________________
सहि
सागॉरियसंजया, निच्छूटा तेण अगणिमाईहिं । जं काहिंति पट्ठा, उभयस्स वि ते तमावजे ।। ५६० ॥ शून्यां वसतिं दृष्ट्रा वटुकाश्च सागारिकमवभाषन्ते -या. चन्ते अस्माकमुपाश्रयं प्रयच्छत । शय्यातरो ब्रूते- -तत्र श्रमशास्तिष्ठन्ति । वटुकैरुक्तम्- गतास्ते । शय्यातरः प्राह तर्हि ति ष्ठत यूयं यदि गताः श्रमणाः । ते स्थिताः श्रागताः साधवः । प्रवेष्टुं प्रवृत्ता वखती, बटुकैर्निवारिता, मात्र प्रविश्य चयम तिष्ठामः । ततोऽसंखई - कलहः परस्परमुपजायते । बटुका यते वसतिरस्माकं स्वामिना दत्ता, किमत्र युष्माकम् इतरेऽपि वदस्ति स्वामिनैवास्माकमपि वसतिरदायि । ततः साधवः शय्यातरसकाशं गच्छन्ति स ब्रूते यूथमनापृच्छ्य शून्यं कृत्वा गताः, मया शांतं गता यूयं येन शून्या कृता दृश्यते बसतिः, अतो मया द्विजानां वटुकानां दत्ता वसतिरिति । त स्मात् संप्रत्येन परस्परं संचिन्त्य सूर्य बटुकायेकत्र स्थाने निष्ठ नाहमात्मानमलीकं करोमि तत्र यदि संवृत्येन तिष्ठ न्ति तत्र पठतां प्रतिलेखनां च कुर्वतां संयतमाषामिव उच कान देशीदमेतत् उपहासान् कुर्युस्ततोऽधिकरणसम् अथवा शय्यात भङ्गकस्ततस्तान् बटुकान् निष्काशयेत्, तथा च सत्यधिकरणं संवत्प्रयोगेण वर्ष निष्कासितास्तस्मात् ज्ञातव्यं संपतानाम् अथवा निच्छूटा निष्काशिताः सन्त उभयेषामपि सागारिकस्य संयतानां चोपरि प्रद्वेषं ग
यः ततस्ते एवं निचिप्ता निष्काशिताः सन्तः पद्विशास्तेन प्रयोगतोऽग्न्यादिप्रक्षेपतःधोभयस्यापि सागारिकस्य संपतानां च पदार्थजातं करिष्यन्ति तदपि तचिष्यन्नमपि प्रायधिसंयताः शम्यवखतिकारिण आपद्यन्ते । गर्त वटुकद्वारम् ।
(१००३) अभिधान राजेन्द्रः।
-
इदानीं चारणद्वार-भाटद्वारे बाहएमेव चारणभडे, चारणउहुंचगा उ श्रहिगतरा । निच्छूढा च पदोस, वेणाऽगणिमाह जह बया ।। ५६१। एवमेव-पगतेनैव प्रकारेण चारणे, भाटे व दोषा वन
किमुक्कं भवति ये बटुकेषु दोषा उकास्ते चारले माटे प्रत्येकमयसातव्याः । नयरं धारणा बटुकेभ्यो ऽधिकतराः, यतस्ते उड़ञ्चका याचकाः । इयमत्र भावना-ते चारणाः प्रपश्वबहुलास्ततः संयतान् प्रपञ्च्य तेभ्यो याचन्ते, ततस्तैः सहैकनिवासेऽधिकतरा दोषाः । तथा चारणा भाटाच निष्काशिताः प्रद्वेषमापनस्तेनाग्न्यादिभिरुभयेषामप्यनर्थं कुर्युः प था वटुका इति ।
इदानीं तिग्मरणद्वारं मनुष्यमरणद्वारमादेशद्वारं
Jain Education International
चाऽऽह
बट्टणिका उट्टाहो, पावारिस सुत्तमत्थवोच्छेदे | इति उभयमरणदोसा, आएस जहा बहुगमाई || ५६२ || शून्यां वसतिं रष्ट्रा गयादिस्ति अनाथमनुष्यों वा प्रविश्यानियेत तं यदि गृहस्थैरसंयतेः परिहापयन्ति तदा छर्दने - परिष्ठापने पराणां कायानां पृथिव्यादीनां विराधना । अथात्मना परिष्ठापयन्ति तदा प्रवचनस्योङ्गशः- उचिता यतेऽस्य कर्मण इति अथवा को उप्येवं रात यथा पतेरेवायं मारितः। अथवा-जुगुप्सा भवेत् अनुनयोऽमी यतो
वसहि
मृतमाकर्षयन्ति । अर्थतद्दोषभयान ते स्वयं परिष्ठापयन्ति नाप्यन्यैस्त्याजयन्ति तामृतगन्धेन संयतानां नासाशीसि जायेरन् । तथा अस्पाच्याविकमिति कृत्वा सूत्रप
न कुर्वन्ति मासलघु । श्रर्थपौरुषीं न कुर्वन्ति मासगुरु । सूत्र पीरुपमर्थपीरुपीमकुर्वतां यदि सूवं नश्यति तदा चतुर्भ घु, अर्थो नश्यति चतुर्गुरु । श्रवश्च लोकेषूपजायते - ग्राममध्येऽपि वसन्तः श्मशाने तिष्ठन्ति इति एव मुभवस्य तिरधो मनुष्यस्य वा मरणदोषागतं तिर्यगमनुष्यमरणम्, अधुना आदेशद्वारमाह - श्रादेस जहा वहुमादी य' आदेशाः प्राघूरणकास्ते केचन शय्यातरस्य समागताः, त्याच वसतिं दृष्ट्र शय्यातरेण तत्र मुफ़ा तनो बटुकचारणभटेषु ये दोपास्ते अत्रापि योजनीयाः । गतमादेशद्वारम् ।
"
अधुना व्यालद्वारं निकेतनद्वारे बाहअहिगरणमारणाणी, शियम्मि अच्छंते बालियातवहो । तिरितीय जहा वाले, वतिमणुस्सीएँ उड्डाही ॥। ४६२ ।। व्यालो नाम सप्पैः शून्यं दृष्ट्रा बसती प्रविशेत् । ततः श्रागताः सन्तः श्रमणा यदि तं निष्काशयन्ति तदाऽधिकरणं हरितकायादीनां मध्येन तस्य गमनात् । अथवा--स निष्काश्यमानः प्रद्वेषगमनतो दशेत्, ततो मरणम् । अथवा - निष्काशने जनसंमीलनतः स सप्प लोकेन मार्येत । अचैतदोषभीता न तं स निष्काशयन्ति ततस्तस्मिन् प्याले तिष्ठति आत्मविराधना तेन भक्षणात् पते च व्याले दोषाः । अथ निकेतने तानाह 'तिरतीय इत्यादि यदि निर्य प्रसूता निष्काश्यते ततः सा यथा व्यालस्तथैव नियमत इतस्ततो गती हरितकायादीन् व्यापादयेत् बालकानां च तत्संबन्धिनां तां बिना तया वाऽऽनीयमानानां मरणभवः । अथैतद्दोषभान निष्काश्यते, तदा सा विन्ती यदा तदा वा साधूनामनर्थ कुर्यात्, तत श्रात्मविराधना । अथ प्रसूता मानुषी निष्काश्यते, तथा एतेषामियमिति प्रवचनोडाइः । खाऽपि च निष्काश्यमाना कायान् विराधयेत्। लोको वा यात्-निरनुकम्पा एते, यद् बालसहितामिमां निष्काशयन्ति । सा च निष्काश्यमाना मद्वेषतः साधूनांमाले (कलई) दद्यात्, बेटरूपं वा मारयेत् ।
खड्डे व जड़ गया, उज्झमति होंति दोसा उ । एवं ता सुनाए, बाले ठषिते इमे दोसा ।। ५६४ ॥
"
अथवा सा तत्र प्रसूता सती तं चेटरूपं त्यक्त्वा गच्छेत्, ततस्तं यदि उन्ति परित्यजन्ति तदा निरनुकम्पता दोषः । श्रथ नोज्झन्ति तदा उड्डाहः । एवमेते तावत् शून्याय बखतौ दोषाः ।
वाले स्थाप्यमाने पुनरमे
बलिधम्मका किड्डा, पमजणा वरिसणा य पाहुडिया । खंधार अगणिभङ्गे मालवतेखा य नाती य ।। ५६५ ।। बलिद्वारे धर्मकथाद्वारं फ्रीडाद्वारे प्रमाजनाद्वारम् आबपैणाद्वारं प्राकृतिकाद्वारं स्कन्धावारे यद् द्वारमझिद्वारे म द्वारं मालवस्तेनद्वारे सतिद्वार पर स्था प्यमाने दोषा वक्तव्याः ।
For Private & Personal Use Only
"
www.jainelibrary.org