________________
(२००४) अभिधानराजेन्द्रः ।
बसहि
तत्र प्रथमं बलिद्वारमधिकृत्य दोषानाहसाभावियतन्नीसा - ऍ आगया भंडगं श्रवहरति । नमित्ति व वाहिं, जा पविसह ता हरंतने || ५६६ ॥
साधवः कदाचनापि कारणवशतः सप्राभृतिकायां शय्यायां स्थिताः । सप्राभृतिका नाम सार्वजनिका यत्रागत्य बलिः प्रक्षिप्यते । तत्र ये बलिकारकास्ते द्विधा तत्र समागच्छेयुः । तद्यथा-स्वभावेन या उपकरणं वा हरिप्यामीति कैतवेन वा । तत्र ये बलिकारकाः स्वाभाविका नोपकरणहरणप्रवृतास्ते तत्रिया-बलिनिधया आगताः सतो बलिं कुर्वन्तो वालमेकाकिनं दृष्ट्वा संजातहरणबुद्धयो भाण्डकमपहरन्ति । अथवा बलिना प्रक्षिप्यमाणेनोपकरणं लेपयुक्तं क्रियते, ततः स बालो वक्ति बहिर्नयाम्युपकरणम्, येन न लेपयुक्तं क्रियते । ततः स बालो यावद्वहिर्निर्गतः प्रविशति तावदन्तरेऽपहरन्त्युपकरणमन्ये । स्वभावत इति गतम् ।
कैतवमधिकृत्याऽऽह
एमेव कइयवा ते, निच्छूढं तं हरंति से उवहिं । बाहिं च तुम अच्छ, अवहुवहिं जा कृणिमो ।४६७| यमेव-अनेनैव प्रकारेण कैतवाते समागता उपाधिमपहरेयुः । तथाहि — केचन धूतीः उपधिं हर्तुकामाः कैतवात् समागत्य बुल्लकं ब्रुवते - तुल्लक ! एष बलिः समाग
तित बहिर्निर्गच्छ एवं तं यनिर्निष्काश्य तस्योधिमपहरन्ति । अथ ते चैवं वदन्ति वयं बलि करिष्यामः सतया कुर्मालि अन्यथा रेण स्वरराटयिष्यते, एवं तं निष्काश्य तस्योपधिमपहरन्ति । यदि वा ते एवं मृयु यावद्वयं बलि कुर्मः तावदभ्यन्तरादात्मीयमुपधिमुपनय स प पालस्तत्कार्यमजानन् एकवारं च सर्वमुपकरणं नेतुमशक्नुवन् स्तोकं गृहीत्वा निर्गत्य बहिः स्थापयित्वा यावदभ्यन्तरे प्रविशति तावत्तदुपकरणमभ्यन्तरस्थितं धूर्तेरपहियते तदेवं बलिद्वारं गतम् । अधुना धर्मकथाद्वारमाह
9
कितरय सभावेण व कहायमचे हरंति से अभे । किड्डातिसर्य रिखा, पासाति व सहेब किदुगं ।। ५६८॥ केचन पुरुषाः धर्मे शृणुम इति कैतवेन वा स्वभावेन वा समागच्छेयुः, तत्र स्वभावतः श्रागतानां बालकमेकाकिनं हा बुद्धिरुपजायते इतरे तु प्रथमत एव हरणचैव समागताः। ते ते कथय धर्मकथामस्माकमिति । ततः स कथां कथयितुं प्रवृत्तः, प्रबन्धेन च कथयति । कथाप्रमते केचिदमत उपविष्टाः शृरवमत्यन्ये तस्योपकरणमपहरन्ति गतं धर्मकथाद्वारम् । फ्रीडाद्वारमाह-' किडा' इत्यादि क्रीडायामपि द्विकं वक्तव्यम किमु भवति-क्रीडानिमित्तमपि केचन स्पभायत भागः कैतवेन था। स्वभावती उपयागतानां वालमेका फिनं दृष्ट्रा हरणबुद्धिसति । तत्र स स्वयं बालः क्रीइति गोलादिना । अथ कदाचित्स तुझको यात्-नवस्मार्क कीडा ततस्ते पदन्ति यद्येवं तर्दि रिक्षा
Jain Education International
वसंहि
"
कुद, कः कियतो वारान् रिङ्गति एवं स वालो रिक्षा करोति । अथ तेन कल्पन्ते संपतानां रिया अपि कर्तुमिति । ततस्ते वदन्ति यद्येवमस्मान् क्रीडतः पश्य । त या सफीतुकेन कीडतः पश्यति । एवं स्वयं क्रीडया रिइवाभिर्वा पश्यन् वा क्रीडाप्रमत उपजायते। ततस्तदेवाम्ये तेन सह की इन्स्यन्ये हरत्युपकरमिति ।
संप्रति मार्जनद्वारमाचर्षद्वारं च युगपदादजो चैव बलिए गमो, पमाणा वरिस वि सो चेव । य एवं बलिद्वारे गमः स एव प्रमाजने आवर्षणे च द्रष्टव्यः । किमुक्लं भवति -प्रमार्जननिमित्तमावर्षणनिमित्तं वा केचित् स्वभावेनापरे कैतवेन समागच्छन्ति, समागत्य च बलिद्वारोक्न प्रकारेणोपकरणमपहरन्तीति । इदानीं प्राभृतिकाद्वारमाह
पाहुडियं वा गेएहसु, परिसाडखियं च जा कुणिमो । ५६६ | प्राभृतिका - भिक्षाऽपि भण्यते, अर्चनिकाऽपि । तत्र उभयमप्यधिकृत्य दोषानाह-कैतवेन स्वभावेन या केचन - युः, खुल्लक ! भिक्षां गृहाण । अथवा-द्वारे निर्गच्छ यावद्वयं प रिसानिकामर्चनिकां कुर्मः, एवमुक्तः स यावत् भिक्षामाददाति बहिर्वा निर्गच्छति तावत्तस्योपकरणं हरन्तीति । गतं प्राकृतिकाद्वारम् ।
9
अधुना स्कन्धायारद्वारमग्निद्वारे बाह-खंधारभया नासति, एस व एति त्ति कइयवेणेस । अगणिभया व पलायति, नस्ससु अगी व एमेति। ५७० | कोऽपि स्वभावतः स्कन्धावारभयान्नश्यति ब्रूते च एष सराजकः स्कन्धावारः समागच्छति । स च तथा स्वभावतो नश्यन् बालमेकाकिने ट्राऽपहरेत् कैतवेन भूत एव क्षुल्लकः ! स्कन्धावारः समायाति, तस्माल्लघु पलायस्व । ततः स बालो नश्यति इतरे उपधिमुपहरन्ति अभिया कोऽपि स्वभावतः पलायते, स च पलायमानो वक्ति बहिरागच्छति नश्यतामिति । केचित्पुनः कैतवेन भूयुः मन्दभाग्याः नश्यत नश्यताग्निः समागच्छति ।
"
9
।
ततः किमित्याह
वही लोभभया वा, अगणिभया वा ण किंचि नीइ । गुत्तो व सयं डज्झइ, उवहिं च विणा उ जा हाणी५७१ उपधिलोभाद् उपधिर्मध्ये तिष्ठति तं मुक्त्वा कथमहं यामि मा कश्चिदपहरेदित्युपधेर्लोभतोऽग्निभयाद्वा स बालो बहिर्न निर्गच्छति, न च तत्र बहिः किञ्चिनिष्काशयति, ततः कथमन्यग्रिसमागमने स मध्ये गुप्तः सन् स्वयं दाते केतवेनाभ्यागमं कथयित्वा वाले विप्रलम्भ्योपधिपमहरन्ति । उपधिं च विना या हानिस्तां साधवः प्राप्नुवन्ति । गतं स्कन्धावारद्वारमनिद्वारं च ।
सम्प्रति मालवद्वारं द्वारं वाहमालवणा पडिया, इवरे वा नासती जणेण समं । न य गेहइ सारुवहिं, तप्पडिबद्धो व हीरेजा || ५७२ || मालवा एव स्तेना:, मालवग्रहणेन द्वारगाथायां सूचिताः, इतरे अन्ये स्तेनाः स्तेनग्रहणेन केचित्तु कैतवेन स्वभा
For Private & Personal Use Only
www.jainelibrary.org