________________
(210) श्रभिधानराजेन्द्रः ।
वसहि
पाराञ्चिको भवति । श्रमात्यायामनवस्थाप्यम्, प्राकृतजनस्त्रियां पुनर्मूलम् ।
शिष्यः प्राह
तुझे मेहुणभावे, नाणचारोवणा तु कीस कया । जेण निवे पत्थारो, रागो वि य वत्थुमासजा ॥ ३८५॥ दण्डिकादिपरिगृहीतासु प्रतिमासु खीषु वा तुल्ये मैथुनभावे कस्मादारोपणायाः - प्रायश्चित्तस्य नानात्वं विशदृशता कृता । सूरिराह-येन कारणेन नृपे राशि प्रस्तार:- कटकमर्दों भवति अतस्तत्राधिकतरं प्रायश्चित्तम् । तदपेक्षया कुटुम्बिके प्राकृते च यथाक्रमं स्वल्पा स्वल्पतरा दोषाः, ततस्तयोः प्रायश्चित्तमपि हीने हीनतरम् रागोऽपि च वस्तु श्रासाद्य भवति । यादृशं जघन्यं मध्यममुत्कृष्टं वा वस्तु रागोऽपि तत्र तादृशो भवतीति भावः । इदमेव भावयति
जह भागा इति मचा, रागादीचं दहा वओोकम्मे ।
रागाइविरया वि हु, पायं वत्थूण विहुरत्ता ||३८६ ॥ रागादीनां मात्रा जघन्यादिरूपासु त्रिषु यावत्संख्याकेषु भागेषु गता स्थिता कर्मण्यपि ज्ञानावरणादौ च यो बन्धः स तथैव दृष्टव्यः । अथ रागतया मात्रानानात्वं कथं भवतीत्याह - रागादीनां विधुरताऽपि मात्रावैषम्यमपि प्रायो वस्तूनखप्रभृतीनां विधुरत्वात् सुन्दरसुन्दरतरसुन्दरतमविभागाद्भवति प्रायोग्रह कस्यापि कदाचिद्वस्तु समन्त रेणापि रागादिसदृश्यं भवतीति ज्ञापनार्थम् यतयमतो युक्तियुक्तं दरिडकपरिगृहीतासु खीषु प्रतिमासु वा प्रायसिमानाम् । तदेवमुक्तं दिव्यप्रतिमायुतम् अथ दिव्यस्यैव देवयुतस्पायसरस्तत्सचितं न संभवति, जीवस्तस्य - दिव्यशरीरस्य तत्क्षणादेव विध्वंसनात् । यतु स
"
देवीशरीररूपं देत स्थानप्रायश्चित्तं यथा प्रतिमायुते । प्रतिसेवनाप्रायश्चित्तं तु यथा मनुष्यस्त्रीषु भशिष्यते । गतं दिव्यरूपम् ।
अथ मानुष्यरूपमाह
माणुस्सर्य पितिविहं, जहन्नगं मज्झिमं च उक्कोसं । पायावच्चकुटुंबिय, दंडियपारिग्गहं चेव ।। ३८७ ॥ मानुष्यकर्म रूपं विविधम्- जघन्यं मध्यममुत्कृष्टं च पुनत्रिविधम्-प्राजापत्यपरिगृहीतं कीम्यकपरिगृहीतम् दरिडकपरिगृहीतं चेति ।
,
तत्रोत्कृष्टादिविभागमाह
उकोस माउभना, मकं पुरा भगिणिधूतमादीयं । खरियादी य जहर्ष, पमयं सन्जितरे देहे ॥ ३८८|| इह गृहिणी मातरं भार्यां वा नाम्यस्य कस्यापि प्रयच्छन्ति, अतो माता भार्या चोत्कृष्टं मानुष्यरूपम्। यास्तु भगिनीदुहिदम्याद अन्यस्मै स्वाभिरुविताय दीप ताः पुनर्मध्यमम् । खरिका - दासी तदादयः इतरत् जघन्यम्, एतत्रयमपि प्रत्येकं द्विधा - प्रतिमायुतं - देहयुतं च । प्रतिमायुतं दिव्यम् युनेन तु सजीवेन इतरेण वा भजीयेन प्रकृतमधिकारस्तद्विषयं प्रायधितं तावदाहपढमिल्लुगम्मि ठाणे, चउरो मासा हवंतऽणुग्वाया ।
"
Jain Education International
वसहि छम्मासाऽणुग्घाया, बिइए तइए भवे छेदो ॥ ३८६ ॥ प्रथमं नाम - जघन्यं मानुष्यरूपं तत्र प्राजापत्ये परिगृहीतादी मेऽपि तिष्ठतत्वारोऽनुदाता मासा, गुरवइत्यर्थः । द्वितीयं - मध्यमं तत्रापि त्रिष्वपि भेदेषु परमासा श्रनुद्धाताः, तृतीयमुत्कृष्टं तत्र भेदत्रयेऽपि तिष्ठतश्छेदः ।
अथ कीरश्छेद इति ज्ञापनार्थमाहपढमस्स तइयठाचे, जम्मासुम्पादयो भवे वेदो । चउमासो छम्मासो, बिइए तइए अणुग्घा ॥ ३६० ॥ प्रथमं प्राजापत्यपरिगृहीतम् । तस्य वतृतीय स्थानमुत्रमित्यर्थः तत्र पारमासिका छेद द्वितीय कौटुम्बिकपरिगृहीतं तस्य तृतीये खाने चतुर्गुरुकच्छेदः, तृतीयं वदिकपरिगृहीतं तत्रापि यत् तृतीयं स्थानं तत्र पारमासिक उद्धातच्छेदः । पढमिल्लुगम्मि तवारिह, दोहि वि लहु होंति एते पच्छित्ता । बिइयम्मिय कालगुरू, तवगुरुगा होंति तइयम्मि || ३६१ || प्रथमं प्राजापत्यपरिगृहीतं तत्र जघन्यमध्यमयोयें तपोऽदै प्रायश्चित्ते चतुर्गुरू, ते द्वाभ्यामपि तपःकालाभ्यां लघुके क
द्वितीयेोकपरिगृहीते ते एव कालगुरुके लीये दण्डिकपरिगृहीते ते एव तपसा गुरुके, कालेन लघुके । उत्कृष्टमुक्तं स्थानप्रायश्चित्तम् ।
अथ प्रतिसेवनामाहचउगुरुगा गुरुगा छेदो मूलं जहन्नए होइ। छगुरुगछेत्रमूलं, अवटुप्पो व पारंची ॥ ३३२ ॥ ( एवं दिमदि से पसजसं मोतुं । ) प्राजापत्यपरिगृहीतं जघन्यम् अहं प्रतिसेवा गु रवः, दृष्टे षण्मासा गुरवः । कौटुम्बिकपरिगृहीतं जघन्यमदृष्टं प्रतिसेवते परमासा गुरवः रटे छेदः । दरिपरि ही उत्कृष्ट मूलम् रहे अवस्थाप्यम् दरिकपरि होते उत्कृष्टे श्रदृष्टे, अनवस्थाप्यम्, दृष्टे पाराञ्चिकम्। दृष्टाऐ प्रतिसेयमानस्य प्रसजना शङ्का भोजि प्रायश्चित्तं मन्तव्यम् । अत्र नोदकः प्राह
"
"
जम्हा पढमे मूलं चिए अगवट्टो तइऍ पारंची। तम्हा ठायंतस्स य मूलं अणवट्ठ पारंची || ३६३ ॥ अत्राचार्यः परिहारमाह
पढिसेवा य एवं पसलमा तत्थ दोइ एकेके । चरिमपदे चरिमपदं, तं पि य आखाइनिष्पन्नं ॥ ३६४ ॥ अनयोर्थ्याच्या प्राम्यत् ।
ते चैव तत्थ दोसा, मोरियआयाए जे भणियपुवि । आलिंगणा मोजूं, माणुस्से सेवमाणस्स ।। ३६५ ॥ तएवानवस्थामिध्यात्वादयस्तत्र मानुष्यकत्रीरूपे दोषा ये पूर्व ' मूरियार आणाए ' इत्यादि गाथायां भणिताः, नवरं दिव्यमाया लिने ये मदोषा भद्रकान्तकृता उक्ला. स्तान मुक्त्वा शेषाः सर्वेऽपि मानुष्यकं यमानस्य म चितव्याः ।
For Private & Personal Use Only
www.jainelibrary.org