________________
(७६) पुढवीकाइय माभिधानराजेन्सः ।
पुढवीकाइय एतदेव भूयो नियुक्तिकृत् स्पष्टतरमाह
दीसंति सरीराई,पुढविजियाणं असंखाणं ।।२।। वमम्मि य एकेके, गंधम्मि रसम्मि तह य फासम्मि।
स्पष्टा । कथं पुनरिदमवगन्तव्यं,सन्ति पृथिवीकायिका इति, नाणत्ती कायव्वा, विहाणा होइ एक्किकं ।। ७८ ।।
उच्यते, तदधिष्ठितशरीरोपलब्धेरधिष्ठातरि प्रतीतिर्गवावावर्णाऽऽदिके एकैकस्मिन्विधाने भेदे सहस्राग्रशो नानात्वं वि- दाविव इत्येतदर्शयितुमाहधेयम्,तथाहि -कृष्णो वर्ण इति सामान्यं,तस्य च भ्रमराङ्गारकोकिलगवलकजलाऽऽदिषु प्रकर्षाप्रकर्षविशेषाद्भेदः कृष्णः
एएहि सरीरोहिं, पच्चक्खं ते परूविया होति । कृष्णतरः कृष्णतम इत्यादि,एवं नीलादिष्वप्यायोज्यं तथा सेसा आणागेज्मा, चक्खूफासं न जं इंति ॥ ८३॥ रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः। तथा-वर्माऽऽदी
एभिरसंख्येयतयोपलभ्यमानः पृथिवीशर्कराऽऽदिभेदाभिन्नैः नां परस्परसंयोगाद्धूसर केसरकर्बुराऽऽदिवर्णान्तरोत्पत्तिरे- |
शरीरैस्ते च शरीरिणः शरीरद्वारेण प्रत्यक्ष साक्षात्प्ररूपिताः वमुत्प्रेक्ष्य वर्माऽऽदीनां प्रत्येकं प्रकर्षाप्रकर्षतया परस्परानुवे
ख्यापिता भवन्ति , शेषास्तु सूक्ष्मा श्राशाग्राह्या एव धेन च बहवो भेदा वाच्याः ।
द्रष्टव्याः, यतस्ते चतुःस्पर्श नागच्छन्ति, स्पर्शशब्दो वि. पुनरपि पर्याप्तकाऽऽदिभेदानेदमाह
षयाऽर्थः। जे बायरे विहाणा, पज्जत्ता तत्तिया अपज्जत्ता।
प्ररूपणाद्वारानन्तरं लक्षणद्वारमाहसुहमा वि होति दुविहा, पज्जत्ता चेव अपजत्ता ॥७॥ यानि बादरपृथिवीकाये विधानानि भेदाः प्रतिपादितास्ता.
उवयोगजोग अज्झव-साणे मतिसुय अचक्खुदंसे य । नि यावन्ति पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि, अत्र भे- अट्ठविहोदयलेसा, सन्नुस्सासे कसाया य ॥८४ ॥ दानां तुल्यत्वं द्रष्टव्यं न तु जीवानां, यत एकपर्याप्तकाऽऽथये- तत्र पृथिवीकायाऽऽदीनां स्त्यानाधुदयाद्यावती चोपयोणासंख्येया अपर्याप्तका भवन्ति, सूक्ष्मा अपि पर्याप्तकापर्या
गशक्तिरव्यक्ता ज्ञानदर्शनरूपेत्येवमात्मक उपयोगी लक्षणं, तकभेदेन द्विविधा एव, किं तु पर्याप्तकनिश्रया पर्याप्तकाः
तथा योगः-कायाऽऽख्य एक पब, औदारिकतन्मिश्रकार्मसमुत्पद्यन्ते,यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्या
णाऽऽत्मको वृद्धयष्टिकल्पो जन्तोः सकर्मकस्याऽऽलम्बनाय प्तकाः स्युः। पर्याप्तिस्तु-"आहारसरीरिंदिय-ऊसासवश्रोम
व्याप्रियते; तथाऽध्यवसायाः-सूक्ष्मा श्रात्मनः परिणामविणोऽहिनिव्वत्ती । होति जतो दलियारो, करणं पद-सा उप
शेषाः, ते च लक्षणम् , अव्यक्तचैतन्यपुरुषमनःसमुद्भूतचिजत्ती ॥१॥" जन्तुः समुत्पद्यमानः पुद्गलोपादानेन करणं नि
न्ताविशेषा इवानभिलक्ष्यास्तेऽभिगन्तव्याः, तथा साकारोपर्तयति तेन च करणविशेषेणाऽऽहारमवगृह्य पृथग् खलरसा. पयोगान्तःपातिमतिभुताज्ञानसमन्विताः पृथिवीकायिका उऽदिभावन परिणति नयति स ताहकरणविशेष आहारपर्या- बोद्धव्याः, तथा स्पर्शनेन्द्रियेणाचक्षुर्दर्शनानुगता बोद्धव्याः, प्तिशब्देनोच्यते, एवं शेषपर्याप्तयोऽपि वाच्याः, तत्रैकेन्द्रिया
तथा ज्ञानाऽऽवरणीयाऽऽद्यष्टविधकर्मोदयभाजस्तावद्वन्धभाणामाहारशरीरेन्द्रियोच्छासाभिधानाश्चतस्रो भवन्ति,पताश्चा
जश्व, तथा लेश्या-अध्यवसायविशेषरूपाः कृष्णनीलकान्तर्मुहूर्तेन जन्तुरादत्ते, अनाप्तपर्याप्तिरपर्याप्तकोऽवाप्तपर्याप्ति
पोततेजस्यश्चतस्रस्ताभिरनुगताः, तथा दशविधसंशानुगस्तु पर्याप्तक इति,अत्रच पृथिव्येव कायो येषामिति विग्रहः।
ताः,ताश्च आहाराऽऽदिकाःप्रागुक्ता एव.तथा सूक्ष्मोरछासयथा सूक्ष्मबादराऽऽदयो भेदाः सिद्धयन्ति तथा प्रसिद्ध
निःश्वासानुगताः । उक्नं च-" पुढविकाइया णं भंते ! जीया भेदेनोदाहरणेन दर्शयितुमाह
प्राणवन्ति वा, पाणवन्ति वा, ऊससन्ति वा, णीससंति वा। रुक्खाणं गुच्छाणं, गुम्माण लयाण वल्लिबलयाणं । गोयमा ! अविरहियं संतयं चेव आणवन्ति वा, पाणव
जह दीसइ नाणतं, पुढविक्काए तहा जाण ॥८॥ न्ति वा,ऊससंति वा, नीससंति वा।" कषाया श्राप सूक्ष्माः • यथा वनस्पतेर्वृक्षाऽऽदिभेदेन स्पष्ट नानात्वमुपलभ्यते, तथा |
क्रोधाऽऽदयः। एवमेतानि जीवलक्षणाऽऽद्युपयोगाऽऽदीनि कपृथिवीकायिकेअप जानीहि,तथा वृक्षाः-चूताऽऽदयो गुच्छा
पायपर्यवसानानि पृथिवीकायिकेषु संभवन्तीति, ततश्चैवंवृन्ताकीसल्लकीकर्पास्यादयः,गुल्मानि-नवमालिकाकोरएट.
विधजीवलक्षणकलापसमनुगतत्वात् मनुष्यवत् सचित्ता काऽऽदीनि, लताः--पुन्नागाशोकलताऽऽद्याः, वल्यस्त्रपुषीवा
पृथिवीति । ननु च तदिदमसिद्धमसिद्धेन साध्यते, तथा. लुकीकोशातक्याद्याः, वलयानि-केतकीकदल्यादीनि ।
हि-न हधुपयोगाऽऽदीनि लक्षणानि पृथिवीकायेषु व्यक्तानि पुनरपि वनस्पतिभेददृष्टान्तेन पृथिव्या भेदमाह-- समुपलक्ष्यन्ते,सत्यमेतद् ,अव्यक्तानि तु विद्यन्ते, यथा कस्यश्रोसहि तण सेवाले, पणगविहाणे य कंद मूले य ।
चित्पुंसः हत्पूरकव्यतिमिश्रमदिरातिपानपित्तोदयाकुलीजह दीसइ नाणतं, पुढवीकाए तहा जाण ॥ १ ॥
कृतान्तःकरणविशेषस्याव्यक्ता चेतना,न चैतावता तस्याचि
दूपता,एवमत्राप्यव्यनचेतनासंभवोऽभ्युपगन्तव्यःननु चात्रो यथा हि बनस्पतिकायस्य ओषध्यादिको भेद एवं पृथिव्या छासादिकमध्यनचेतनालिङ्गमस्ति,न चेह तथाविधं किञ्चिअपि द्रष्टव्यः । तत्र ओषध्यः शाल्याऽद्याः, तृणानि दर्भा55. श्चतनालिङ्गमस्ति नैतदेवम्,इहापिसमानजातीयलतोद्दाऽदीनि, सेवालं जलोपरि मलरूपं, पनकः काष्ठाऽऽदावल्लीविशे- दिकमर्शोमांसाङ्कुरवञ्चेतनाचिह्नमस्त्येव,अव्यक्तचेतनानां हि पः पञ्चवर्षः, कन्दः सूरणकन्दादिः, मूल-मुशीराऽऽदीति। सम्भावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगएते च सूक्ष्मत्वाकयादिकाः समुपलभ्यम्ते, यत्सण्या- न्तव्येति, वनस्पतेश्च चैतन्यं विशिष्टतुपुप्पफलप्रदत्वेन स्पष्ट स्तुपलभ्यन्ते तदर्शयितुमाह
साधयिष्यते च, ततो व्यक्लोपयोगाऽऽदिलक्षणसद्भावात्सचिएकस्स दोएह तिएह व,संखज्जाण व न पासि सका।। त्ता पृथिवीति स्थितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org