________________
(३७५) पुढवीकाइय प्रनिधानराजेन्द्रः।
पुढवीकाइय एकैकस्मिंश्च वर्णाऽदौतारतम्यभेदेनानेकेन्वान्तरभेदाः। तथा
साम्प्रतं प्ररूपणाद्वारम्हि-भ्रमरकोकिलकजलाऽऽदिष तरतमभावादित्यादिरूपत
दुविहा य पुढविजीवा, सुहुमा तह बायरा य लोयम्मि । याम्नेके कृष्णभेदाः,एवं नीलादिध्वप्यायोज्यम्।तथा गन्धर
सुहमा य सव्वलोए,दो चेव य बायरविहाणा ।। ७१ ।। सस्पर्शष्वपि तथा परस्परं वर्णानां संयोगतो घूसरकवूरत्वाऽऽ. दयो'ने के सख्याभेदाः,एवं गन्धाऽऽदीनामपि परस्परं गन्धा
पृथिवीजीवा द्विविधाः-सूदमा बादराश्च । सूक्ष्मनामकर्मोदऽदिभिः समायोगादतो भवन्ति. वर्णाऽऽद्यादेशः सहस्राग्रशो
यात् सूक्ष्माः, बादरनामकमोदयात् बादराः,कर्मोदयजनिते ए. भेदाः। (संखेजाई जोणिप्पमुहसयसहस्साई इति ) संख्येयानि
वैषां सूक्ष्मबादरत्वे न त्वांपक्षिके बदरामलकयोरिव । तन योनिप्रमुखाणि योनिद्वाराणि शतसहस्राणि । तथाहि एकैक- सूदमाः समुद्कपर्याप्तप्रक्षिप्तगन्धावयववत्सर्वलोकव्यापिनः । स्मिन् वर्णे गन्धे रसे स्पर्श च संवृता योनिः पृथिवीका- बादरास्तु मूलभेदाद् द्विविधा इत्याहयिकानां, सा पुनस्त्रिधा-सचित्ता, चित्ता, मिश्रा च । पुनरे.
दुविहा बायरपुढवी, समासो सएहपुढवि खरपुढवी । कैका त्रिधा-शीता, उष्णा, शीतोष्णा । शीताऽऽदीनामपि प्र
सरहा य पंचवमा, अवरा छत्तीसइविहाणा ॥ ७२ ॥ त्येकं तारतम्यभेदादनेकभेदत्वं केवलमेव विशिवर्णाऽऽदियु. काः संख्याऽतीता अपि स्वस्थाने व्यक्तिमेदेन योनयो जातिमा
' समासतः 'संक्षपात् द्विविधा बादरपृथिवी-श्लक्ष्णबादधिकृत्यैकैव योनिर्गण्यते , ततः संख्येयानि सप्तपृथिवी.
रपृथिवी खरमादरपृथिवी च , तत्र श्लक्ष्णबादरपृथिवी ककायिकानां योनिशतसहस्राणि भवन्ति, तानि च सूचमया.
णनीललोहितपीतशुक्लभेदात्पञ्चधा, इह च गुणभेदात् गुदरगतसर्वसंख्यया सप्त । ( पज्जत्तगनिस्साए इत्यादि )
णभेदोऽभ्युपगन्तव्यः, खरबादरपृथिव्यास्त्वन्येऽपि पत्रिपर्याप्तनिश्रया अपर्याप्तका व्युत्क्रान्ति उत्पद्यन्ते , कियन्त
शद्विशेषभेदाः सम्भवन्तीति । इल्याह-यत्रैकः पर्याप्तस्तत्र नियमातन्निश्रया असंख्येयाः
तानाहसंख्यातीता अपर्याप्तकाः । उपसंहारमाह-( सेत्तमित्या- पुढवी य सक्करा वा-लुगा य उवले सिला य लोणसे । त्यादि ) निगमनत्रयं सुगमम् । प्रशा०१ पद । ('पिंड'
अय तंव तउय सीसग, रुप्प सुबन्ने य वेरे य ॥७३।। शब्देऽस्मिन्नेव भागे ६२० पृष्ठे सचित्ताऽचित्तमिश्रपृथिवीपि. एडा उक्लाः )।
हरियाले हिंगुलए, मोसिला सीसगंजण पवाले । पृथिवीकायोद्देशः
अब्भपडलऽभवालुय, वायरकाए मणिविहाणा ||७४॥ पुढवीए निक्खेवो, परूवणा लक्खणं परीमाणं । गोमेजए य रुयए, अंके फलिहे य लोहियक्ख य । उवभोगो सत्थं वे-यणा य वहणा निवित्तीय ॥ ६८॥ मरगय मसारगल्ले, भुयमायग इंदनीले य ॥ ७५ ॥ प्राग् जीवोद्देशके जीवस्य प्ररूपणा किं न कृतेत्येतच ना. चंदप्पभ वेरुलिए, जलकंते चेव सूरकते य । शनीयं, यतो जीवसामान्यस्य विशेषाऽऽधारत्वाद्विशेषस्य
एए खरपुढवीए, नामं छत्तीसयं होति ॥ ७६ ॥ च पृथिव्यादिरूपत्वात्सामान्यजीवस्य चोपभोगाऽऽदेरसंभचात् पृथिव्यादिचचयैव तस्य चिन्तितत्वादिति। तत्र पृथिव्या
अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्दश भेदाः परिगृही. नामाऽऽदिनिक्षेपो वक्तव्यः, प्ररूपणा-सूक्ष्मवादराऽऽदिभेदा,
ताः द्वितीयगाथया त्वष्टा हरितालाऽऽदयः, तृतीयगाथया लक्षणं साकारानाकारोपयोगकाययोगाऽऽदिकं, परिमाणम्
दश गोमेधकाऽऽदयः, तुर्यगाथया चत्वारः चन्द्रकान्ताssसंवर्तितलोकप्रतरासंख्येयभागमात्रादिकम् उपभोगः शय
दयः। अत्र व पूर्वगाथाद्रयेन सामान्यपृथिवीभेदाः प्रदर्शिताः, नाऽसनचक्रमणाऽदिकः,शस्त्रं स्नेहाम्लक्षाराऽऽदि,वेदना
उत्तरगाथाद्वयेन मणिभेदाः प्रदर्शिताः, एता स्पष्ट इति स्वशरीराव्यक्तचेतनानुरूपा सुख दुःखानुभवस्वभावा,वधा-कृ.
कृत्वा न विवृताः। तकारितानुमतिभिरुपमईनाऽऽदिका, निवृत्तिः-अप्रमत्तस्य
एवं सूक्ष्मबादरभेदान् प्रतिपाद्य पुनर्वाऽऽविभेदेन पृथिमनोवाक्कायगुप्त्याऽनुपमाऽऽदिकेति समासार्थः।
वीभेदान् दर्शयितुमाहव्यासार्थ तु नियुक्तिकृयथाक्रममाह
वरुणरसगंधफासे, जोणिप्पमुहा हवंति संखज्जा। नाम ठवणा पुढवी, दव्यपुढवी य भावपुढवी य ।
णेगाइ सहस्साई, होति विहाणम्मि एकिके ॥ ७७ ।। एसो खलु पुढवीए, निक्खेवो चउबिहो होइ ।। ६६॥ तत्र वर्माः शुक्लाऽऽदयः पञ्च, रसास्तिक्ताऽऽदयः पञ्च, गम्धी __ स्पष्टा । नामस्थापने चरणत्वादनाहत्याऽऽह
सुरभिदुरभी,स्पर्शाःमृदुकर्कशाऽऽदयः श्री,तत्र वर्माऽऽदिके दव्वं सरीरभविप्रो, भावेण य होइ पुरविजीवो उ ।
एकैकस्मिायोनिप्रमुखा योनिप्रभृतयः संख्येया भेदा भवन्ति,
संख्येयस्यानेकरूपत्वाद्विशिष्टसंख्यार्थमाह-अनेकानि सहस्रा. जो पुढविनामगोयं, कम्मं वेएइ सो जीवो ॥ ७॥ रयेकैकस्मिन्बर्माऽऽदिके विधाने भेदे भवन्ति,योनितो गुणततत्र द्रव्यपृथिवी भागमतो, नोमागमतश्च, आगमतो शा. श्च भेदानामिति । एतच सप्तयोनिलक्षणप्रमाणत्वात् पृथिव्या ता तब चानुपयुक्ता, नो पागमतस्तु-पृथिवीपदार्थज्ञस्य श- एवं भावनीयमिति । उक्नं च प्रज्ञापनायाम्-"तत्थ "" (१५) रीरं जीवापेतं तथा पृथिवीपदार्थक्षत्वेन भव्यो-यालाऽऽदिः, इत्यादि । (तथाऽस्मिन्नेव भागे-पृष्ठे दर्शितम्)हब संघृ ताभ्यां विनिर्मुको द्रव्यपृथिवीजीव:-एकभाविको बद्धाऽऽयु- तयोनयः पृथिवीकायिका उक्लाः, सा पुनः सचित्ता प्रचित्ता कोऽभिमुखनामगोत्रश्च , भाषपृथिवीजीवः पुनर्यः प्रथिवी- मिश्रावा. तथा पनच शीता उण्या शीतोष्णा स्येवमादिका नामाऽदिकमोदीर्ण बेदयति । गतं निक्षेपद्वारम् ।
द्रष्टव्यति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org