________________
( ६६७ ) अभिधानराजेन्द्रः ।
सहि
यत्र ताः श्रमण्यः परिवसन्ति तत्र यदि छिन्नादिबाद्यानां स्थानम् दिना-दिनाला आदिशब्दाद्वेश्यायडरतवियूतकारादयो ये बाह्या विशिष्टजनवदितिनस्तेषां स्थाने यदि तिष्ठन्ति ततस्तदीयाः सज्ञातिका इत्येवं वृत्तान्तं श्रुत्वा दृष्टा वा ताः संबन्धिसंयतीः स्वं स्वकं गृहमानयन्ति । अलमनया प्रव्रज्यया यत्रैवंविधे स्थाने वासो विधीयते ।
अथाप्रवचने इति द्वारमाहपेच्छह गरहिवासा वहसीओ तयोषणा फिर सियाओ। किं मने एरिस, धम्मोऽयं सत्थु गरिहा य ॥ १६१ ॥ साधू प व गरहा, तप्पक्खीणं च दुगो हस अभिमुह पुणरावती, वच्चंति कुलप्पसूयाओ ।। १६२ ॥ ताआपण दष्ट्रा कश्चिद् ब्रूयात् पश्यत लोकाः ! यदेवं गर्हितवासाः शिखाने स्थितातिन्यस्तपोवनं फिल चिताः। किं मन्ये पततीर्थकता रियोऽयं धर्मो र इत्येयं शास्तुः तीर्थकरस्य गर्दा भवति । साधूनामपि च गां जायते अहो सदाचारवहिर्मुखा अमी ये स्वकीयाः सवतीरस्मिन्नस्थाने स्थापयन्ति तथा-येतत्पादिकाः साधुपावहुमानिनः धावकास्तेषां च पुरतो दुर्ज मोमपालको हसति पाश्च प्राथमभिमुखा तासां पुनरावृत्तिर्विपरिणामो वा भवति, कुलप्रसूताश्च याः प्रवजितास्तास्तादृशस्थानावस्थानेन अभाविताः सत्यो भूयो ग्रहाणि व्रजन्ति ।
अथ चारित्रभ्रंशनाद्वारमाहतरुणादीये दहुं, सकरणसमुब्भवेहिं दोसेहिं । पडिगमणादी वसिया, चरित्तभासुंडणा वाऽवि ॥ १६३ ॥ तरुणादीन् दृष्ट्रा स्मृतिकरणसमुद्भवैरुपलक्षणत्वात्कीसमुद्भः प्रतिगमनादीनि या पदानि तासां युभैवेयुः आदिशब्दादम्यती धकगमनादिपरिग्रहः । स्वलि या स्थिताः तरुणादिभिः प्रतिसेवनाया चारित्रभ्रंशना भयेत्। पते तिष्ठन्तीनां दोषा द्रष्टव्याः ।
अथ रथ्यामुखादिषु तानतिदिशन्नाहएए चैव य दोसा, सविसेसतरा हवंति सेसेसु । रत्थामुहमदीसुं, थिराधिरेहिं घिरे अहिया || १६४ ॥ एत एव तरुणादयो दोषाः शेषेषु रथ्यामुखशृङ्गाटकत्रिकादिष्वपि भवन्ति नवरं सविशेषतरा उत्तरोत्तरेषु -
यावदुद्यानम् । ते च तरुणाइयो द्विधा-स्थिरा, अथिरा श्च । स्थिरा नाम-येषां तत्रैच गृहाणि, अस्थिरा येषामन्यत्र गृहाणि । तत्र च स्थिरे अधिकतरा दोषाः प्रतिपत्तव्याः । द्वितीयपदे तिष्ठेयुरपि कथमित्याहअद्वारा शिगवादी, तिक्युचो मग्गिऊ असईए । रत्थामुहे चउक्के, आवण तो दुहिं वाहिं ।। १६५ ।। उपलक्षखत्वात् शृङ्गाटकादीनामपि ग्रहणम् ततोऽयमर्थ:रथ्यामुखस्याभावे श्रापणगृहे स्थातव्यम्, तदप्राप्ती शृङ्गाटके वा तस्याप्यसस्थे चतुष्के, तस्यालाभे चत्वरे, तदप्राभौ अन्तगगणेऽपि स्थातव्यमिति ।
२५०
Jain Education International
यसहि
4
,
अथ तो दुहि वादिति पत्र व्या— अंतोमुहस्स अमई, उभयमु तस्म बाहिरं पिहए । तस्सऽसति बाहिरमुहे, सइ टहए थेरिया बाहिं ॥ १६६ ॥ पूर्वमन्तर्मुखे रथ्या मुखगृहे स्थानव्यम, अन्तर्मुखस्याऽसनि उभयमुखे तस्य च बहिदारं रथ्याभिमुखं पिदध ति कटादिना स्थगयन्ति । द्वितीयेन द्वारे निर्गमप्रवेशी कुर्वन्ति । तस्योभयमुखस्याभाव परिध्याभिमुखद्वारे तिष्ठन्ति तत्र च द्वारे सदा स्वगिनमेव कुर्वन्ति स्थरसाध्यश्च तत्र ' बाहिं ' ति बहिर्द्वारप्रत्यासन्नास्तिष्ठन्ति । अथ सामान्यत आपणगृहादिविधिमाहजत्थप्पयरा दोसा, जत्य व जयां तरंति कार्ड जे । निच्चमवि जंतिताणं, जंतितवासो तहिं बुत्तो ॥ १६७॥ यत्रात्तराः पूर्वोका दोषारतेषां दोषाणां परिहरले यत्र यतनां कर्तुं शक्नुवन्ति तत्रापणगृहादौ निष्ठन्तीत्याशयः तत्र च स्थितानां तासां नित्यं यन्त्रितानामपि यन्त्र - तवासः प्रोक्तः किमुतयः प्रायोग्योपक रावणादिना ताः सर्वदेव सुर्यास्तास्तथापि त पहा विशेषतो यथोक्रयतनया यत्रणा कर्तव्या ।
का पुनर्यतनेति चेदुच्यतेबोलेन कायकर, ठाणं वत्युं च पप्प भइयं तु । वंदेश इति निंति च, अविशीयनिहोडा चेव ॥ १६८ ॥ योसेन समुदायशब्देन स्वाध्यायकर येन पूना दोषा न भवन्ति स्थानं वा वस्तु वा प्राप्य भाज्यम् । स्वाध्याय करणं न कर्त्तव्यमित्यर्थः, वृन्देन च कायिकीसशाव्युत्सर्जनार्थमतियन्ति निर्यन्ति वा । श्रविनीतां च दुःशीलानां तरुणादीनां निवेदना कर्त्तव्या न तत्र प्रवेष्टुं दातव्यमिति भावः ।
3
एएस असईए, सुन्ने बहिरक्खियाउ वसहेहिं । तेससती गिहिनीसा, बगाइसु भोइए नाउं ॥ १६६॥ एतेषामापणगृहादीनामसति श्रप्रतिपन्नादयो व्रतियो वृपनैः समर्थसाधुभिः समन्ततो रक्षिताः सत्यः शून्ये उपाश्रये वसेयुः । अथ वृषभा न भवन्ति, ततस्तेषामभावे गृहिणामगारिणां निश्रया भूत्यादिभिः सुगुप्तम्येऽपि प्रतिश्रये वसन्ति । कथमित्याह - ग्रामाधिपस्य-ग्रामस्वामिनो ज्ञातं विदितं कृत्वा वयमत्र भवदीयबाहुच्छायापरिगृहीताः स्थिताः स्म श्रतो भवता अस्माकं सारा करणीयेति । कप्पइ निम्गंधा आपसगिर्हसि वा० जाव अंतरापर्य सि वा वत्थए || १३ ॥
अत्र भाध्यम्
-
एसेवकमो नियमा, निग्गंथासं वि नवरि चउलहुगा । सुत्तनिवातो तो मुहम्म तह चेत्र जयणाए ॥ २००॥ एष एव श्रम नियमानिन्यानामपि भवति तेषामध्याप गृहादिषु वखतां पूर्वोक्रा दोषाभवन्तीति भावः । नरं चतुर्लघुकाः प्रायश्चित्तम् । आह-यद्येवं तर्हि सूत्रं निरर्थकम् । तंत्र साधूनामापणादिषु वस्तुतत्वात् नैवं कार
For Private & Personal Use Only
www.jainelibrary.org