________________
(१०११) वसहि अभिधानराजेन्द्रः।
वसहि नगरे वा खटे वा इत्यादिपदपरिग्रहः । एकवगडाके-एक- शङ्कादीन् दोषान् एकविचाराणामेकसंक्षाभूमिकानां निम्रद्वारके एकनिष्क्रमणप्रवेशके च क्षेत्र नो कल्पते निर्ग्रन्थानां | स्थानां च सूरिः स्वयमेव नियुक्तिगाथाभिर्यथावसरमुत्तरनिर्ग्रन्थीनां च एकतो मिलितानां वस्तुम-अवस्थातुमिति | प्रवक्ष्यति-भणियति। सूत्रसंक्षेपार्थः ।
तत्र प्रथमभङ्गे तावदोषानुपदिदर्शयिषुराहविस्तरार्थे तु भाष्यकृदाह
एगवगडं पडुच्चा, दोण्ह वि बग्गाण गरहितो वासो। वगडा उ परिक्खेवो, पुन्वुत्तो सो उ दब्वमाईसुं।
जइ वसइ जाणो तु, तत्थ उ दोसा इमे होंति ॥८॥ दारं गामस्स मुहं, सो चेव य निग्गमपवेसो ॥३॥
एकवगडमुपलणक्षणत्वादेकद्वारं च क्षेत्रं प्रतीत्य द्वयोवगडा नाम-ग्रामादेः सम्बधी परिक्षेपः, स पुनः परिक्षेपो- रपि वर्गयोः-साधुसाध्वीलक्षणयारेकत्र वासो गर्हितो-निद्रव्यादिको द्रव्यक्षेत्रकालभावभेदभिन्नः । यथा-पूर्व 'पास- न्दितो; न कल्पते इत्यर्थः । यदि सापकः-संयत्योऽत्र से णिटुनमट्टिगखेडगकडगकंटिगा पवेदव्वं' इत्यादिना मास
गता इति जानानस्तत्रागत्य वसति तत इमे-वक्ष्यमाणाकल्पे प्रकृते उक्तस्तथैवात्रापि द्रष्टव्यः । द्वारं नाम-ग्रामस्य दोषा भवन्ति । मुखं ग्रामप्रवेश इत्यर्थः, स एव च निर्गमेणोपलक्षितःप्रवेशो
इदमेव सविशेषमाहनिम्रमप्रवेशोऽभिधीयते ।
एगवगडेगदारे, एगयरद्वियम्मि जो तर्हि ठाइ। इत्थं सूत्रे व्याख्याते सति शिष्यः प्राह
गुरुगा जइ वि य दोसा,न होज पुट्ठो तह बि सो उ॥६॥ दारस्स वा वि गहणं, कायव्वं अहव निग्गमपहस । एकवगडे एकद्वारे च क्षेत्रे यत्र पूर्वमेकतरः संयतवर्गः जइ एगट्ठा दुन्नि वि, एगयरं बृहि मा दो वि ॥४॥ संयतीवों वा स्थितो वर्त्तते तत्र य प्राचार्यादिः प्रवर्तियदि तदेव द्वारं स एव च निर्ग्रमप्रवेशतस्ततो हे प्राचार्य !
न्यादिर्वा पश्चादागत्य तिष्ठति तस्य चत्वारो गुरुकाः । यद्यपि द्वारस्य वा ग्रहण कर्तव्यम् , अथ निम्रमप्रवेशपथपदस्य यदि
च तत्र दोषा वक्ष्यमाणा न भवेयुस्तथाऽप्यसौ भावतस्तैः नाम द्वे अपि पदे स्त एकार्थे; तत एकनगरमेकद्वारपदम् ए
स्पृष्टो मन्तव्यः। कनिष्क्रमणप्रवेशपदं वा सूत्रे हि-भणेत्यर्थः मा द्वे अपि ।
तत्र पूर्वस्थितसंयतीवर्ग क्षेत्रमङ्गीकृत्य तावदाहएवं शिष्येणोक्ने सूरिराह
सोऊण य समुदाणं, गच्छं आणेतु देउले ठाति । एगवगडेगदारा, एगमणेगा अगएगा य ।
ठाइयँतगाण गुरुगा, तत्थ वि आणाइणो दोसा ॥१०॥ चरिमो अणेगवगडा, अणेगदारा य भंगो उ ॥ ५ ॥
श्रुत्वा च समुदान भैक्षं सुलभप्रायोग्यं द्रव्यं ततो गच्छमानी. इह वगडाद्वारयोश्चत्वारो भङ्गाः । तद्यथा-एका बगडा ए
य देवकुले उपलक्षणत्वादपरस्मिन् वा सभाशून्यगृहादौ तिकं द्वारम् , यथा-पर्वतादिपरिक्षिप्ते कचिद् ग्रामादौ । एका
ष्ठति , तत्र च तिष्ठतामाचार्यादीनां चत्वारो गुरुकाः , घगडा अनेकानि द्वाराणि, यथा-प्राकरादिपरिक्षिप्ते चतुर्दा
तत्राप्याज्ञादयो दोषा द्रष्टव्याः। रनगरादौ । अनेका वगडा एकं द्वारम्, यथा-पनसरःप्र.
पनामेव नियुक्तिगाथां व्याख्यानयतिभृतिपरिक्षिप्ते बहुवा(पा)टके प्रामादौ ३ अनेका वगडा भने
फागपइपेसविया, दुविहोवहिकञ्जनिग्गया वाऽवि । कानि द्वाराणि,यथा-युष्मी प्रकीर्मगृहे ग्रामादौ चतुर्थो भना४। उवसंपजिउकामा, अतिकमाणा च ते साहू ।। ११॥ यदि नामैवं चत्वारो भकास्ततः प्रस्तुते किमायात
संजइभावियखेत्ते, समुदा णेऊण बहुगुणं नच्चा । मित्याह
संपुग्नमासकप्पं, खिंति गणिं पुटपुट्ठा वा ॥ १२ ॥ तइयं पडुच्च भङ्गं, पउमसराईहि संपरिक्खित्ते ।।
केचन स्वसाधवः केनापि स्पर्द्धकपतिना क्षेत्रप्रत्युपेक्षणार्थ अन्नोन्नदुवाराण वि, हवेज एगं तु निक्खमणं ॥ ६ ॥ प्रेषिताः, यद्वा-द्विविधः-औधिकौपग्रहिकभेदभिन्नो य उपअत्र भङ्गचतुएये तृतीयं भकं प्रतीत्य एकद्वारग्रहणमेक- धिस्तस्योत्पादनार्थ कार्येषु वा कुलगणसासंबन्धिषु निर्गनिष्क्रमणप्रवेशग्रहणं च सूत्रे कृतम् , कुत इत्याह-पास- ताः, उपसंपत्नुकामा वा-उपसंपदं जिघृक्षवः, अध्वानं वा रसा, आदिशब्दात्-गर्तपर्वतेन वा संपरिक्षिप्ते प्रामादी अ. अतिक्रामन्तस्तत्र ते साधवः प्राप्ता एते स्पर्द्धकपतिप्रेक्षितान्यान्यद्वारकाणामपि वा (पा) टकानामेकमेव निष्क्रमणं भवे | दयः संयतीभावित क्षेत्रे समुदायं नीत्वा भैक्षं पर्यट्य त्। तिस्षु विषु पनसरःप्रभृतिव्याघातसंभवादेकस्यामेव | प्रचुरप्रायोग्यलाभेन बहुगुणं तत्क्षेत्रं ज्ञात्वा गुरूणां समीपदिशि निकमणप्रवेशौ भवतः।
मायाताः संपूर्णमासकल्पं गणिनमाचार्य पृटा वा ब्रुवते । ततः किमित्याह
कुत इत्याहतत्थ वि य होंति दोसा, वीयारगयाण अहव पंथम्मि।। तुज्झ वि पुस्मो कप्पो, न य खेत्तं पहियं म्हि जं जोग्गं । संकादीए दोसे, एगवियाराण वोच्छिहिति ॥७॥ जंपि य रुइयं तुझं, न तं बहुगुणं जह इमं तु ॥१२॥ तत्रापि च-तृतीये भने पृथक पाटकेषु स्थितानामपि किं क्षमाश्रमणाः ! युष्माकमपि मासकल्पाः पूर्मा वर्तन्ते न पुनः प्रथमभरे द्वितीयभने वा स्थितानामित्यादि-अपिश- च तत् क्षेत्र प्रत्युपेक्षितं यद्भवतां योग्यमनुकूलम् । यदपि च कदार्थः। विचारगतानां संक्षाभूमौ संप्राप्तानाम् , अथवा-तस्यां क्षेत्र युष्माकं रुचितमभिप्रेतं न तदहुगुणं यथेदमस्मत्प्रत्युच पथि-मार्गे गच्छतां दोषाः शङ्कादयो भवन्ति, तांश्च । पेक्षित क्षेत्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org