________________
हरिए।
(१०१०). वसहि अभिधानराजेन्द्रः।
वसहि अनवस्थाप्यम् । अपद्राविते निर्विषये वा कृते पाराञ्चिकम् , | यतैर्वाहिरिकायां नीतानि, तदा चतुर्लघु । कथिते यद्यसासर्वत्र संयतस्यैतत् प्रायश्चित्तम् ।
वनुग्रहं मन्यते ततोऽपि चतुर्लघु । अथाप्रीतिकं करोति तदा अथ 'निराहव' पदं व्याख्याति
चतुर्गुरु । व्यवच्छेदं वा तद्व्यस्य तस्य साधोभूयः प्रदाने अहवा वि असिदुम्मी, एसेव उ तेण संकमे लगा।
कुर्यात् , 'पसजणा सेसे' त्ति शेषाणामन्येषामप्यशनपानका.
दिद्रव्याणामपरेषां वा साधूनां प्रसज्जनां-दानव्यवच्छेद नीसंकियम्मि गुरुगा, एगमणेगे य गहणादी॥१२२८॥
कुर्यात् । अथवा मम कथिते सत्येष तृणफलकदाता ग्रहणाकर्षणादि प्राप्यते इति मत्वा यदि न कथयति ततोऽशि-श्रकथिते
एसेव गमो नियमा, फलएसु वि होइ आणुपुब्बीए । एष एव स्तेनः संभाव्यते इत्येवं शङ्किते चतुर्लघुकाः , निःश- नवरं पुण नाणतं, चउरो मासा जहन्नपदे ॥ १२३३॥ तिते चत्वारो गुरवः । ततश्च तस्यैव एकस्यानेकेषां वा सा- एष एव गमः-प्रकारः फलकेष्वपि भवत्यानुपूर्व्या, यस्तधूनां ग्रहणादयो दोषा भवन्ति ।
णेषु 'नयणे दिढे सिट्टे' इत्यादिना भणितः, नवरं पुनरत्र तद्यथा
नानात्वं चत्वारो मासाः । जघन्यपदं नाम-यत्र तृणेषु लनयणे दिटे गहिए, कड़णववहारमेव ववहरिए । घुमासिकमापद्यते तत्रानापृच्छया बहिर्नयनमिति द्रष्टउड्डहणे य वियंगण, उद्दवणे चेव निन्विसए ॥१२२६॥
व्यम् , तत्र फलकेषु चतुर्लघु। लहुओ लहुया गुरुगा, छल्लहु छग्गुरुगछेयमूलं च । अथ मासद्वयादूर्ध्वमवस्थाने दोषान् द्वितीयपदं चाहअणबदुप्पो दोसु य, दोसु य पारंचिो होइ॥१२३०॥
दोएिंह उवरिं वसती, पायच्छित्तं च होंति दोसा य । तृणानि प्रतिश्रयान्तरमनापृच्छया नयति लघुको मासः ।।
बितियपदं च गिलाणे,वसही भिक्खं च जयणाए।१२३४॥ राजपुरुईऐषु चत्वारो लघवः । ततः पृष्टे साधुना च निइते साधोर्ग्रहणं कुर्वति चत्वारो गुरवः । राजपुरुषैस्त्वं | सबाहिरिके क्षेत्रे द्वयोर्मासयोरुपरि यदि वसति ततः प्राचौर इत्युक्त्वा राजकुलाभिमुखमाकृष्टे षण्मासा लघवः। यश्चित्तं प्रागुक्तमेव मासलघुकाख्यम् , दोषाश्च त एवावसाअथ ते राजकुलाभिमुखमाकर्षन्ति, साधुश्च तान् प्रतीप-| तव्याः, ये अबाहिरिके क्षेत्रे संवासे इत्यादिना उक्लाः । द्विमाकर्षति , एवं कर्षणाकर्षण षण्मासा गुरवः । व्यवहारे तीयपदं च ग्लानविषयं तदेव वक्तव्यम्, तत्र च तिष्ठतां प्रारम्धे छेदः, व्यवहृते यदि संयतः पश्चात् कृतस्ततो मूलम् ।
बसतिभिक्षं च यतनया ग्रहीतव्यम् । बृ०१ उ० १ प्रक०। उहहनव्यानयोईयोरनवस्थाप्यः। अपद्रावणनिर्विषयाशापन
(प्रामादिषु निर्ग्रन्धानां द्वौ मासौ वस्तुं न कल्पते इति योद्धयोः पाराश्चिकम् इति ।
ससूत्रो भाष्यविस्तरः, 'णिग्गन्थी' शब्दे चतुर्थभागे पाह-कथं पुनस्तृणानि स्तेनाहतानि
२०४६ पृष्ठे गतः। संभवन्तीत्युच्यते
(२३) एकवगडायामेकपरिक्षेपायां वसतौ निषेधमाहदंतपुरे आहरणं, तेनाहडवच्चगादिसु तणेसु । से गामंसि वा जाव रागहाणिसि वा एगवगडाए एगदुछावणमीराकरणे, अत्थिरफलगं व चंपादि ॥१२३२॥ वाराए एगनिक्खमणपवेसाए नो कप्पइ निग्गन्थाण य आवश्यके योगसंग्रहेषु ‘दन्तपुरदन्तवक्के' इत्यस्यां गाथायां |
निग्गन्धीण य एगयो वत्थए ॥१०॥ यदाहरण-निदर्शनमुक्तम् , तत्र यथा दन्ताः केनापि न गृहीत.
अथास्य सूत्रस्य कः संबन्ध इत्याहव्या इति राजाऽऽशया प्रतिषिद्धत्वाद्धनमित्रसार्थवाहमित्रेण दृढमित्रेण दर्भपूलकैराच्छाद्य प्रच्छन्नमानीताः स्तेनाहृताः
गामनगराइएसुं, तेसु उ खेत्तेसु कत्थ वसियव्वं । संवृताः , एवं राज्ञा प्रतिषिद्धानि संभवन्ति तृणान्यपि जत्थ न वसंति समणी, अन्भासे निग्गमपहे वा ॥ १॥ स्तनाहतानीति । तैश्च वस्त्रकादिभिस्तृणैर्लानादीनां छा
प्रामनगरादिषु तेषु-पूर्वसूत्रोक्नेषु क्षेत्रेषु कुत्र वस्तव्यमिदनं प्रतिश्रयस्य वा मीराकरणं विधीयते । मीराक
ति चिन्तायामनेन सूत्रेण प्रतिपाद्यते । यत्राभ्यासे स्वनिरणं नाम-कटारादेराच्छादनम् । उपलक्षणमेतत् , तेन
श्रयाऽऽसने निर्गमपथे वा निर्गमद्वारे श्रमण्यो न वसन्ति प्रस्तरणार्थमपि तृणानि गृह्यन्ते । फलकं तु प्रस्तर
तत्र वस्तव्यमिति। णार्थ मीराकरणार्थ वा तश्चास्थिरफलकं चम्पकपत्रादि मन्तव्यम् । अस्थिरफलकं नाम-उपविशतां यदधो याति
अथ प्रकारान्तरेण सम्बन्धमाहतथैवंविधं चम्पकपत्रादि ।
अहवा निग्गंथीओ, दडु ठिया तेसु गाममाईसु । अस्तेनाहततृणानां नयने दोषानाह
मा पिल्लिजिहि कोई, तेणिमसुत्तं समुदियं तु ॥२॥ अत्तेणाहड नयणे, लहुओ लहुया य होंति सिट्ठम्मि । अथवा-निर्ग्रन्धीस्तेषु ग्रामादिषु स्थिता दृष्ट्वा मा कश्चिअप्पनियम्मि गुरुगा, वोच्छेदपसजणा सेसे ॥१२३२॥ दाचार्यादिस्तत्रागत्य प्रेरयेन्निष्काशयेदित्यनेन कारणेन इदं अस्तनाहतानां तृणानामनापृच्छय बहिनयने लघुको मासः।। सूत्रं समुदितं समायातमनेन सम्बन्धेनायातस्यास्य (१०)व्याअपरण केनापि तस्य शिएं-कथितं त्वदीयानि तृमानि स-, ख्या-अथवा-ग्रामे वा यावद्राजधान्यां वा, यावत्करणात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org