________________
(EEE) वसहि अभिधानराजेन्द्रः।
वसहि णिकसूत्रम्, यद्यन्यत्रोपाश्रयो न प्राप्यते ततोऽन्तर्मुखे रथ्या- वादिभिर्भजनं भटादिभिर्वा रोधनं भवेत् । तथा च समुखे गृहे स्थातव्यम् । अत्र सूत्रनिपातः-सूत्रमषतरति तस्या- | त्यम्यस्यां वसतो गन्तव्यम् , तस्या अलाभेऽन्यद ग्रामान्तरं ऽभावे आपणगृहादिषु शेषेष्वपि तिष्ठद्भिस्तथैव-तेनैव विधि- गमनीयम् , यत्र च दुस्संचरा मार्गाः सलिलहरितादिभिरामा यतनया स्थातव्यम् । वृ० १ उ० ३ प्रक० ।
त्मविराधना संयमविराधना भवेत् । तथा बहुप्राणा मार्गा (२१) वर्षासु यादृशे उपाश्रये वसेत्तदाह
द्वित्रिचतुःपञ्चेन्द्रियाणामनेकजातीयानां सन्मूर्च्छनात् , तथा से भिक्खू वा भिक्खुणी वा से जं पुण जाणेजा गाम वा
शय्यातरेण शून्यां वसतिमालोक्याऽदाक्षिण्या एते काऽप्य
नापृछय गता इति प्रद्वेषतस्तेषां सर्वेषां वा तद्रव्यस्यान्यद्जाव रायहाणिं वा इमंसि खलु गामंसि वा जाव राय- व्यस्य वा व्युच्छेदः क्रियेत । इमे दोषास्तस्मात् शून्या वसतिः हाणिसि वा णो महती विहारभूमी णो महती वियारभू
कदापि न कर्तव्येति, जघन्यतोऽप्याचार्यस्योपाध्यायस्य चामी णो सुलभे पीढफलगसेजासंथारए णो सुलभे फासुए
स्मतृतीयस्य वर्षाकाले विहारः, अन्यथा प्रायश्चित्तम्। उंछे अहेसणिज्जे जत्थ बहवे समणमाहणअतिहिकिवणव
तथा चाह-- णीमगा उवागया उवागमिस्संति य अच्चाइमा वित्ती यो
वासाण दोएह लहुया, आणादिविराहणा वसहिमादी। परमस्स णिक्खमणपवेसाए जाव धम्माऽणुप्रोगचित्ताए
संथारग उवगरणे, गेलन्ने सल्लमरणे य ॥ २२ ॥ सेवं णचा तहप्पगारं गाम वा णगरं वा. जाव रायहाणं
यदि पुनद्वौं जनौ वर्षाकाले वसतस्तदा प्रायश्चित्तं चत्वारो वा णो वासावासं उवल्लिएजा । से भिक्खू वा भिक्खुणी|
लघुका आज्ञादयश्च दोषाः । तथा विराधना वसत्यादेः श्रा
दिशब्दादात्मसंयमप्रवचनपरिग्रहः। तथा संस्तारकविषये वा से जं पुण जाणेजा गामं वा० जाव रायहाणिं वा०
उपकरणविषये च भूयांसो दोषाः तथा द्वयोर्जनइमंसि खलु गामंसि वा • जाव महती विहारभूमी योविहरतोरेकः कथञ्चनापि ग्लानो जायेत , ततो ग्लानं वमहती वियारभूमी सुलभे जत्थ पीढे० ४ सुलभे फासुए
सती मुक्त्वा अपरो भिक्षादिनिमित्तं बहिर्गतः, ये प
श्चात् ग्लानस्य दोषा द्वितीयाद्देशकेऽभिहिताः। यश्च सशउंछे अहेसणिज्जे णो जत्थ बहवे समण जाव उवागया
ल्यस्य सतो मरणं तदेतत्सर्वमत्रापि द्रष्टव्यम् । एष द्वारउवागमिस्संति वा अप्पाइमा वित्ती. जाव रायहाणिं वा |
गाथासंक्षेपार्थः। ततो संजयामेव वासावासं उवल्लिएज्जा । (मू०-११२) सांप्रतमेनामेव विवरीषुः प्रथमतो विराधना वसत्यादेस भित्र्यत्पुनरेवं राजधान्यादिकं जानीयात् ,तद्यथा-अस्मि
रिति विवृण्वन्नाह-- न् ग्रामे यावद्राजधान्यां वा न विद्यते महती विहारभूमिः- सुमं मुत्तुं वसहि, भिक्खादीकारणा उ जइ दो वि । स्वाध्यायभूमिः, तथा विचारभूमिः-बहिर्गमनभूमिः, तथा नै
वच्चंति ततो दोसा, गोणाईया हवंति इमे ॥ २३ ॥ वात्र सुलभानि पीठफलकशय्यासंस्तारकादीनि , तथा न सुलभः प्रासुकः पिण्डपातः उंछे' त्ति एषणीयः। एतदेव दर्श
यदि द्वावपि शून्यां वसतिं मुक्त्वा भिक्षादिकारणतो व्रजयति अहेसणिज्जेत्ति यथाऽसावुद्गमादिदोषरहित एषणीयो
तस्तत इमे वक्ष्यमाणा दोषा गवादिका-गवादिनिमित्ता भवति तथाभूतो दुर्लभ इति । यत्र च ग्रामनगरादौ बहवः
भवन्ति ।
तानेवाह-- श्रमणब्राह्मणकृपणवणीमगादय उपागताः अपरे चोपागमिप्यन्ति, एवं च तत्राऽत्याकीर्णा वृत्तिः, वर्तन-वृत्तिः, सा च
गोणे साणे छगले, मूगरमहिसे तहेव परिकम्मे । भिक्षाटनस्वाध्यायध्यानबहिर्गमनकार्येषु जनसङ्घलत्वादाकी- मिच्छत्तवडुगमादी, अच्छन्ते सलिंगमादीणि ॥ २४ ॥
र्णा भवति, ततश्च न प्राशस्य तत्र निष्क्रमणप्रवेशी यावञ्चि- गौः श्वा छगलः शूकरो महिषो वा शून्यां वसतिमवबुध्य न्तनादिकाः क्रिया निरुपद्रवाः सम्भवन्ति । स साधुरेवं प्रविशेत् तथा परिकर्म गृहस्थः कुर्यात् ,यदि वा-मिथ्यात्वोज्ञात्वा न तत्र वर्षाकालं विदध्यादिति । एवं च व्यत्ययसूत्र- पहता बटुकादयः प्रविशेयुः, अथैको गच्छत्येकः पश्वात्तिष्ठति मपि व्यत्ययेन नेयमिति । प्राचा० २ श्रु० १ चू० ३ ततः एकस्मिन्पश्चात्तिष्ठति स्वलिङ्गादीनि-स्वलिङ्गप्रतिसेवनाअ० १ उ०।
दय भान्मपरोभयसमुत्था बहवो दोषाः। एषाऽपि द्वारगाथा। वर्षावासे वसतिरशन्या कर्तव्या । सम्प्रति वर्षा
तत्र गवादिद्वारव्याख्यानार्थमाह-- कालविषयाणि प्रपश्चयति
गोणादिए पविटे, धाडंतमधाडने भवे लहूया । नियमा होइ असुमा, वसही नयणे य वस्मिया दोसा ।
अहिगरणवसहि भंगा, तह पवयणे संजमे दोसा।।२।। दस्संचरबहपाणे, वासावासे विउच्छेदो ॥ २१॥
गवादिके-गोश्वछगलशूकरादिके प्रविटे यदि तान गवावर्णवासे-वर्षाकाले नियमावसतिरशुन्या कर्तब्या, किं का- दीन् धाटयति ततस्तत्प्रायोऽयोगोलकल्पास्तिर्यश्च इति रणमिति चेत् , उच्यते-वर्षास्पकरणं सह नीयते । श्रथ तद्धाटनेन भवति प्रायश्चितं चत्वारो लघुकाः, तथा ते भिक्षादिगच्छन्नयति तर्हि वर्षप्रपातेन तिम्यते । तथा गवादयो निर्धाटिताः सन्तो हरितादीनि खादेयुस्ततोचाह-"उपकरणस्य सह नयने पूर्व कल्पाध्ययने तेमनाद- ऽधिकरणदोषसंभवः । 'अधाडणे 'त्ति अथ न निाटयति यो दोषा वर्णिताः " । अन्यच्च शून्यायां वसतौ कृतायां ग-! तर्हि वसतिमतः, तथा प्रवचने संयमे च दोषाः, प्रवचन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org