________________
(१२) वसहि अभिधानराजेन्द्रः।
वसहि गतार्थम् ।
गुहाए ठियस्स सा दिणे दिणे पोग्गलं आणेउ देइ, सो वि ते चेव तत्थ दोसा, मोरियाणाए जे भणियप्रधि । तं पडिसेवइ । किमंग ! पुण जासु जीवियभयं नऽथि ता
सुन पडिसेवियब्वं" इति । यश्चोक्तम्-'विशेषतो जिनवचनलावणाएँ मोत्तुं, तेरिच्छे सेवमाणस्स ।। ४१२ ॥
परिगलितबुद्धिरिति तदप्ययुक्तम् , ततः किमेषोऽपि श्लोको मौर्यदृष्टान्तद्वारेण या भगवतामाशा बलीयसी प्रसाधि- भवतो न कर्णकोटरमध्यमध्यासिष्ट-"मात्रा स्वना दुहिता तस्या भने ये दोषाः पूर्व दिव्यद्वारेण मनुष्यद्वारेण च श्रा वा , न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पभणिताः, तेऽपि तथैवात्र द्रष्टव्याः, परम् बालापनादीन् मु- रिडतोऽप्यत्र मुह्यति" ॥१॥ उक्तं तैरश्चं रूपम् । तदुक्ती क्त्वा शेषास्तत्र तैरश्चे देहयुते सेवमानस्य भवन्ति । च समर्थितं भावसागारिकम् । एवं निर्ग्रन्थानामुक्तम् । एतदेवालापनादिपदं व्याचष्टे
वृ०१ उ०३ प्रक०।
(१८) गृहमध्यान्मार्गवत्युपाश्रये न निवसेत्जह हासखेड्डागार, विन्भमा होति मणुयइत्थीसुं ।
से भिक्खू वा भिक्खुणी वा से जं पुण जाणेजा गाहावआलावगा बहुविहा,तह नत्थि तिरिक्खइत्थीसुं॥४१३॥
इकुलस्स मज्झ मज्झेणं गंतुं पंथए पडिबद्धं वा नो पनस्स. यथा मनुष्यस्त्रीषु हास्यक्रीडा आकारविभ्रमालापाश्च बहु
जाव चिंताए तह उव्वस्सए नो ठाणं चेइजा। (सू०-६२) विधा भवन्ति तथा तिर्यकत्रीषु प्रभावात् मनुष्यस्त्रीभ्यः तिर्यकत्रीणां विशेषः।
'से' इत्यादि यस्योपाश्रयस्य गृहस्थगृहमध्येन पन्थास्तत्र
बहुपापसंभवान्न स्थातव्यमिति । तथा गृहपतिकुलस्य अथ चतुर्भङ्गीमाह
मध्येन निर्गमप्रवेशे वस्तुम् । प्राचा. २ श्रृं० २ चू० २ सुहविन्नप्पा सुहमो-इया य सुहविभप्पॉ दुहमोया । अ०३ उ०। दुहविन्नप्पा य सुहा, दुहविन्नप्पॉ य दुहमोया ॥४१४॥ कप्पइ निग्गंथाणं गाहावइकुलस्स मज्झ मज्झेणं गर्नु गतार्था ।
वत्थए ॥ ३५॥ अत्रोदाहरणानि
अस्य व्याख्या प्राग्वत् । अमिलाई उभयसुहा, अरहमगभाइमकडि दुमोया।
अथ भाष्यम्गोणाइ तइयभङ्गे, उभयदुहा सीहिवग्घीओ ॥ ४१५॥
एसेव गमो नियमा, निग्गंथीणं पि नवरि चउलहुगा ।
नवरं पुण नाण, सालाए चिंडिमझे य॥५२० ।। अमिलाः-पटकास्ता प्रादिशब्दाद्-अजाखरिकादयश्च ति
एष एव निर्ग्रन्थसूत्रोक्तक्रमो निर्ग्रन्थीनामपि सातव्यः, र्यकत्रिय उभयसुखाः-तत्रातिप्रत्ययापत्त्या सुखविझप्याः,
नवरं तासां तत्र तिष्ठन्तीनां चतुर्लघुकं प्रायश्चितम् , वैकिलोकगर्हितत्वेन तुच्छसुखाखादहेतुत्वाञ्च सुखमोच्याः। 'अर
यापावृतादर्शविषयाश्च दोषा भवन्ति । शेषं सर्वमपि हनगभाइमक्कडि 'त्ति अरहन्नकस्य भ्रातृजाया तदनुरागात्
प्राग्वद् द्रष्टव्यम् ,नवरं पुनर्नानात्वं विशेषः,शालायां छिएिकमृत्वा या मर्कटी जाता, तदादयस्तिरश्च्यो दुःखमोच्याः, परं
कायां मध्ये त्रिध्वपि वक्तव्यम् । सुखविज्ञप्याः। (अरहन्नकदृष्टान्तश्च 'श्ररहमग' शब्दादवसा.
तत्र शालायां तावदाहतव्यः)२। तृतीयभङ्गे तु-गोमहिष्यादयः, ते स्वपक्षेऽपि दुःखेन सङ्गमं कारयन्ति किं पुनः परपक्षे मनुजेषु, ततो दुःखविज्ञपनाः।
सालाए कम्मकरा, उइंचयगीयसयउवसहणं । लोकजुगुप्सितश्च तासु संगम इति कृत्वा सुखमोच्याः३,यास्तु घरखामणं च दाणं, बहुसो गमणं च संबंधो ॥५३१॥ सिंहव्याघ्रीप्रभृतयस्ता उभयदुःखास्तत्र जीवितान्तकारिणी- शालायां स्थितानामार्यिकाणां कर्मकरा उचकान् कुर्युः। त्वाद् दुःखविझपना, अनुरक्लाश्च सत्यः प्रतिबन्धवन्धुरतया
यथा-याशी इयमार्यिका तादृशी मम शालिका मातुलदुःखमांच्याः ।
दुहिता वा विदधते गीतेन वा ते कर्मकरादयः । अत्र नोदकः प्रश्नयति-को नाम प्राकृतोऽप्येतास्तिर
प्रपश्चन्ते यथा-'चंदा सुखंति पडपंडरयं सुधंति,रजा जति श्वीर्वा लोकजुगुप्सिताः प्रतिसेवेत विशेषतो जिनवचनपरि
तरुणाण मणं हरंति' इत्यादि उपहसनं वा कश्चित्करोति । गलितमतिरित्यत्रोच्यते
ततश्च भिक्षार्थ गृहं गतायास्तस्याः क्षामणं दानं च वसपा
प्रादेर्गमनं च बहु तस्याः समीपे करोति । ततश्चैवं संबन्धजइ ताव णरवईसुं, मेहुणभावं तु पावए पुरिसो।। स्तयोः परस्परं घटनं भवति । जीवियदोच्चं जहि यं, किं पुण सेसासु जाईसु ।।४१६।। अथ पुनरेवोपहसनादीनि गाथात्रयेण भावयतियदि तावत् नरपतिपत्नीषु पुरुषो मैथुनभावं प्राप्नोति पाणसमा तुज्झ मया, इमा य सरिसी सरिव्वया तीसे। यत्र 'जीवितदोश्च' ति जीवितभयं प्रायः; जीवने संदेहो यासु संखे खीरनिसेश्रो, जुज्जइ तत्तेण तत्तं च ॥ ५३२॥ भवतीत्यर्थः, किं पुनः शेषासु खरिकादिजातिषु । तथा सो तत्थ तीऍ अन्ना-हि वावि निम्भत्थिो गमो गेहं। चात्र पान्त:-" एका सीरिसी रिउकाले मेहुणचा सा जाइपुरिसं अलममाणी पंथे वहंतं इकं पुरिसं घि
खामितो किल सुढिो, अक्खुन्नइ अग्गहत्थेहिं ।।५३३।। तुं गुहं पविट्ठा । बा९ काउमाढत्ता, सा य तेण पडिसेविता।
पाएसु चेडरूवे, पाडेत्तु भणाइ एस भे माता। तत्थ तसिं दोएह वि संसाराणुभावतो अणुरागो जातो । जं इच्छइ तं दिज व,तुमं पिसाइज जायाई ॥ ५३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org