________________
वसहि
( ६) अभिधानराजेन्द्रः।
वसहि नगर्वसंभूतः । स्त्रीणामनावरकृतो, विव्वोको नाम विशेयः
इयरीण कोउहल्लं, निदाणगमणादयो सज्ज ॥१८५॥ ॥१॥" प्रहसितं-हास्याभिधानो रसविशेषः अस्य च लक्ष
एतारशान् मुक्त्वाऽस्माभिर्दीक्षा गृहीता, ईरशैर्वा सह गमिदम्-"हास्यो हास्यप्रकृतिः,हासो विकृतारवेषचेष्टाभ्यः।
विवाहिता वयमपि पूर्वमिति स्मृतिकरणं भुक्तभोगिनीनाम्, भवति परस्थाभ्यः स च, भूना स्त्रीनीचयालगतः॥१॥"ते
इतरासामभुक्तभोगिनीनां पुनः कौतूहलं-कौतुकं भवेत् । ततविश्वोक-प्रहसिते विद्येते यासां ता विवोकप्रहसितवत्यः ।
श्चोभयासामपि सद्यो निदानगमनादयो दोषाः । निदानम्गाथायां प्राकृतत्वाम्मतुप्रत्ययलोपः। एवंविधा प्रापणगता
अस्मात्-तपोनियमादिप्रभावाद्वान्तरे ईदृशमेव पुरुषं लरष्टा तासां चालिङ्गनादिकाश्चेष्टाः क्रियमाणा निरीक्ष्य मोहः
भेयेति लक्षणम् , गमनं-स्वगृह प्रति भूयः प्रत्यावर्तनम्। समुहीप्स्यते। अथ विवाहद्वारमाह
अपि च
आयाणनिरुद्धाओ, अकम्मसुकुमालविग्गहधरीओ। तत्थ चउरंतमादी, इन्भविवाहेसु वित्थरा रइया । भूसियसयससमागम, रहासादी य निव्वहणे ।१८२।
तेसि पि होइ दटुं, वइणीश्रो समुन्भवो मोहो ॥१८६॥
आदानानि-इन्द्रियाणि निरुद्धानि याभिस्ता निरुद्धादानाः तत्राऽऽपणगृहादौ स्थितानां संयतीनामिभ्यविवाहेषु ये च
गाथायां व्यत्यासेन पूर्वापरनिपातः प्राकृतत्वात् । अकर्मतुरन्तादयो विस्तरा रचिताः,चतुरन्ता नाम-चतुरिका आदि. शब्दाद्वन्दनकलशतोरणादिपरिग्रहः,तथा यस्तत्र भूषितानां
णा-कर्मकरणाभावेन सुकुमार-कोमलं विग्रहं शरीरं धा
रयन्तीति अकर्मसुकुमारविग्रहधराः एवंभूता अतिनीः वस्त्रादिभिरलंकतानां स्वजनानां समागमः, यश्चरथेन वा अश्वेन वा आदिशब्दात्-शिविकया वा निर्वहणं वध्वाः सर्व
दृष्ट्वा तेषामपि नखिबालिप्रभृतीनां मोहस्य समुद्भवो भवति । द्वर्या श्वशुरगृहे नयनं तदर्शने भुक्तभोगिनीनां स्मृतिकरणम् ,
अथ 'इच्छममिच्छे तरुण' ति पदं विवृणोतिअभुक्तभोगिनीनां तु कौतुकमुपजायते, ततः प्रतिगमनादयो
संजमविराहणा खलु, इच्छाए णिच्छियं बर्हि गएहे । दोषाः।
तेणोवहिनिष्फन्ना, सोही मूलाइ जा चरिमं ॥१८७॥ अथ राजद्वारमाह
यदि तापणगृहादौ तरुणानवभाषमाणान् इच्छति ततः बलसमुदयेण महया, छत्तसिया वियणिमंगलिपुरोगा। संयमविराधना, अथ नेच्छति ततो बलादपि संयती बहिदीसंति रायमादी, तत्थ ऑनिता य निंता य ॥१८३॥
गुंतीयुः, 'तेणा उवहिं च तारो का' इति पदं व्याख्यायमहता बलसमुदयेन आनयन्तःप्रविशन्तो निर्गच्छन्तो राजा
ते-"तेणोबहिनिप्फया" इत्यादि शून्यगृहादिषु स्थितानां दयो राजेश्वरतलवरप्रभृतयस्तत्र दृश्यन्ते,कथंभूताः? 'छत्त
साध्वीनां स्तेना यधुपधिमपहरेयुः तत उपधिनिष्पना शोसिय'त्ति प्राकृते पूर्वापरनिपातस्यान्तवत्त्वात् सितं-श्वेतं छत्र
धिः, तद्यथा-जघन्यमुपधिमफहरन्ति पञ्चकम् , मध्यमपयषां ते सितछत्राः वियणित्ति बालवीजनिका मङ्गलानि-दर्प
हरन्ति मासिकम् , उत्कृष्टमपहरन्ति अनवस्थाप्यम् , तिम्रो णपताकादीनि एतानि पुरोगाणि-पुरतो गानि येषां राजादी
ऽपहरन्ति पाराञ्चिकम् ।
अपिच-- नां ते तथा।
ओभावणा कुलघरे, ठाणं वेसित्थिखंडरक्खाणं। द्वारगाथायां 'रायमाईसु' त्ति यदादिग्रहणे कृतम् । तल्लन्धमर्थमाह
उद्भसणा पवयणे, चरित्तभासुंडणा सज्जो ॥१८८॥ ते नक्खि चालिमुह वा-सिजंघिणो दिस्स अद्रियाणद्रि।।
चारित्रिकाणां स्थानं तदापणगृहादि भवेत् । तत उद्धर्षणा
प्रवचनस्य, तथा सद्यश्चारित्रात्प्रभ्रंशना चोपजायते । एषा होसुंणे एरिसगा, न य पन्ना एरिसा इतरी ॥१८४॥
द्वारगाथा । अथेयमेव व्याख्यायते-तत्र कुलगृहस्यापभ्राजतान्-पुरुषान् नखिबालिमुखवासिजचिनो दृष्ट्वा भुक्तभो- ना भाव्यते, आपणगृहादौ स्थिताः ताः दृष्टा कश्चित्तदीयगिन्योऽब्रुवन्-'णे' अस्माकमपीदृशाः पतय इति स्मृतिम् ,
झातीनामन्तिके गत्वा ब्रूयात् । इतरास्तु-अभुक्तभोगिन्यो नास्माभिरीदृशाः पूर्व प्राप्ता इत्येवं
किमित्यत माहकौतुकं कुर्युः । तत्र नखाः-करजा विद्यन्ते येषां ते नखिनः
ससिपाया वि ससंका, जासिं गायाणि संनिसेविंसु। प्रशंसायामत्र मत्वर्थीयः, यथा रूपवतीति । विशेषणानामन्य थानुपपत्या ताम्रोत्तुङ्गत्वादिगुणोपेताः विशिष्टा एव नखाः,
कुलफंसणिो ता भे,दोन्नि वि पक्खे विघसेंति॥१८॥ तद्वन्तः । प्रशंसायामत्र मत्वर्थीयः , यथा-रूपवती कन्ये- यासां-युष्मदीयसुतास्नुषादीनां प्रयत्नेन संरक्षमाणानां गा. त्यादिषु एवं बालाः-केशास्ते श्यामलनिचितकुञ्चितादिगु
त्राणि शशिपादा अपि-चन्द्रमरीचयोऽपि सशङ्काश्चकिता णोपेता येषां ते बालिनः, मुखवासः-कर्पूरादिभिर्मुखस्य इव संनिषेवितवन्तः, ताश्चेदानीमेवमापणगृहादौ वसम्त्यः सौरभ्यापादनं तदस्ति येषां ते मुखवासिनः, जडिनो--व-[.'भे' भवतां कुलस्य पांशवः-कुलमालिन्यकारिण्यो दावपि तुलस्थूलजवायुगलकलिताः, पते अर्थिनो-मैथुनाभिलाषि- पक्षी-पैतृकश्वशुरलक्षणो विघर्षयन्ति-विनाशयन्तीत्यर्थः । गः, अनचिनो वा यथाभावेन समागच्छेयुः, तांश्च दृष्टा एवं कुलगृहस्यापभ्राजना भवति। भुक्ताऽभुक्तसमुत्था दोषा भवन्ति ।
अथ 'स्थानं वेश्यास्त्रीषण्डरक्षाणा' मिति द्वारमाहतानेव भावयति--
छिन्नाइबाहिराणं, तं ठाणं जत्थ ता परिवसंति । एयारिसए मोत्तुं, एरिसए विवाहिताएँ सइभुत्ते। । इय सोउं दगुण व, सयं तु ता गेहमाणेति ।। १६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org