________________
(६३) वसहि अभिधानराजेन्द्रः।
वसहि तत्र शालादी कांचिदुदाररूपां संयती दृष्टा कश्चित् पु- । (१६) यत्र गृहपतिजनाः कलहं कुर्वन्ति गात्राभ्यनं वा रुषः स्वमुहृदं वक्ति पत्नी सा तव मृता, अपरा च तथा- कुर्वन्ति तत्र निषेधमाहविधा न विलोक्यते , इयं तु संयती समागता भिक्षार्थम् , से भिक्खू वा भिक्खुणी वा से जं पुण उवस्मयं जाणेजा तस्याः सरशी सहगरूपा सहग्वयाः, अतस्तवाऽनया सह | इह खल गाहावडे वाजाव कम्मकरीओ वा अपमएण मसम्बन्धो-विधीयमानः क्षीरनीरयोरिव तथा च लोहमपरे
कोसंति वा जाव उद्दवंति वा णो पएणस्स जाब सेव नचा गापि तप्तेन सह संयोज्यमानमिव युज्यते , सुश्लिष्टीभव
तहप्पगारे उवस्सए णो ठाणं वा० ३ चेतेा । (सू०-६३) ति । एवं बुवाणोऽसौ तया संयत्या अन्याभिर्वा संयतीभिर्गादं निभर्तिसतः सन् स वयस्योऽपि स्वगेहं गतः। से भिक्खू वा भिक्खुणी वा से जं पूण उबस्सयं जाणा अन्यदा च स तदीयवयस्यः संयती भिक्षार्थ स्वगृहमा- इह खलु गाहावई वा जाव कम्मकरीश्रो श अमममगतां शठतया मुदितः सुष्टु अतीवावृतःप्रयत्नपरः किल का- स्स गायं तेल्लेण वा घएण वा णवणीएण वा वसाए झामयन्निव अग्रहस्तैराचुभति । तस्याः पादौ विलगतीत्य
वा अभंगेंति वा मक्खेंति वा णो परमस्स जाब चिंताए र्थः । चेटरूपाणि च प्राक्तनपत्न्याः संबन्धीनि तस्याः संयत्याः पादयोः पातयित्वा भणति-एषा (भे) भवतां माता य-|
तहप्पगारे उवस्सए णो ठाणं वा०३चतेजा । (सू०-६४) किमपीयमिच्छति तत्सर्वमाहारादिजातमस्य दातव्यम् ,सं. से भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणेयतीमपि भणति-एतत्त्वदीयं गृहम् , अमूनि च भवत्याः सं- ज्जा, इह खलु गाहावई वा जाव कम्मकरीत्रो वा श्रमबन्धीनि जातान्यपत्यानि । अतस्त्वमेतानि सर्वाणि सङ्गो
मम्मस्स गायंसि णाणेण वा कक्केण वा लोदेण वा वमेण पयेः एवमुक्त्वा वस्त्रानपानादीनि बहुशस्तस्याः प्रयच्छति । सा च स्त्रीस्वभावतया तुच्छेनाप्याहारादिना वशीकि
वा चुप्मेण वा पउमेण वा आघसंति वा पसंति वा उब्वल्लं यत इत्यतो भूयो भूयस्तदीयगृहे गमनाऽगमनं कुर्वन्यास्त- ति वा उबर्दिति वा णो परमस्स णिक्खमणपवेसे जाव स्यास्तेन सह सम्बन्धो भवति , यत एते दोषा अतो न त- यो ठाणं वा०३ चेतेजा। (मू०-६५) से भिक्खू वा भित्र स्थातव्यम्।
क्खुणी वा से जं पुण उवस्सयं जाणेज्जा इह खलु गाहाआह-यद्येवं ततः सूत्रापार्थक्यम् , नैवम्
वती वा० जाव कम्मकरीश्रो वा अम्मममस्स गायं सीओसुत्तनिवाओ पासे-ण गंतु बिइयपऍकारणज्जाए। सालाऍ मज्म खिंडी, सागारियनिग्गहसमत्थे ॥५३॥
दगवियडेण वा उसिणोदगवियडेण वा उच्छोलिति वा यत्र पावन गत्वा निगमप्रवेशः क्रियते तत्र निर्ग्रन्थी- पहोवेंति वा सिंचंति वा सिणावेंति वा णो पएणस्स . भिद्वितीयपदे-अध्वनिर्गमनादौ कारणजाते वास्तव्यमित्ये- जाव णो ठाणं वा०३ चेतेज्जा । (मू०-६६) से भिक्खू बमत्र सूत्रनिपातः । तत्र च शालायां वा मध्ये वा छिरिड-| वा भिक्खुणी वा इह खलु गाहावई वा० जाव कम्मकायां वा यदि सागारिको निग्रहसमर्थों जितेन्द्रियस्त
करीश्रो वा णिगिणा ठिया णिगिणा उल्लीणा मेहुणरुणादीनां वा संयतीरुपसर्पयतां खरएटनादिना शिक्षाकरणदक्षो भवति ततस्तत्र स्थातव्यम् ।
धम्म विमति रहस्सियं वा मंतं मंति, यो पएणस्स० एतदेव व्याख्यातुमाह
जाव णो ठाणं वा०३ चेतेजा । (सू०-६७) से भिक्खू वा पासेण गंतु पासे, वजंतु तहि यं न होइ पच्छितं । भिक्खुणी वा से जं पुण उवस्सयं जाणेज्जा भाइमसलेमज्झेण वज्ज गंतुं, पिह उच्चारं घरं गुत्तं ॥ ५३६ ॥
खं०जाव पास्स णो ठाणं वा०३चतेजा। (सू०-१८) दुज्जणवजा साला, सागार अवत्तत्तणगजुया वा।
'से' इत्यादि, सुगमम् , नवरं यत्र प्रातिबेशिकाः प्रत्यहं कएमेव मज्झ छिंडी,नियसावगसज्जण जणे वा ।। ५३७॥ लहायमानास्तिष्ठन्ति तत्र स्वाध्यायाधुपरोधान्न स्थेयमिति । यत्र पावेंन गत्वा निर्गम्यते प्रविश्यते वा, यद्वा गृहं गृह- एवं तैलाद्यभ्यङ्गकल्काधुद्वर्तनोदकप्रक्षालनसूत्रमपि नेयमिपतिकुलस्य मध्येन गत्वा प्रविश्यते , तद्यदि पृथक्त्वामका- ति । किञ्च-इहेत्यादि यत्र प्रातिवेशिकत्रियः ‘णिगिण' यिकाभूमिकागुप्तं च कुड्यकपाटादिभिः सुसंवृतं ततस्त- त्ति, मुक्तपरिधाना भासते, तथोपलीनाः-प्रच्छन्ना मैथुनत्रापि प्रायश्चित्तं न भवति, तत्र यदिशालायां स्थातव्यं स्या- धर्मविषयं किञ्चिद्रहस्यं रात्रिसंभोगं परस्परं कथयन्ति । त्तदा सा दुर्जनघर्जा-दुःशीलरहिता , यद्धा-सागारिकस्य अपरं वा रहस्यमकार्यसंबद्धं मन्त्रयन्त्रं मन्त्रयन्ते, तथासंबन्धिनो ये अव्यक्ता अद्याप्यपरिणतवयसोभ्रूणका बालका- भूते प्रतिश्रये न स्थानादि विधेयम् । यतस्तत्र स्वाध्यायक्षिस्तैर्युता या शाला तस्यां स्थातव्यम् , एवमेव चतुःशालका- तिचित्तविप्लुत्यादयो दोषाः समुपजायन्त इति । अपि चदिगृहमध्ये छिरिडकायां वा यत्र निजकास्तासामेव संयतीनां 'से' इत्यादि, कराव्यम् , नवरं तत्रायं दोषः चित्तभित्तिदर्शनालबद्धाः पितृभ्रात्रादयः श्रावका वा मातापितृसमाना जि- नात् स्वाध्यायतितिः, तथाविधचित्रस्थस्यादिदर्शनात् पूर्वनवचनभाविता भवन्ति, यानि वा सजनानां स्वभावत एव- क्रीडिताक्रीडितस्मरणकौतुकादिसंभव इति । आचा०२ श्रु० सुशीलानां तथा भद्रकाणां गृहाणि तत्र स्थातव्यम् । वृ०१ १०२ १०३ उ० ।। उ०३ प्रक०। ('अहिगरण' शब्देऽपि प्रथमभागे ५७१ प्रष्ठे
- (२०) अभिनिर्वगडायां वासमाहउक्नोऽयं विषयः)
से मामंसि वा. जाव रायहाणिसि वा अभिनिव्वगडा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org