________________
( ६१) वसहि अभिधानराजेन्द्रः।
वसहि इदमेव स्पष्टतरमाह
तैरश्चमाह
तेरिच्छगं पि तिविहं, जहन्नयं मज्झिमं च उक्कोस । आलिंगते हत्था-इ भंजणे जे उ पच्छकम्माऽऽदी।
पायावच्च कुटुंबिय, दंडियपारिग्गहं चेव ॥ ४०४॥ ते इह नऽत्थि इमे पुण, नखादिविच्छेयणे सूया ॥३६६॥
तैरश्चमपि रूपं त्रिविधम्-जघन्यम् , मध्यमम् , उत्कृष्टश्च । लेप्यप्रतिमामालिङ्गमानस्य तस्य प्रतिमाया हस्तपादाद्य
पुनरेकैकं त्रिधा-प्राजापत्यं, कौटुम्बिकं, दण्डिकपरिगृहीतंवयवभने सति ये पश्चात्कर्मादयो दोषाः उक्नास्ते इह- श्चेति । मानुष्यके देहे युते न भवन्ति । इमे पुनर्दोषाः अत्र भव
तत्रन्ति-सा स्त्री कामातुरतया तं साधु नखैर्विच्छिद्यात् ,
अइयाऽमिला जहन्ना,खरमहिसी मज्झिमा वलवमादी। आदिशब्दान्तक्षतानि वा कुर्यात्, तैश्च तस्य श्रावकस्य स्वपक्षण वा परपक्षण वा तथा क्रियते । यदेतस्य वपुषि
गोणिकरेणुकोसा, पगयं सजिएतरे देहो ॥ ४०५ ।। नखदन्तक्षतानि दृश्यन्ते, तदेष निश्चितं प्रतिसेवक इति । अजिकाः-छगलिकाः , अमिलाः-पटकाः, एता जघन्या अथ मानुषीषु चतुरो विकल्पान् दर्शयति
जघन्य तैरश्वरूपमित्यर्थः । एवं खरमहिषीवडवाऽऽदयो म
ध्यमाः, गावः प्रतीताः, करेणवो-हस्तिन्यस्ता उत्कृष्टा उत्कृसुहविन्नप्पा सुहमो-इया य सुहविन्न(प्पा)पा य दुहमोया।
टं तिर्यग्रूपम्, एतत्त्रयमपि द्विधा-प्रतिमायुतं, देहयुतं च । दुहविन्नप्पा य सुहा, दुहविन्नप्पा य दुहमोया ।।३६७॥ इह सजीवेनेतरेणाजीवेन देहयतेन प्रकृतम् , तद्विषयं प्रासुखविक्षप्याः सुखमोच्याः १, सुखविज्ञप्या दुःखमोच्याः २, यश्चित्तमभिधास्यते इत्यर्थः । दुखविज्ञप्याः सुखमोच्या ३,दुःखविज्ञप्या दुःखमोच्याश्चेति।
तत्र स्थानप्रायश्चित्तमाहचतुर्वपि भङ्गेषु यथाक्रमममूनि निदर्शनानि
चत्तारि य उग्घाया, जहन्नए मज्झिमे अणुग्घाया। खरिया महिड्डिगणिया, अंतेपुरिया य रायमाया य ।
छम्मासा उग्घाया, उक्कोसे ठायमाणस्स ॥४०६॥ उभयं सुहविन्नवणा,सुहमोयाँ दो हिं पि दुहमोया।३६८।
प्राजापत्यपरिगृहीतादौ जघन्यके तैरश्चदेहयुते तिष्ठति
चत्वार उद्धाताः । मध्यमे तिष्ठति चत्वारोऽनुद्धाताः, उत्कृष्ट खरिका-द्वद्यक्षरिका सा सर्वजनसाध्यतया सुखविशप्या, तिष्ठतः षण्मासा उद्धाताः। परिफल्गुसुखलवास्वादनहेतुत्वाञ्च सुखमोच्या १, या तु म
पढमिल्लुगम्मि ठाणे, दोहि वि लहुगा तवेण कालेणं । हर्द्धिका गणिका साऽपि साधारणस्त्रीत्वेनैव सुखविज्ञप्या, यौवनरूपविभ्रमादिभावयुक्तत्वेन दुःखमोच्या २, या पुनर
बिइयम्मि उ कालगुरू,तवगुरुगो होति तइयम्मि ।४०७ न्तः-पुरिका सा वर्षधरादिरक्षापालकैर्दुष्प्रापतया दुःखविश
तान्येव गुरुकाणि तृतीयं दण्डिकपरिगृहीते गुरुकाणि । गप्या प्रत्यपायबहुलतया च सुखमोच्या ३, या तु राक्षः
तं स्थानप्रायश्चित्तम् । संबन्धिनी माता सा सुरक्षिततया सर्वस्यापि च गुरु
अथ प्रतिसेवनाप्रायश्चित्तमाहस्थाने पूजनीयतया च दुःखविज्ञप्या, प्राप्ता च सती सर्वसौ- चउरो लहुगा गुरुगा, छेदो मूलं जहन्नए होई । ख्यसंपत्तिकारिणी, प्राणांश्च तत्र राक्षा विधीयमानान् प्रत्य- चउगुरुगछेदमूलं, अणवट्ठप्पो य मज्झिमए ।। ४०८ ॥ पायान् रक्षितुं शक्नोतीति दुःखविमोच्या ४ । उभयमिति प्रथमा सुखविज्ञाप्या सुखमोच्या १, 'सुहविनवण' त्ति द्विती
छेदो मूलं च तहा, अणवटुप्पो य होइ पारंची । या सुखविज्ञप्या परं दुःखमोच्या २, 'सुहमोय' सि तृतीया
एवं दिट्ठमादिद्वे, सेवंते पसजणं मोनुं ॥ ४०६ । सुखमोचा परं दुःखविज्ञप्या ३, चतुर्थी द्वाभ्यामपि दुःखा
प्राजापत्यपरिगृहीते जघन्ये दृष्टे प्रतिसेवने चत्वारो लदुःखविनप्या दुःखमोच्या चेति।
घवः, कौटुम्बिकपरिगृहीते जघन्ये अदृष्ट चत्वारो गुरवः, अथाऽऽक्षेपपरिहारौ प्राह
दण्डिकपरिगृहीते जघन्ये अदृष्टे छेदः, दृष्टे मूलम् । प्राजा
पत्यपरिगृहीते मध्यमे अदृष्ट चत्वारो गुरवः, दृष्टे छेदः । तिण्ह वि कयरो गुरुयो, पागयकोंडुविदंडिए चेव ।
कौटुम्बिकपरिगृहीते मध्यमे अदृष्टे छेदः, दृष्टे मूलम् । दण्डिसाहस असमिक्खभए, इयरे पडिपक्खपभुराया ॥३६६॥ कपरिगृहीते मध्यमे अष्टे मूलम्, दृष्टे अनवस्थाप्यम् । प्राजाईसरियत्ता रज्जा, व भंसए मच्चु पहरणारिसओ।
पत्यपरिगृहीते उत्कृष्ट अदृष्टे छेदः, दृष्टे मूलम् । कौटुम्बिकपते य समिक्खियकारी,अन्ना वि ते सिं बहू अत्थि।४००।
रिगृहीते उत्कृष्ट अदृष्टे मूलम् ,दृष्टे अनवस्थाप्यम् । दण्डिकप
रिगृहीते उत्कृष्ट अनवस्थाप्यम् दृष्टे पाराश्चिकम् । एवं रशपत्थारदोसकारी, निवावराहो य बहुजणे फुसई । दृष्टयोः प्रसज्जनां शङ्कां भोजिकादिरूपां मुक्त्वा प्रायभितं पागइओ पुण तस्स व, निवस्स व भया न पडिकुजा । ज्ञातव्यम्। अवि य हु कम्मद्दोणी, न य गुत्सीओ सि नेव दारट्ठा । अत्र प्रागुक्नमेवाक्षेपपरिहारप्रतिबद्धं गाथाद्वयमाह-- तेण कयं पि न नजइ,इतरत्थ पुणो धुवा दोसा।।४०२॥ जम्हा पढमे मूलं, बिइए अणवढे तइऍ पारंची। तुल्ले मेहुणभावे, नाणत्ताऽऽरोवणा उ कीस कया। तम्हा ठायंतस्स य, मलं अणवट्ठ पारंची ॥ ४१० ।। जेण निवे पत्थारो, रागो वि य वत्थुमासज्ज ॥४०३॥
पडिसेवणाएँ एवं, पसजणा तत्म होइ इकिके । इदं गाथापञ्चकमपि दिग्द्वारवद्रष्टव्यम्। गतं मानुष्यकम्।। चरिमपदे चरिमपदं, तंपिय प्राणाइनिष्फ ॥४१॥
नीयतया च च तत्र रामामाच्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org