________________
वसहि अभिधानराजेन्द्रः।
वसहि विराधना, उपलक्षणमेतत् , आत्मविराधना चेत्यर्थः । तथा- | प्रीतिकं करोति यथा अदाक्षिण्या पते अनापृच्छया गता हि-यदि श्वादयो बालमृतकलेवरादि भक्षयन्तस्तिष्ठन्ति इति तर्हि 'गुरुग' ति चत्वारो गुरुका मासाः । अथैकानेकमे तदा महतीप्रवचनस्य कुत्सेति प्रवचनविराधना । शूकरप्रभृत. देन तद्व्यान्यद्रव्यव्यवच्छेदस्तदा तन्निमित्तमपि चतुर्गुरुकं यश्च निष्काश्यमानाः कदाचित् संमुखा अपि बलेरन् तत श्रा. प्रायश्चित्तम् । अधुना “मिच्छत्तवडुगमादीनि' व्याख्यानयतिस्मविराधना श्वाऽऽदयश्च तिष्ठन्तो मार्जारभूषिकादिकमुप- 'वटुचारणे' त्यादि वटुकाः-द्विजातयः चारणाः-वैतालिकविहन्युरिति संयमविराधना । तदेवं गोणे साणे' त्यादि व्या. शेषाः-भटाः-प्रतीताः, ते गताः क्वापि साधव इति विज्ञाय ख्यातम्।
तस्मिन् शून्ये उपाश्रये आवसेयुः, तत्र कलहादिप्रसकः। अधुना परिकम्म' ति व्याख्यानयति
तथा शून्या वसतिमालोक्य कश्चित्तिर्यङ् मनुष्यो वा समादुक्खं ठिएसु वसही, परिकम्मं कीरइ त्ति इति नाउं । । गत्य म्रियेत तत्र च राजग्रहादिदोषसंभवः । तथा केचिभिक्खादिनिग्गएK, सअट्ठ मीसुं विमं कुजा ॥ २६॥ त् शय्यातरस्य प्राघुर्मकाः शून्येयं वसतिरिति - ते गृहस्थाः परिभावयन्ति-स्थितेषु साधुषु दुःखं महता क- त्वा शय्यातरानुनया तत्र तिष्ठेयुनच ते निष्काशयिऐन वसतेः परिकर्म क्रियते स्वाध्यायभङ्गादिदोषभावात् ,ग-1
तुं शक्यन्ते, निष्काशिते निष्काशने वा प्रद्वेषादिप्रवृत्तिः, तेषु तु न कश्चिद्दोष इति ज्ञात्वा-परिभाव्य भिक्षादिनिमित्तं तथा तिरधी मानुषी वा प्रसवितुकामा शून्यां वसति निर्गतेषु साधुषु सबृत्तिखार्थ स्ववसतिबलिष्ठताकरणार्थ दृष्ट्वा तत्रागत्य प्रसुवीत, तस्या निष्काशने-आश्रयत्याजने मिश्रं वा संयता अपि सुखेन स्वाध्यायादिकं च कुर्युरिति
संयमविराधनादयो दोषाः। यथोक्काः प्राकपते शून्ये क्रिस्वार्थ संयमनिमित्तं च इदं वक्ष्यमाणं परिकर्म कुयुः।।
यमाणे दोषाः। तदेवाह
सम्प्रति 'अच्छते सति लिकमादीणि' इति व्याल्यानयतिउच्छेव विलच्छगणे, भूमीकम्मे समजणाऽऽमज्जे । अह चिट्ठति तत्थेगो, एगो हिंडइ उभयहा दोसा। कुड्डाण लिंपणं दू-मणंच एयं तु परिकम्मं ॥२७॥ सल्लिंगसेवखादी, भातुत्थपरे उभयतो य ॥ ३१ ॥ उच्छेवो नाम-यत्र पतितुमारब्धं तत्राम्यस्येष्टकादेः सं
अथ तत्रैकस्तिष्ठति एको हिण्डते तत उभयथा-उभस्थापनं विलस्थगनं कोलादिकृतविलेष्विष्टकोपलादिप्रक्षिप्यो
येन प्रकारेण यस्तिष्ठति गवादयश्च हिण्डन्ते तद्गताश्चेपरि गोमयमृत्तिकादिना पिधानम् ,भूमिकर्म नाम विषमाणि
त्यर्थः, स्वलिङ्गसेवनादयो दोषाः । स्वलिङ्गसेवना-संयतीभूमिस्थानानि भऋत्वा सन्मार्जन्या सन्मार्जनम्, आमर्जन
प्रतिसेवना आदिशब्दात्-परलिङ्गसेवना गहिलिङ्गसेवना मृदुगोमयादिना लिम्पनम् , तथा कुख्यानां लेपनं कुड्याना-1
च परिगृह्यते । कथंभूता इत्याह-प्रात्मनोत्थाः आत्मनैव मेव च दुमणं' ति धवलनम् एतत् परिकर्म कुर्युः।।
संयत्यादिकं कदाचित्मार्थयते इत्यर्थः । तथा परे परतः अत्रैव प्रायश्चित्तविधिमाह
संयत्यादिकृतक्षोभनात् , उभयतः स्वतः परतश्व समुत्थाः । जइ ढकंतो छेवा, तइमास विलेसु गुरुग सुद्धेसुं।
यदुनं प्राक् सोचा गयत्ति लहुगा' इत्यादि गाथापूवार्द्ध पंचिंदिय उद्दाते, एगद्गतिगे उ मलादी॥ २८॥ । तद्व्याख्यानार्थमाह'यति'यावन्त उच्छेवा ढक्किताः-समारचिताः तति'तावन्तो |
सुमे सागरि दई. संथारे पुच्छ कत्थ समणाप्रो । लघुमासाः प्रायश्चित्तम् । विलेषु शुद्धेषु पञ्चेन्द्रियजीवरहि
सोउं गय तिलहुगा, अप्पत्तियछदें चउगुरुगा ॥३२॥ तेषु स्थगितेषु'गुरुगन्ति चत्वारो गरुमासाः। अथ पश्चेन्द्रियव्याघातो विलस्थगने अभूत् तत एकद्वित्रिषु व्याहतेषु यथा
संस्तरन्ति साधवोऽस्मिन्निति संस्तारः-उपाश्रयः सागाक्रम मूलादि, एकस्मिन् पञ्चेन्द्रियेऽपद्राविते मूलम् , योर-1
रिकः-शय्यातरः, सप्तमी प्राकृतत्वात् द्वितीयार्थे, ततोऽयनवस्थाप्यम्, त्रिषु-त्रिप्रभृतिषु पाराश्चिकमिति।
मर्थः-शून्यं संस्तारमुपाश्रयं सागारिको दृष्टा पृच्छेत्-कुभूमीकम्मादीसुं, फासुग देसे उ होइ मासलहुँ।
त्र गताः श्रमणा इति , तत्र प्रतिवचः श्रुत्वा गता इति
झाते अग्रीत्यकरणे प्रायश्चित्तं चत्वारो लघुकाः । श्रनीतिके सव्वम्मि लहुग अफा-सुगेण देसम्मि सव्वे य ॥२६॥
समुत्पन्ने छेदे तद्रव्यान्यद्रव्यव्यवच्छेदे चत्वारो भूमिकादिषु भूमिकर्मसन्मार्जनमार्जनकुड्यलेपनधवल
गुरुकाः । तदेवं विराधना वसत्यादेरिति व्याख्यातम् । नेषु देशतः प्राशुकेषु कृतेषु प्रत्येक प्रायश्चित्तं भवति मा
संप्रति संथारगउवगरणे' इति व्याख्यानयतिसलघु । सर्वस्मिन् उपाश्रये प्राशुकेषु कृतेषु प्रत्येकं चत्वारो लघुकाः । अप्राशुकेनापि जलादिना देशतः सर्वतो वा भू- कप्पट्ठगसंथारे, खेलण लहुगो तुवट्टि गुरुगो उ। मिकर्मादिषु कृतेषु प्रत्येकं चत्वारो लघुकाः।
नयणे डहणे चउलहु, एते उ महल्लए वुच्छं ।। ३३ ।। सम्प्रति शय्यातरमधिकृत्य प्रायश्चित्तविधिमाह
संस्तारे-उपाश्रये यदि 'कप्पट्टग' ति बालकः खेलतिसोच्चा गय त्ति लहुगा,अप्पत्तिय गुरुगजं च वोच्छेदो।।
क्रीडति ततः खेलने प्रायश्चित्तं लघुको मासः । अथ त्ववडुचारणभडमरणे, पाहुणनिक्केयणा सुम्मे ॥ ३० ॥ । ग्वर्तनं कुर्यातहि त्वग्वर्तनकृतो गुरुको मासः। अथ स शय्यातरो यदि शून्यां वसतिमालोक्य कस्यापि पावे बालकस्तत्र स्थितस्तेन नीयते प्रदीए केन वा न द. पृष्ठा श्रुत्वा च तद्वच एतजानाति यथा गताः साधव इति ह्यते, तदा चतुर्लघु । अत
: कुन चाप्रीतिरुत्पन्ना तदा प्रायश्चित्तं चत्वारो लघुकाः। प्रथा- ति प्रायश्चित्तं वक्ष्ये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org