________________
(६७४) पढवीकाइय अभिधानराजेन्डः।
पुढवीकाइय बादरपृथिवीकायिकाः। अथवा लक्षणा च सा बादरपृथिवी च
अथ के ते खरबादरपृथिवीकायिकाः । सरिराह-खसा कायः शरीरं येषां ते लक्षणबादरपृथिवीकायास्त एव रबादरपृथिवीकायिका अनेकविधाः प्राप्ताः, चत्वारिंशस्वार्थिके कप्रत्ययविधानात् श्लदणबादरपृथिवीकायिकाः,चश- नेवा मुख्यतः प्राप्ता इत्यर्थः । तानेव चत्वारिंशद्भेदानाब्दो वक्ष्यमाणखगतानेकभेदसूचका,खरा नाम पृथिवी सात
ह-" तं जहा-पुढवी य” इत्यादि गाथाचतुएयम् , पृ. विशेष काठिन्यविशेषं चाऽऽपन्ना तदात्मका जीवा अपि स्व- थिवीति भामा सत्यभामावत् शृद्धपृथिवी च नदीतटभि. रास्ते च ते बादरपृथिवीकायिकाश्च खरबादरपृथिवीका- ग्यादिरूपा. चशब्द उत्तरभेदापेक्षया समुचये १ शर्करा-खयिकाः अथवा-पूर्ववत् प्रकारान्तरेण समासः, चशब्दः स्व. घूपलशकलरूपाः २ बालुका सिकताः ३ उपल:-टरऽऽद्युगतवक्ष्यमाणचत्वारिंशद्दसूचकः ।
पकरणपरिकर्मणायोग्यः पाषाणः ४ शिला-घटनयोग्या
देवकुलपीठाऽऽधुपयोगी महान् पाषाणविशेषः ५ लवणं सासे किं तं सण्हबादरपुढविकाइया ?। सहबादरपुढविका
मुद्राऽदि ६ ऊषो-यदशादूषरं क्षेत्रम् ७ अयस्ताम्रपुसी। इया सत्तविहा परमत्ता। तं जहा-किएहमत्तिया,नीलमत्तिया, सकरूप्यसुवर्णानि प्रतीतानि १३ वजो हीरकः १४ हरिलोहियमत्तिया, हालिद्दमत्तिया, सुकिल्लमत्तिया,पंडुमत्तिया, तालहिङ्गलकमनःशिलाः प्रतीताः १७ सीसकं पारदः १८
अञ्जनं सौवीराजनाऽऽदि १६ प्रवालं-विद्रुमम् २० अभ्रपपणगमत्तिया । से तं सराहबादरपुढविकाइया ॥ १४ ॥
टलं प्रसिद्धम् २१ अभ्रवालुका-अभ्रपटलमिश्रा वालुका २२ अथ के ते श्लदणबादरपृथिवीकायिकाः । सूरिराह-श्ल
( वायरकाये इति) बादरपृथिवीकायेऽमी भेदा इति दणबादरपृथिवीकायिकाः सप्तविधाः प्रज्ञप्ताः। तदेव सप्तवि
शेषः, ( मणिविहाणा इति) चशब्दस्य गम्यमानत्वाधत्वं तद्यथेत्यादिनोपदर्शयति-कृष्णमृत्तिका कृष्णमृत्तिका.
न्माणिविधानानि च-मणिभेदाच बादरपृथिवीकायभेदत्वेरूपा, एवं नीलमृत्तिका, लोहितमृत्तिका, हारिद्रमृत्तिकाः,
न ज्ञातव्याः । तान्येव मणिविधानानि दर्शयति-(गोमिशुक्लमृत्तिका, इत्थं वर्णभेदेन पञ्चविधत्वमुक्तम्, पाण्डु
जए इत्यादि ) गोमेजकः २३ चः समुपये, रुचकः मृत्तिका नाम देशविशेषे या धूलिरूपा सती पाराष्ट्र इति
२४ अङ्क: २५ स्फटिकः २६ चः पूर्ववत् . लोहिताक्षः २७ प्रसिद्धा तदात्मका जीवा अप्यभेदोपचारात् पाण्दुमृत्ति
मरकतः २८ मसारगल्लः २१ भुजमोचकः ३० इन्द्रनीलकेत्युक्ला । (पणगमट्टिय ति)नद्यादिपूरप्लाविते देश नद्यादि
श्च ३१ चन्दनो ३२ गैरिको ३३ हंसगर्भः ३४ पुलकः ३५ पूरे ऽपगते यो भूमौ श्लक्ष्णमृदुरूपी जलमलापरपर्यायः प
सौगन्धिकश्च ३६ चन्द्रप्रभो ३७ वैड्यो ३८ जलकान्तः कः सा पनकमृत्तिका तदात्मका जावा अप्यभेदोपचारात्
३६ सूर्यकान्तश्च ४० । तदेवमाद्यगाथया पृथिव्यादयश्चत. पनकमृत्तिका । निगमनमाह-( सेत्तं सरहबायरपुढविका
दशभेदा उक्नाः, द्वितीयगाथयाऽपी हरितालाऽऽदयः, तृइया ) सुगमम् ।
तीयगाथया गोमेज काऽऽदयो नव, तुर्यया गाथया नवेति स. से किं तं खरवादरपुढविकाइया । खरवादर
ङ्ख्यया चत्वारिंशत् ४०। (जे यावन्ने तहप्पगारा इति)
येऽपि चान्ये तथाप्रकारा मणिभेदाः पदरागाऽऽदयस्तेऽपि काइया अणेगविहा परमत्ता । तं जहा
खरबादरपृथिवीकायत्वेन वेदितव्याः।(ते समासो इत्यादि) "पुढवी य सकरा वा-लुया य उवले सिला य लोणू से । ते सामान्यतो बादरपृथिवीकायिकाः समासतः सङ्क्षेपेण अय तंव तउय सीसे, रुप्पसुवप्मे य वरे य॥१॥ द्विविधाः प्राप्ताः। तद्यथा-पर्याप्तकाश्च अपर्याप्तकाश्च । तत्र येहरियाले हिंगुलुर, मणोसिला सीसगंजणपवाले।
उपर्याप्तकास्ते स्वयोग्याः पर्याप्तीः साकल्येनासम्प्राप्ता इति ।
अथवा असम्प्राप्ता इति विशिष्टान् वर्णाऽऽदीन अनुपगता. अभपडलब्भवालुय, बादरकाए मणिविहाणा ॥२॥
स्तथाहि-वर्णाऽऽदिभेदविवक्षायामेते न शक्यन्ते कृष्णादिगोमेज्जए य रुयए, अंके फलिहे य लोहियक्खे य । वर्णभेदेन व्यपदेष्टुम्। किं कारणमिति चेत् ?,उच्यते-इह शरीमरगयमसारगल्ले, भुयमोयग इंदनीले य॥३॥ राऽदिपर्याप्तिषु परिपूर्णासु सतीषु वादराणां वर्णादिविभा. चंदण गेरुय हंस, पुलए सोगंधिए य बोधवे।
गः प्रकटो भवति नापरिपूर्णासु, ते चापर्याप्ता उच्चासपर्याचंदप्पभ वेरुलिए, जलकंते सूरकंते य ॥४॥"
प्स्याऽपर्याप्ता एव नियन्ते ततोन स्पष्टतरवर्णाऽऽदिविभाग इ
त्यसम्प्राप्ता इत्युक्तम् । ननु कस्मादुच्छासपर्याप्त्यैवाऽपर्याप्ता जे यावणे य तहप्पगारा ते समासो दुविहा पन्नता। नियन्ते नोर्वाक् शरीरेन्द्रियपर्याप्तिभ्यामपर्याप्ता अपि?। उच्यतं जहा-पज्जत्तगा य, अपज्जत्तगा य । तत्थ णं जे ते
ते-तस्मादागामिभवाऽऽयुर्वद्धा नियन्ते सर्व एव देहिनो नाबअपज्जत्तगा ते णं असंपत्ता, तत्थ णं जे ते पज्जत्तगा
ध्वा,तच शरीरेन्द्रियपर्याप्तिभ्यां पर्याप्तानां बन्धमायान्ति ना
न्यथा इति । अन्ये तु व्याचक्षते-सामान्यतो वर्णाऽऽदीनसएतेसिं वहादेसणं गंधादेसेणं रसादेसेणं फासादेसेणं म्प्राप्ता इति,तश्च न युक्तं,यतः शरीरमावभाषिनो वर्णाऽऽदया, सहस्सग्गसो विहाणाई, संखज्जाई जोणिप्पमुहसतस- शरीरं च शरीरपर्याप्त्या सात इति(तत्थ णं जे ते पजत्तगा हस्साई, पज्जत्तगणिस्साए अपग्जत्तगाऽवक्कमंति, जत्थ
इत्यादि) तत्र ये ते पर्याप्तकाः परिसमाप्तस्वयोग्यसमस्तएगो तत्थ नियमा असंखेज्जा । सेतं खरवायरपुढवि
पर्याप्तय एतेषां वर्णादेशेन वर्णभेदविवक्षया, एवं गन्धादेशेन
रसादेशेन स्पर्शादेशेन सहनाप्रशः सहनसङ्ख्यया विधानाकाइया, सेत्तं बायरपुढविकाइया, सेत्तं पुढविकाइया । नि भेदाः। तद्यथा-वर्गा, कृष्णाऽऽविभेदात्पश्च,गन्धौ सुरमीत. ( सूत्र १५)॥
रभेदाडौ,रसास्तिकाऽऽदय पश्च.स्पर्शा मृदुकर्कशाऽवयोगटी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org