक चिदित्यर्थः यतो पूर्व शिष्टे सति करिष्यथ वानवा एनमस्मदभिप्रेतमर्थमिति वयं न विद्मः । कुत इत्याह- क्षौद्रमुखामधुमुखा मधुरभासित-अस्मि नर्थे भवतां वल्लभेश्वराः, ये जिनवाचमपि कोपयेयुः - अन्य - था कुर्युः । श्रास्तां तावदस्मदादिवचनमित्यपिशब्दार्थः ।
इह सपरिहास निब्बंध पुच्छि वेइ तत्थ समणीश्रो । बलियपरिग्गहियाओ, होह दटा तत्थ प दयामो।। १६ ।। इत्येवं सपरिहासे तेनोक्ने आचार्यों महता निर्बन्धेन पृष्टः । कथय भद्र ! कीदृशस्तत्र दोषो विद्यते, ततः स ब्रवीति-तत्र श्रमण्यो बलिना - बलवता आचार्यादिना परिगृहीता विद्यन्ते. परं तथापि वयं दृढा भवन्तः, कामपि शङ्कां कुरुध्वम् । अत्रायै सर्वमप्यदं मरिष्यामि, अतस्तत्र बजाम पथम् । एवं भणतः प्रायश्चित्तमाह
भिक्खू साहइ सोउं, व भगइ जइ वावि तर्हि मासो । लहुगा गुरुगा बसमे, गणिस्स एमेव वेहा ॥ १७ ॥ यदि भिक्षुरनन्तरोकवचनं कथयति भुरखा वा भिरेवं भगति वाढं व्रजामः तत्र वयम्, ततो प्रायश्चिमासलघु तम् । अथ वृषभ उपाध्यायम् एवं ब्रवीति, प्रतिष्ठगोति वा ततस्तस्य चत्वारो लघवः । गणिन आचार्यस्य इत्थं भणतः प्रतिशृण्वतो वा चत्वारो गुरुकाः । एवमेवोपेक्षायामपि द्रष्टव्यम् । किमु यति-इजमो वयमिति वा प्रतिभुते यदिभिरुपेक्षां करोति तदा तस्य लघुमासिकम्। नृषभस्योपेक्षमाणस्य चतुर्लघु श्राचार्यस्योपेक्षां कुर्वाणस्य चतुर्गुरु ।
अथवा
सामत्था परिवत्थो, गहणे पवभेदपंथसीमाए । गामे वसहिपवेसे, मासादी भिक्खुणो मूलं ॥ १८ ॥ भिक्षुस्तत्र गन्तव्यं न वेति 'सामत्थं' पर्यालोचनं करोति मासलघु ' परिवस्थिति देशीशब्दोऽयं निर्णय वर्त्तते । ततो गन्तव्यमेव तत्रेति नियं करोति मास मह ति निर्णीय यदुपधिं गृह्णाति ततश्चतुर्लघु, पदभेदं कुर्वतअतुर्गुरुकम् पथि यजतः पदलघुकम् ग्रामसभायां मासच्छेदः, वसतौ प्रवेशं कुर्वतो मूलम् । एवं निशार्लघुमासादारभ्य मूलं यावत्प्रायश्चितमुक्रम्।
1
"
गणिआयरिए सपदं, अहवा अविसेसिया भये गुरुगा । भिक्खुमा चउज पुच्छसि तो सुख होते ॥ १६ ॥
Jain Education International
यसहि
"
गणिन उपाध्यायस्य मासगुरुकादारभ्य स्वपदमनवस्थाव्यं यावत् आचार्यस्य चतुर्तपुकादारभ्य स्वपदं पाराशिकं यावत्प्रायश्चित्तं मन्तव्यम् । अथवा-भिक्षुवृषभोपाध्यायाचार्याणां चतुमपि तपःकालविशेषिताश्चतुर्गुरुकाः तद्यथाभिक्षोर्द्वाभ्यामपि लघवः तपसा कालेन, वृषभस्य 'कालेन गुरवस्तपसा लघवः, उपाध्यायस्य तपसा गुरवः कालेन लघवः, आचार्यस्य तपसा कालेन च द्वाभ्यामपि गुरवः । अथ केषां तत्र तिष्ठतां दोषा इति यदि पृच्छसि ततः शृणुनिरामय दोषान् मयाऽभिधीयमानान् ।
तानेवाभिधित्सुराह
अनतरस्स नियोगा, सव्वेसि अणुप्पिएस वातेतु । देउले सभामुभे, निभीषमुद्देठिया गंतुं ॥ २० ॥ अन्यतरस्य भिक्षोः भिक्षुभावे नियोगान् सर्वेषां साधूनामनुप्रियेण अनुपात्यते श्राचार्यास्तत्र गत्या देवकुले वा सभायां या शून्य या नियोगस्य मुखे प्रवेशे एव स्थिताः, ततो निर्ब्रन्थानां निर्ग्रन्थीनां चोभयेषां परस्परदर्शनेन बद्दयो दोषा भवन्ति । ( अत्र चाग्निदृष्टान्तः सूरिभिर्वर्णितः स च श्रग्गि' शब्दे प्रथमभागे १७५ पृष्ठे गतः । )
अथ 'किं पुरा तासिं तयं नऽत्थि ' ति पदं भावयन् शिष्येप्रश्नं कारयति - लुक्खमरसुरहमनिका -मभोषिसं देदभूसविरयाखं । सज्झायपेहमादिसु, वावारेसुं कओ मोहो ॥ ३० ॥ कशम्— निःस्नेहम् ' अरसुद्ध' सि नम् प्रत्येकमभिसंबध्यते घरसम्-दिवादिभिरसंस्कृतम् अनु शीतलम् अनिका- परिमितंभ मोहं शीलमेषां ते सा नुष्णाऽनिकाम भोजिनस्तेषाम्, मकारावलाक्षणिकौ । तथा देहभूषायाः स्नानादिरूपायाः विरतानां प्रतिनिवृत्तानां खाध्यायः पठनादिरूपः प्रेक्षा प्रत्युपेक्षा तयोरादिशब्दा यावृस्यादिषु च व्यापारेषु व्यापृतानां साधुसाध्वी जनावरां कुतो मोडः पुरुषवेदाद्युदयरूपः संभवति ।
अथ प्रतिवचनमाद
नियखाइ लूणमद्दय, वावारे बहुविहे दिया काउं । सुक्खसुडिया विरर्ति, किसी बला किं न मोईति ॥ ३१ ॥
नियति निदानं निद्रायमित्यर्थः । प्रदिशम्य उत्तरत्र योग्यते। लवनं मईनं च प्रतीतम् एवमादीन
9
विधान व्यापारान दिया कृत्या शुक्काः स्वानाद्यभावेन शीतोष्णादिभिका परिम्लाना: ' सुडित्रा' - भ्रान्ता एवंविधा अपि कृषीवलाः किमिति - परिप्रश्ने, भवानेवात्र पृच्छपते, कथय - किं ते रात्रौ न मुह्यन्ति ? न मोहमुपगच्छन्तिः मुह्यन्त्येवेति भावः ।
जड़ ताव तेसि मोहो, उप्पञ्जर पेसखेहि सहियाणं । अव्यावारसुद्दीनं न भविस्सर कि सु विश्वावं ||३२|| यदि च तेषां कृषीवलानां प्रेषखैः व्यापारैः सहितानां मोह उत्पद्यते ततो विरतानां संयतानामव्यापार सुखिनां तथाविधव्यापाररहिततया सुचनां कथं तु नाम नमोहोदयो भविष्यति ।
For Private & Personal Use Only
www.jainelibrary.org