________________
बसहि
ते कथमपहरणं कर्तुकामा ज्ञातव्याः उच्यते अपूर्वान् - वा ये स्वाभाविकास्ते प्रतिदिवसमागच्छन्तः परिचिताः, ये पूर्वास्ते हर्तुकामा विशेषाः। ये वा अतिथी - विशि इतिभा वलिकरणाय समागतास्तेऽपि हर्तुकामा - व्यास्तेऽपि यदि ब्रूयुर्निर्गच्छत, वयं बलिं करिष्याम
स्तदा गाथा वक्तव्या ।
(२००६) अभिधानराजेन्द्रः ।
-
59
“न विलों लोणिज्जइ, न वि तुपिज्जइ घयं च तेल्लं च । किह नाम लोडग भे, धम्मम्मि ठविज्जए वट्टो ॥२॥ अनं भंडेहि चणं, चणकुट्टग जत्थ ते बहर चंचू । भंगुरचग्गहिते, मे खदिरा वइरसारा य ॥२॥ ततो जानते अयं प्रत्यभिज्ञाता इति । अथवा वक्तव्यं येषामेतदुपकरणं ते भैक्षस्यानयनाय गताः वयं त्वन्यभाण्डकमन्येषामुपकरणं न स्पृशामः । ततो यदि न तिष्ठन्ति तदा भूयो मरुति-शृणुत अस्माभिर्वारिता यूयं न तिष्ठध ततो यदत्र नश्यति तत् युष्माकमुपरि, एवमुक्ते ते तिष्ठन्ति ।
कारणे सपाहुडियाए, वासा वि करिंति एगमायोगं । सन्नाविय दिट्ठा वा, भगाइ जा सारवेमुवहिं ॥ ५८० ॥ कारणे सप्राभृतिकायां वसती स्थिता वर्षास्यपि समस्वस्थापि भारडकस्यैकमायोगं कुर्वन्ति ततो न किश्चिपलायते । तत्र ये कैतवेन बलिकारकाः समागच्छन्ति तेषु यतनाविधिरुक्तः । सम्प्रति स्वाभाविकेष्वाह-' सम्नाविये' त्यादि, ये शय्यातरेणान्येन वा बलिकाराः संज्ञापिता दृष्टा वा स्वयमन्यदा बलिं कुर्वाणास्तान् प्रति भरणतिवसतिपालास्तावत् प्रतीक्षज्यं पापपथि सारयामि एवमुक्ते प्रतीक्षन्ते ।
Jain Education International
अपवरए को वा, काऊण भणाति मा हु लेवाडे । बहुपेणसारचिए, तहेव जं नासती तुकं ॥ ५८१ ॥ ततो वसतिपालो यदि कश्चिदस्त्यपवरकस्तत्र तदुपकरणं प्रक्षिपतिः । श्रथ नास्त्यपवरकस्ततः एकस्मिन् को सर्वमुपकरणं करोति भवति च शनैवेतिविधानरुत मा उपकरणं कूरसिक्थैः खरण्टयथ । अथ ते बहवो उन्मत्तकाः सहसैव प्रविश नैव सार्थमानसुपधि प्रतीक्षन्ते ततस्तथैव वक्रथं यथोप्रा, यथायत्र नश्यति तद् युष्माकमुपरीति ।
डगाराः
धर्मकथाद्वारयतनामाह
नत्थि कहाली मे, पुत्रं दिट्ठो व वेति गेलं । दाखादि संकाय प, भाउअंतो परिकडे ।। ५८२ ।। यदि ते केतवेन भावेन वा समागत्य धर्मकथामापृच्छन्ति, तदा वक्तव्यम् - नास्ति मे कथालब्धिः । अथ धर्मे कथयन् स पूर्व दः, ततो वदति-म्लानत्वं शिरो मे दुःखयति, गलको वेति । अथ ते धर्मकथाप्रष्टारो दानश्रद्धाः, आदिशब्दादभिगमश्च सम्यकत्वादयश्च सम्यग् ज्ञातारो वर्त्तन्तेः ततस्तेषां दानादिवाचकाणामशङ्कानां - शङ्काया श्रविषयाणां द्वारमूले दित्या आयोजयन् भाण्डकविषयमुपयोमं ददानः परि कथपति मा कथाक्रमले मयि कोपि हरेदिति हेतोः ।
•
बसहि
सम्प्रति क्रीडाद्वारयतनामाह
दहुं पिरोनॅ लभामो, मा किड्डह मा हरिअिहं को वि । समजा वरिस, पाडिया चैव बलिसरिसा ॥५८२|| यदि केचित् कैतवेन स्वभावेन वाऽऽगत्य कीडन्ति तदा तान् प्रति वक्तव्यम् - वयमाचार्यादिपार्श्वतो द्रष्टुमपि कीउतो न समामडे, तस्मादत्र मा क्रीडत एय । तचैवमुच्यते मा कधिद्धरेदिति कृत्या प्रमार्जने आवर्षणे प्राकृतिकार्या च यथा बलिद्वारे तथा यतना कर्त्तव्या । खमणं निमंति ते उ, खंधारे कइयवे इमं भणति । किसे निरागसार्थ, गुतिकरा काहिई राया ॥ ५८४ ॥ भियां यदि कोऽपि निमन्त्रयति तदा पव्यम्-ममाय क्षणमिति। ये च स्कन्धावारे इदं भगति किन-अमाकं निरागसाम-निरपराधानां गुतिकरो रक्षाकरो राजा करिष्यति ।
यत्र तु स्वाभाविकः स्कन्धावारः समागच्छति । तत्रेयं भावना
9
?
पशुणुप्पभुं निवेयण, देंति व पेल्नंति जाव नीरोमि । तह विय अठावमाणे पासे जं वा तरति नेउं ॥ ५८५|| प्रभुः नाम राजा अनुप्रभुः सेनाधिपतिभूतिस्तं गाया धर्म लाभयति विविक्रमस्माकमुपाश्रयं कुरुत । ततः स मनुष्यान् ददाति प्रेरयति समस्तानपि लोकानुपाश्रयप्रविष्टानिति । अथ स्कन्धावारो न व्रजति, किं तु तथैव स्थि तवान् तत्र यदि कोऽपि वसतिस्थाननिमित्तं प्रेरयेद्, प्र त्रापि प्रभोरनुप्रभोर्वा निवेदनं कर्त्तव्यं येन स वारयति । श्रथ प्रभुरनुप्रभुर्वा न वारयति श्रस्त्राधीना वा ते पुरुषास्ततो ब्रूतेयावदुपकर नयामि तावत्प्रतीज्ञस्य ततः कल्पं विस्तार्य सर्वमुपकरणं तत्र प्रक्षिप्योपरि बच्चा निष्काशयति । अथ प्रभूतमुपकर न शक्नोति सर्वमेकवारं नेतुं तदा त्रिषु चतुर्षु वा कल्पेषु बड़ा कोल्लुकपरंपरकेण महाराष्ट्रसिद्धकोल्लुकचक्रपरंपरन्यायेन निष्काशयति । श्रथ ते हरमृत्युपकरणं ततो यत्पार्श्वे सारं भारडमादियज्ञानेतु शक्नोति तयति ।
सम्प्रति स्वाभाविकोऽग्नौ यतनामाहकोल्लुपरंपरसंकलि, आगासं नेह वायपडिलोमं । अच्छुलुढा जलगे, अक्साई सारखे तु ।। ५८६ ॥ चलने प्रवर्द्धमाने सर्वमुपकर मेकवारमशक्नुवन् कल्पेषु चतुर्षु पञ्चसु वा बध्नाति च च फोल्कचन्यायेन परंपरया 'संकलि' सि तान् पोइलकान् दवरण संकल यत्र न तुखादिसंभवस्तत आकाशं तदपि वा प्रतिलोमं तत्र नयति । अथ ज्वलनेनातिप्रसरता ते अच्छुल्लूढाः स्वस्थानं त्याजितास्ततो यत्सारं भारडमसादि तनिष्काशयति ।
मालवस्तेनेषु पतनामाहअसरीरतेय मंगे, पचलाए जसे उ जं तरति नेई । न विधूमो न वि बोलो, न दयति जयो कइयत्रेसुं ५८७|| अशरीरस्तेन शरीरं नापहरन्ति ते ते प्र लायमाने जने चेतुं शक्नोति तमपति यदि पुनः कैतवेन तन्नयति,
For Private & Personal Use Only
www.jainelibrary.org