________________
सहि
प्रतिज्ञातमेव निर्वाहपति
तुब्वनयसढणे, लडुगा गुरुगा हवंतऽणापारे । अह उति उनहे चि पेनृणं हिण्ड मासलहुं ||३४|| उल्ले लहुग गिलाणा - दिगा य सुझे ठवेंति चउलहुगा ।
रक्खतोवहम्मति, वहिते पावेंति जं जत्थ ||३५|| महान् पुरुषः शून्यमुपाश्रयेा तत्र त्वम्वर्तनं करोति । यदि वा उपकरणं नयति दहति या तददने वा प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः । श्रथानाचारं करोति तत्रापि चत्वारो गुरुकाः । अथवा उपकरणेति व्याख्यानार्थमाह श्रहेत्यादि अथ उपहन्यते उपधिरिति मत्वा तं सह नीत्वा भिक्षार्थ हिण्डते तदा प्रायश्चित्तं मासलघु । अथ कथमपि सह नीतं वाक यते तदा चत्वारो लघुकाः अथ तस्मिन्नुपाश्रये शून्ये स ति ग्लानादिकान् प्रदिशब्दात् प्राघूरर्णकपरिग्रहः, गृहस्थाः स्थापयन्ति तदाऽपि चत्वारो लघुकाः । श्रथोपधि सह न नयति तदाऽसौ अरक्षितः सन् उपहन्यते, रैवऽपहियते। तदपहारे व जघन्यमध्यमोत्कृपापहारनिमि सं प्रायश्चित्तम्। ते च तस्मिन्नुपकरणे पन्नेषणादिक यत्रोपकरणविषये ती सेवा निमित्तमपि प्राधि
।
तस्क
नौ
(१०००) अभिधानराजेन्द्रः ।
प्राप्नुतः ।
संप्रति सन्नमरणे य इतिद्वारद्वयमाह
3
मेलम्ममरणमल्ला, चितिउद्देसम्मिलिया पुि ते चेत्र निरवसेसा, नवरं इह ई तु वितियपयं ॥ ३६ ॥ ग्लान्यम् मरणसल्ल ति सशल्यमरणमेते द्वे अपि पूर्व-द्वितीयोदेशक प्रथमसूत्रे ये दोषतया सविस्तरं वर्णिते ते एव निरवशेषे अत्रापि वक्तव्ये, नवरं तत्र द्वितीयपदमपवादपदं नोक्तमिह तु ' इकारः ' पादपूरणे, तदुच्यते ।
संदेवाह
सिवादिकारणेहिं, हवा फिडिया उ खेत्तसंकमणे । ततियमेताय भवदीयहं वासासु जयण इमा ॥ ३७ ॥ शिवादिभिः कारणैः द्वावपि वर्षासु विहरतः । श्रथवाएकस्मात् क्षेत्रादन्यस्मिन् क्षेत्र संक्रमणे कथमपि मार्गतः स्फिटितौ- परिभ्रष्टावेकत्र वर्षासु विहरतः । उपलक्षणमेततेनैतदपि द्रष्टव्यम् - शिवादिकारणतो गणे स्फोर्ट काना जाता संकेतवशाय कविद्वर्षादी मिलि नाविति तत्तियमेत्ता उभवे ' इति शेषाः प्रतिभग्ना मृता या अवशिष्ट तावन्मात्रावेव द्वावेव भवतस्तिष्ठतः एवं डी वर्षासु भवतः । ततस्तयोश्च द्वयोर्वर्षासु इयं वक्ष्यमाणा
.
"
यतना ।
नामेवाहगोरखति महिं भिक्सवियारादि वितिय जाति । संघरमा घरे, निहोत्रं विहिं ॥ २८ ॥ को यति रक्षति द्वितीय भिक्षाविचारादी भिज्ञायां विचारे परिभूमावादिशन्दादयस्मिन्या प्रयाति एवं यवना तदा भवति यदा तौ संस्तरतः । ' असंयरे
ति
Jain Education International
-
3
वसहि
थैकाकिनो भिक्षाया श्रलाभादन्यतो वा कुतश्चित्कारणात् न संस्तरतस्तदा संस्तरे द्वावपि सह हिण्डेते । तत्रेयं यतना - यदि वसतौ निदस्थ्यं - निर्भयं तदा उपधिमुपरि यसतेः स्थापयतो-यध्नीतः, यथा न कोऽपि पश्यतीति पर्वभूतां च यतनां कुर्वन्तौ न प्रायश्चित्तविषयी अथ न कुरुतस्तदा यत् श्रापद्यते प्रायश्चित्तं तत् प्राप्नुत इति ।
सुने बुद्धारो, कारणियं तं तु होति सुतं ति । कप्पो ति अणुमातो, वासाणं केरिसे खेत्ते ॥ ३६ ॥ यत एवं दोषास्ततो द्वयोर्विहारो वर्षासु साक्षात् पञ्चमेन सूत्रेण प्रतिषिद्धस्त्रयाणां तु विहारस्योद्धारः, अनुज्ञातः सूत्रेणै य पठेन कृतः सोऽप्युत्सतो न कल्पते ततस्तत्सू कारणकमशिवादिकारणनिष्पन्नं भवतीति वेदितव्यम्। अथ की क्षेत्र, वर्षा गाथायां षष्ठी सप्तम्यर्थे प्राकृतत्वात् विहारः कल्पत इत्यनेन पदेनाऽनुज्ञातः ।
सूरिराह
महती विचारभूमी, विहारभूमी य सुलभविची य । सुलभा वसही य जहिं, जहस्मयं वासखेत्तं तु ॥ ४० ॥ पत्र महती विचारभूमिः पुरीषोत्सर्गभूमियत्र च महती विहार भूमिः भिक्षानिमितं भ्रमणभूमित्र व वृत्तिर्मिज्ञावृत्तिः सुलभा पसतिश पत्र सुलभा तत् जघन्य वर्षायोग्य क्षेत्रम् उत्कृष्टं त्रयोदशगुणोपेतम् । व्य० ४ उ० ।
अधुना पञ्चकं व्याख्यानयति
"
संगहुवग्गहनिज्जर- सुचपञ्जवजायमव्यवच्छिती । पण मिणं पुचं जे वायहि ताव लंभादी ॥ ५८ ॥ यत् पञ्चकं पूर्वमुक्तं तदिदम् । तद्यथा-संग्रह उपग्रहः निर्जरा श्रुतपर्यवजातमव्यवच्छित्तिश्च । तत्र संग्रहः शिष्यांदः तथा च भूते शिष्यादयः संगृह्यन्ते, उपग्रहः – उपष्टम्भः ख च श्रुतज्ञानादिप्रदानतः, निर्जरा-ज्ञानावरणादिकर्म्मविनिर्जरणम् श्रुतपर्यवजातं प्रभूता प्रभूततरा श्रुतज्ञानपर्यायवृद्धि
वस्तीर्थस्य ये चात्महितोपलम्भादय श्रात्महितोपलम्भः परहितोपलम्भ उभयहितोपलम्भ एकाध्यं बहुमानं चेति तद्वापकं प्रतिपत्तव्यम् ।
एवं ठियास पालो, आयरितो सेंसें मासियं लहूयं । कप्पट्ठिनीलकेसी, आयसमुत्था परे उभये ॥ ५६ ॥ एवं त्रयोदशोपविमुक्ते योदशभिर्गुरु क्षेत्रे कारणयशतस्त्रया वर्षासु स्थितानां द्वयोभिक्षार्थं विनिर्गमे तृतीयः पश्चात्पालो वसतिपालः आचार्यः स्थापनीयः । अथान्यं स्थापयति तत श्राह शेषे तु श्राचार्यव्यतिरिक्ते सतिपाले स्थाप्यमाने प्रायश्चितं मासिकं लघु तथा यदि तरुणं श्रमणं च वसतिपालं पश्चात्स्थापयति तत इमे स्वलिङ्गा सेवनादिका दोषाः, तथा आत्मसमुत्था:, (परे) परससुन्धाः, उभयस्मिन् उभयसमुन्थाः कस्या इत्याह- क. पोलकेसी 'ति कल्पस्थिता वालिका नीलकेशी -- कृष्णकेशी तरुणीत्यर्थः । ततो विशेषणसमासः तस्या इव, विभक्तिलोपश्च प्राकृतत्वात् । इयमत्र भावना--यथा तरुणी बालिकरुन महतां व प्रार्थनीया भवति। एवं तरुमो
For Private & Personal Use Only
www.jainelibrary.org