________________
( १००१) अभिधानराजेन्द्रः ।
[यसहि
उप तरुणीनां महनीनां व प्रार्थनीयः तस्मिन्पश्वात्स्याय माने स्वलिङ्गगृहलिङ्गसेवनविषया श्रात्मसमुत्थाः परसमुस्था उभयसमुत्थाश्व मैथुनदोषाः संभवन्ति । धनदेवाह
तरुखे वसहीपाले, कप्पट्ठिसलिंगमादिया उभया । दोसा उ पसजंती, अकप्पिए दोसिमे असे ॥ ६० ॥ तरुणे वसतिपाले सति कप्पट्ट सि तया बालिकाया इव स्वलिङ्गादिकाः स्वला सेवनगृदिलिङ्गावना 'आ उभया' इति श्रात्मसमुत्था उभयसमुत्था उपलक्षणमेतत् प रसमुत्थाश्च दोषास्तस्य प्रसज्जन्ति ।
I
"
अकल्पिके च बालादाचिये दोषास्ताने वाहबम्मका किड्डा, पमजला वरिसा व पाहुडिया । संवार अगणिमंगे, मालवतेया व खाती व ।। ६१ ।। साधवः कदाचित् कारणवसतः सप्राभृतिकायां वसतौ स्थिता भवेयुः, तत्र यदि बालादिः वसतिपालः क्रियते तदा विशेषः तथाहि तत्र बलिकारकाः स्वभावेन वा गच्छेयुः कैतवेन का उच्यपि ये कैतवेन ते प्रथमत एवोपकर-शहरनिमित्तमागच्छन्ति कि स्वागतानां कुर्वतां या लमेकाकिनं दृष्ट्रा हरणबुद्धिरुपजायते ततोऽपहरन्ति । श्रधना-वाले विक्षिप्यमाणे उपकरणं करेण रयततो पति-परुिपकरणं निष्काश्यामि एवमुक्त्वा सकलमप्युपकरणमादाय बहिर्निर्गतस्तदेतद्भ्यन्तरे ते उपधिमपदरन्ति ये तु कौतुकेन समागच्छन्ति ते उपधिमपहर्तुकामा तेदुक ! पतिरेष समागच्छति ततस्त्वं व हिर्निर्य एवं तं बालं बहिर्निष्काश्योपधिमपहरन्ति । अ थवा ब्रूयुरिदं वयं बलिं करिष्यामस्ततस्त्वं बहिस्तिष्ठ अन्यथा रेस खरटना भविष्यति। एवमुक्ते वहिर्निर्गते वाले उपथिमपदरन्ति अथवेदमाचक्षते --- उपधिमभ्यन्तराद्वहिरप नय, पावलि विद्भ्य, स च बालस्तान स मस्तमुपकरणमेकवारं महीतुमशक्नुवन् स्तोकं गृहीत्वा बहिः संस्थाप्य यावदन्यस्य ग्रहणाय मध्ये प्रविशति तावसे धूर्त्ता श्रपहरन्ति ।' धम्मकह' ति धर्म्मकथाश्रवणाय केचित् स्वभावतः आगच्छेयुः, अपरे कैतवेन समागत्य वेत् ब्रुवते कथय खुल्लक ! अस्माकं धर्म्मकथाम्, स च तत्त्वमजानानः कथामारभते । ततः कथाममते केचित् तथैवोपविष्टाः शृण्वन्त्यपरे तूपधिमपहरन्ति । 'किड्डु' सि । क्रीडानिमित्तमपि केचित्स्वभावतः समागच्छन्त्यपरे केतयेन तेषु च समागतेषु स बालकः स्वयं था क्रीडति तान्वा क्रीडतः पश्यति, ततः क्रीडया व्याक्षिप्तस्य सतोउपहरन्ति । ' पमज्जणावरिसणा यत्ति य एव बलाबुको गमः स एव प्रमार्जने वर्ष च वेदितव्यः पाहुडिया' इति प्राकृतिका इति भिक्षा अर्थनिका च तत्र केचित् कैतवेन स्वभावेन वा पदन्ति दाय मिक्षाम् अथवा बहिर्निर्यादि याचथमर्थनिकां कुर्मः - तो यावद्भार्थ याति बहिर्वा निर्गच्छति ताद रन्ति धारदि अपरे कैतवेन स्वभावेन वा वदेयुः, यथा- एप राज्ञा सह स्कन्धावारः समागच्छति । तत्र स्वभावेन ततो नश्यति स नश्यन् बालस्तेरपन्दियते । २५१
,
"
3
"
Jain Education International
बसहि कैतवेन समागच्छन्तो युवते क्षुल्लक ! पलायस्व स्कन्धावारः समागच्छति, ततः स नश्यति इतरेऽपहरन्ति ।' श्रगणि 'ति प्रदीपनकं लग्नम्, परतः स्वभावेन श्रुत्वा स्वयं वाsवलोक्य स बालक उपधिलोभाद्वा न स्वयं वसतेर्बहिर्निंगच्छति, नापि किंचिदुपकरणं निष्काशयति, ततस्तस्य बालकस्योपकरणस्य च विनाशः । यदि वा - उपकरण निष्काशनाय मध्ये प्रविष्टो गुप्तः सन् वालको दखते। कैतवेन केचि त्युर्मन्दभाग्य ! नश्य प्रदीपन लग्ने पर्तते एवमुक्रेस उप करणं वहिर्मिकाशयितुमारभते ततोऽपहरन्ति भने मालव ते चि मालवा म्लेच्छविशेषाः शरीरापहारिणः स्तेना:उपकरणहारिणस्तैर्भङ्गे, स बालको भयतो जनेन सार्द्ध नश्यति न च सारमुपधिं गृह्णाति । यदि वा - उपधिप्रतिबद्धः सन् स वसतावेव तिष्ठेत्ततः स मालवैरपन्हियते, स्तेनैर्वा उपकरणमिति । अथवा - केचित् कैतवेन ब्रूयुर्मालवाः स्तेना या लक! समापतितास्तस्मात्पलायस्य जनेन साईमिति, पचमुख बालकस्तत्वमजानानो नश्यति, इतरे उपकरणमपहरन्ति । 'नाति' त्ति ज्ञातयः स्वजनास्ते समागतास्तैरेकाकी स्वतो नीयते श्रन्ये चोपधिमपहरन्ति । अथवा अन्येन केनचिदागच्छन्तो दृष्टास्तेन कथितम्-तुल्लक ! तव शातयः समागच्छन्ति, ततः स पलायते इतरखोपकरणमपहरति । अथवाको अपि धूर्तः कैतवेन ब्रूयात्-लक ते निजकाः ? शुल्लक आह-मुके ग्रामे नगरे वा । सो अन्यस्मै कथयति, ततस्तेषां सजातीयानां नाम चिह्नान्यवगस्य तस्य शुल्लकस्य समीपमागत्य भणति - श्रमुकस्य त्वं निजकः, क्षुल्लकः प्राह-कथं त्वं जानासि ?, ततः स तम्मातापित्रादीनां वर्षादि कथयति । ततः क्षुल्लकस्य प्रत्यय उपजायते । यतो हि तेषां निकः। ततस्तं भूतों ब्रूते - श्रागतास्तव निमिनम् मया श्रमुकप्रदेशे दृष्टा इति । ततः स पलायते इतरे हरन्त्युपकरणम् । एवं यथा बाले अकलिपके दोषास्तथा अध्यायमचे काम या क पिके वेदितव्याः ।
9
•
तम्हा पालेह गुरू, पुव्वं काउं सरीरचितं तु ।
हरा युवहीणं, विराहणा धरंतमघरंते ।। ६२ ॥
ये तरसे बालकादी वा कल्पिके वसतिपाले स्थितेऽनतरोा दोषा आचायें से न भवन्ति तस्मात् गुरुराचायों यसतिपालं कथयति कथमति चेत आह-पूर्व शरीरचिन्तां कृत्याः संज्ञाभूमिं गत्वा इत्यर्थः । अथ शरीरचिन्तां न करोति ततः प्रायश्चित्तं मासलघु ।' इहरा ' इत्यादि । इतरथा - शरीरचिन्ताया करणे यदि संज्ञां धारयति तत आत्मविराधना मरणं ग्लानत्वं चावश्यं तनिरोधाद् मयति । अथ न याति किं तु मात्रके व्युत्सृजति ततः श्राद्धादीनामागतानां गन्धागमन उड्डाहः । अथ बहिर्याति तत्रोपधिविराधना तस्करापहाररूपा ये बैकाकिनो दोषास्ते च भयन्ति। एष संस्तर विधिरुः संस्तरणे पुनराचायों बस तिमलोकमानस्तस्मिन्नेव वाटके प्रत्यासनेषु गृहेषु भिक्षार्थं हिरडते ।
तथा चाह
जद पाटो तिराह वि, पनचंऽऽ तो गुरू न नीति ।
For Private & Personal Use Only
1.
www.jainelibrary.org