________________
(१००५) वसहि अभिधानराजेन्द्रः।
वसहि वेन च ब्युर्मालवस्तेना इतरस्तेना वा पतिताः। तत्र ये कै- दोषास्ते ग्लानेऽपि । नवरं यस्तस्यात्मसमुन्थो दोषः स्वयं तवेन युवते ते पत्तनस्य ग्रामस्य चाभङ्गे जाते उपधिम- क्रीडात्मकः कथादोपो भयेन पलायनदोपश्च स । भवति, पहरन्ति । स्वभावेन कथने स बालो भयान्न सारमुपधि गृ. किं तु-स वारयितुं समर्थो न वा तं कोऽपि गणयति ग्लाहाति । अग्रहणे च तदभावे महती हानिः । अथवा-स त- नत्वात् । अन्यच्च-सुधापिपासया अन्यया वा वेदनया पस्मिन् उपधौ प्रतिबद्धः सन् मालवस्तेनैरितरैर्वा सोपधिर-| रिताप्यमानः सन् कृजेन् । ततो लोको यात्-अहो निपहियेत । गतं मालवद्वारं, स्तेनद्वारं, च ।
रनुकम्पाः साधयो यदमुं त्यक्त्वा हिरडन्ते । अपथ्यं वा संप्रति शातिद्वारमाह
लोकानीतमकल्पिकं संप्रति सेवेतेति । तथा अव्यक्तो नाम
अगीत:-अगीतार्थः स रक्षणकल्पे परोक्षः। किमुक्तं भवतिसनायगेहि नीते, एति व नीय त्ति नटें जं उवहिं ।
स स्वाभाविके कैतवे वा कथमुपकरणं रक्षणीयमिति न कहिनीय त्ति कइतवे,कहिए अन्नस्स सो कहई ॥५७३।।
जानाति । न वा स्वाभाविकेषु ग्लानत्वादिषु केन प्रकारेचिंधेहि आगमे उ, सो वि य साहेइ तुह निया पत्ता । णात्मा निस्तारयितव्यः कथं वा उपकरणमतः प्रागुक्तं नटे उवहिग्गहणं, तेहि व हं पेसितो हरति ॥ ५७४॥ ग्लानो ऽव्यक्तश्चैतानि पदानि न रक्षति । योऽपि व्यक्तः सो:स्वशातिकाः-स्वभावत श्रागतास्तैरेकाकी दृष्टः क्षुल्लकः,
पि यदि निद्रालुर्भवति "तरङ्गवत्या" दिकथाकथनव्यसनी वा तैनीतेऽन्ये पश्चादुपधिमपहरेयुस्ततस्तन्निष्पन्नं तेषां साधूनां
तदा न रक्षति प्रमादबहुलत्वात्। प्रायश्चित्तम् । अथवा-अन्येन केनापि ते स्वज्ञातयः आग- तम्हा य खलु अवाले, अगिलाणे वत्तमपमत्ते य । च्छन्तो दृष्टाः, तेनागत्य क्षुल्लकस्य कथितम्-निजकास्तव कप्पइ य वसहिपालो,धिइमं तह वीरियसमत्थो। ५७७॥ समागच्छन्तीति । ततः स पलायितः । तस्मिन्नष्टे यस्माद्वालादीनामेते दोषास्तस्माद्यः खल्वबालोऽग्लानो यमुपधि जघन्य मध्यममुत्कृष्टं वाऽपहरन्तिः तनि- व्यक्नो निद्राकथादिभिरप्रमत्तः । पुनः कथंभूत इत्याह-धृतिरूपन्नं तेषां प्रायश्चित्तम् । एवं तावत् स्वभावतः सहा- मान् यः तृषा सुधया वा परितापितोऽपि न शून्यां वसतिं तीनामागमनदोषा उक्नाः । अधुना कैतवेन तदागमनकथन- कृत्वा भक्लपानाय गच्छति स इति भावः । वीर्यसम्पन्नोतो दोषानाह-कोऽपि कैतवेनागत्य धूर्तो ब्रूते-चुल्लक ! क ते बलवान् यः स्तेनानां पततो निरोद्धं समर्थोऽग्न्यादिसंभव निजकाः सन्ति ?, तेन कथितममुके ग्रामे नगरे वा । तेनान्य- तूपधिमात्मानं च निस्तारयति ईदृशः कल्पते वसतिपालः । स्य धूर्तस्य कथितम् 1 मा खयमहं बुवाणो लक्ष्ये इति सोप्य अथ कियन्त ईदृशा वसतिपालाः स्थापयितव्यास्तत श्राहन्यो धूर्तस्तेषां खशातीनां चिह्नानि नामानि चावगम्य तस्य
सतिलंभम्मि अणियया,पणगं वजतो व होति अच्छित्ति । क्षुल्लकस्य समीपमागच्छति । आगत्य ब्रूते-स त्वममुकानां नि
जहण गुरु चिट्ठइ, तस्संदिट्ठो विमा जयणा ॥५७८।। जकः। क्षुल्लको वक्ति त्वं जानासि । इतरो ब्रूते-किं न जानामि।
सति भिक्षालाभे अनियता वसतिपालाः स्थापयितव्याः। ते मातरममुकनामिकां पितरं चामुकमीदृशेन वर्णेन रूपेण
अयमत्र भावः-यत्रैकः संघाटको भैक्षस्य प्रचुरस्य लावा । एवं संवादे कृते स चुल्लको वदति, सत्यमहं तेषां निज
भतोऽन्येषां त्रयाणां चतुर्मा चात्मनश्च पर्याप्तमानयति तकः । ततः स धूर्तो भाषते-ते निजकास्तव कृते समागताः,
त्र यावद्भिस्तिष्ठद्भिर्गच्छस्य पर्याप्तं भवति तावन्तस्तिष्ठन्ति । मया अमुकप्रदेशे दृष्टाः । सम्प्रति अन्ये प्रविशन्ति वदन्ति
अथवा-श्राचार्यादयः पश्च तिष्ठन्ति यैर्गच्छः समस्तोऽपि च । वयं तमात्मीयं नेष्याम इति । ततः स पलायते, इतरे
संगृहीतो वर्तते । अथवा-यो ज्ञायते एष सूत्रार्थग्रहणधारउपधिमुपहरन्ति । अथवा-वक्ति-तैरहं तथोदन्तवाहकः प्रे
णसमर्थोऽव्यवच्छिति करिष्यति स प्राचार्यस्य सहायो:षितस्ततः स विश्वास गच्छति, विश्वस्तस्तस्य चोपधिमप
स्ति । अथैवमपि न निस्तरन्ति ततो जघन्यतो गुरुरेकहरेत् । तवानयननिमित्तमहं तैः प्रेषितः, एवमुक्ते स बालः
स्तिष्ठति शेषाः सर्वे हिण्डन्ते । प्राचार्योऽपि कुलादिकार्येषु पलायते, इतरे तूपधिमपहरन्ति ।
निर्गच्छति, ततो य आचार्येण संदिष्टो मयि निर्गते सर्वमेएते पदे न रक्खति, बालगिलाणे तहेव अव्वत्ते ।
तस्य पुरत आलोचनादि कार्य स तिष्ठति । ततो यत्र तानिद्दाकहापमत्ते, वत्ते वि य ए भवे भिक्खू ॥ ५७५ ॥ नि बलिप्रभृतीनि पदानि स्वभावतः कैतवेन वा प्राप्तानि एतानि-बलिप्रभृतीनि पदानि-स्थानानि बालो न रक्षति भवन्ति तत्र तेन वसतिपालेनेयं यतना कर्त्तव्या। स्वाभाविकेषु कैतवेषु स्थानेषु बालो विप्रतार्यत इति भा
__ तत्र बलिपाते तावदाहवः । तथा ग्लानोऽव्यक्तो वा गीतार्थः । यद्वा-व्यक्तो गीता- अ (पु) पुवमतिहिकरणे,गाहाण य अमभंडगंछिविमो। र्थोऽपि च-यो भवेद्भिक्षुर्निद्राकथाप्रमत्तः सोऽप्येतानि प- भणइ व अठायमाणो,जन्नासइ तुझ तं उवरि ॥५७६।। दानि न रक्षति । कथाः-तरङ्गवत्यादयो द्रष्टव्याः ।
साधवो हि कारणेन सप्राभृतिकायामपि शय्यायां स्थिग्लानद्वारम् , व्यक्तद्वारं चाधिकृत्यैतदेव विशेषयन्नाह- ता भवेयुः। साधूनां चेयं समाचारी-ऋतुबद्धे काले बद्ध एमेव गिलाणे वा, सयकिड्डाकहापलायणे मोतुं । उपधिस्तिष्ठति वर्षाबद्धः तत्र सप्राभृतिकायां वसतौ वअव्वत्तो तु अगीतो, रक्खणकप्पे परोक्खो उ ॥५७६॥ |
स्वपि समस्तं भाण्डकमेकयोगं प्रकुर्वन्ति, ततो यदि एवमेव-अनेनैव प्रकारेण ग्लानेऽपि दोषा वक्तव्याः ,नवरं स्व
बलिकाराः समागच्छन्ति तथापि न कश्चिद् दोषः। अथ यं क्रीडाकथापलायनानि मुक्त्वा । इयमत्र भावना-ये वाले। -" रङ्गवती " धन्यः ।
२५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org