________________
बसहि
श्रह नेवाऽऽणे ताहे, वसहीएऽऽलोगहिंडण्या ।। ६३ ।। यदि संघाः साधुयुग्मं त्रयाणामपि आत्मद्विकस्य गुरोचेत्यर्थः, पर्याप्ते - परिपूर्ण मानयति ततो गुरुर्भिक्षार्थ न' नीति' त्ति निर्गच्छति । अथ नैव त्रयाणां पर्याप्तमानयत्यलाभादशक्लेर्वा तदा वसतेरालोको यथा भवत्येवमाचार्यस्य प्रत्यासन्नेषु गृहेषु दण्डनम् ।
"
किं वत्पुनस्तत्र गृह्णातीति बेलासासु रहर, जत्तियमेतेरा होइ पञ्जतं । जावरा य ऊ इराणीयं तु तं गेहे ।। ६४ ।। तस्मिन्नेव वाटके प्रत्यासन्नेषु गृहेषु गृह्णाति । तावन्मात्रं यावन्मात्रेण पर्याप्तं भुञ्जते कि स्वयम्। तथा च सर्वे परिपूर्ण भवति । अथ तावन्न लभ्यते तर्हि यावता ऊनं तत् इतराभ्यामानीतं गृह्णाति ते नच त्रयोऽपि परिपूर्ण भुञ्जते किं त्वल्पम् ।
(१००२) अभिधानराजेन्द्रः ।
तथा चाह
सव्वे अप्पाहारा, भवंति गेल्लपमादिदोसभया । एवं जयंति तहियं वासावासे वंसता उ ॥ ६५ ॥ ग्लानादिदोषभयात्सर्वेऽपि तेऽल्पाद्वारा भवन्ति एवं त वर्षावासे वर्षायोग्ये क्षेत्रे वसन्तो यतन्ते । व्य०४ उ० । सम्प्रति शय्याकल्पिकमाह
7
दुविहा हवंति सेजा, दव्वे भावे य दव्वखातादी । साहृदि परिग्गहिया, सचेत्र व भावओो सेजा ॥५५२|| द्विविधा भवति शय्या द्रव्यतो भावतश्च तत्र द्रव्य तः खातादयः खातमुच्छ्रितं च । एताः द्रव्यशय्याः साधुभिः परिगृहीताः भावतः शय्या भवन्ति । रक्खणगहणे तु तहा, सेजाकप्पो उ होइ दुविहो उ । सुभे बालगिलाणे, अव्वत्तारोवणा भणिया ।। ५५२ ।। शय्यायां कल्पाः शय्याकल्पिक इत्यर्थः । स द्विविधस्तस्याभावशय्यायाः रक्षणे. ग्रहणे वा । तत्र रक्षणे प्रोच्यते-वस तिनियमनस्तापत्रयितव्या। यदि पुनर्भादिप्रयोजनतो गच्छन्तः शून्यायां वसतौ बालं ग्लानमव्यक्तं वा वसतिपाले स्थापयन्ति तदा चारोपणाप्रायश्चितम् ।
9
Jain Education International
भणितमेवोपदर्शयति
पदमम्मिय चतुलहुयं सेसेसुं मासि यच्वं । दोहिं गुरु इक्केणं, चउत्थपऍ दोहि वी लहुयं ॥ ५५४ || प्रथममिद गाथाक्रमप्रामत्वात् शून्यमुच्यते । यदि वसतिं कुर्वन्ति तदाऽऽरोपणा चत्वारो लघुकाः द्वाभ्यां गुर बः तयथा तपो गुरुकाः कालगुरुकाध अथ वालं स्था पयन्ति तदा मासलघु । ग्लानं स्थापयन्ति मासलघु, त पोलघु कालगुरु | चतुर्थपदे - श्रव्यक्तस्थापनलक्षणे मासलघु- द्वाभ्यामपि लघुकम्। तद्यथा-तपसा, कालेन च । उक्काssरोपण |
साम्प्रतमेनेष्वेव दोषा वक्तव्यास्तव प्रथमं तावत् शून्ये दोषानाहमिरचारण, भाटगमरणं तिरिक्खमनुयाखं । आदेस वालनिके- यणे य सुन्ने भत्रे दोसा ।। ५५५ ।।
सहि शून्यायां कदाचित् शय्यातरस्य मिध्यात्वगमनं बटुकशो भाटप्रदेशस्तिरां मनुष्याणां या तब मरणम् आदेशाः प्राघूर्णिकास्तत्प्रवेशो व्यालप्रवेशः । एते शून्ये उपाश्रये कृते दोषा भवन्ति । तथा निकेतने प्रभूवायास्तिरधया था निष्काशने दोषाः ।
तत्र प्रथमं मिध्यात्वद्वारमाह-
सोचा पश्चिमपत्चिय, अकर्य तु मदक्खिणा दुविह छेदो। भरियभरागमनिच्छुभ गरिहा न सर्भति वत्था । ५५६ । भेदो य मासकप्पे, जह लंभे विहादि पाव तेयन्नं । वहितुत्थ निसागमणे, गरिहविणासाइ सविवेसा ।। ५५७ ।। ते साधवो भिक्षादिनिमित्तं सर्वमात्मीयं भाण्डमादाय शून्यां च वसतिं कृत्वा गताः, शय्यातरश्चागतो दृष्टा तेन शून्या- वसतिः । पृष्टुं कस्यापि पार्श्वे क्व गताः साधवः ?, गृहमानुषैरुक्तम्- दृश्यते शून्या वसतिः, तस्मादवश्यमन्यत्र गताः । इदं वचः श्रुत्वा यदि प्रीतिकमुपजायते यथा हि-गता नामेति तदारोपणाबत्वारो लघुकाः अथ तस्याप्रीकिमुत्पद्यते तदा प्रकृतशा एते एवमप्युपचारं न जानन्ति यथा पृच्छय गन्तव्यम्, अथवा श्रदाक्षिण्याः निस्नेहास्ततो नापृच्छय गता इति तदा चतुर्गुरुकम् । तथा द्विविश्वेदः। तथाहि स प्रतिस्तेषामन्येषां वा साधूनां त
"
--
"
द्द्रव्यस्य-- वसतिलक्षणस्य श्रन्यद्रव्याणां वा -- भक्तपानादीनां व्यवच्छेदं कुर्यात्, भरियभरागमनिच्छुभ ति ततः स कषायितः शय्यातरः यदा ते साधवो भरितभाजनभरेणावनमन्त श्रागच्छन्ति तदा स्थानं न दद्यात् । तत्र यदि दिवा निष्काशयति तदा चत्वारो लघवः, तथा मेरी जनैः सहान्यां वसतिं पाचमाना श्रागादादिपरितापनामाप्नुवन्ति तेषां प्रावधित्तं चतुर्लघु तथा जनमध्ये गायन्ति किं निष्काशितास्त तो न भव्या एते इत्यन्यत्रापि ते वसतिं न लभन्ते । अन्यत्र च वसतिमलभमाना ग्रामादी वजन्ति ततो मासकल्पमेदः । तत्र च विहारक्रमे या विराधना तक्षिपनाऽपि तेषामारोपणा | तथाऽन्ये साधवो विहारादिनिर्गतास्तत्र समागतास्तत्र चान्या वसतिनं विद्यते स च शय्यातरस्तेषां दोषेणान्येषामपि न ददाति, ततो विहारगता वसतेरलाभे यत्ते श्वापदस्तेनादिभ्यो ऽनर्थमाप्नुवन्ति तन्निष्पन्नमपि तेषां प्रायश्चितम् । एवं तावत् कृतनिशाटनमात्रासमुक्रा दोषाः । अथ बहिरेव भुक्त्वा रात्त्रावागता वसतिं न लभन्ते तदाऽऽरोपणा चतुगुरु, सविशेषतराध गर्दादयो दोषा विनाश श्वापदादिभ्यः । अथवा शय्यातरः प्रथमं सम्यग्दृष्टितः पश्चादनाच्या मता इति भावविपरिणामतो मिध्यात्वं यायात् । गतं मिथ्यात्वद्वारम् ।
अधुना वटुकद्वारमाह
सुन्नंद बहुगा ओभासित ठाउ जा गया समणा । आगमपवेस संखड सागरिदिनं तिरिदियॉणं ॥ ५५८ ॥ संमिचेण व अच्छह, अलियं न करेमऽहं तु अप्पाणं । उहुंचणाऽहिगरणं, उभयपदोसं च निच्छूढा ।। ५५६ ॥
For Private & Personal Use Only
www.jainelibrary.org