________________
पुढची
अन्निधानराजेन्द्रः।
पुढवीकाश्य मा० ० । जं० । ईशानलोकपालसोममहाराजस्याप्रम- पुद्गलान् गृहीत्वाऽनाभोगनिवर्तितेन वीर्येण तद्भावनयनहिन्याम् , स्था० ४ ठा० १ उ० । स्फटिकाऽऽदिपृश्वी शक्तिरिन्द्रियपर्याप्तिरिति । यया पुनरुच्चासप्रायोग्यान पुसचित्ता अचित्ता वेति प्रश्ने, उत्तरम्-स्फटिकाऽऽदिपृथ्वी द्गलानादायोगसरूपतया परिणमय्याऽऽलम्घ्य च मुश्चसचित्ता, " फलिहमणिरयणविद्दुम " इति वचनात्. ति सा उच्चासपर्याप्तिः, यया तु भाषाप्रायोग्यान् पुगरत्नाम्यचित्तानि भवन्ति, “ सुबक्षरययमणिमुत्तियसंखसि लानादाय भाषात्वेन परिणमय्याऽऽलम्ब्य च मुञ्चति सा लप्पवालरयणाणि प्रचित्तानि " इत्यनुयोगद्वारसूत्रप्रान्त
भाषापर्याप्तिः, यया पुनर्मनःप्रायोग्यान पुनलानादाय मनवचनादिति । १० प्र० । सेन० ३ उल्ला०।
स्त्वेन परिणमय्याऽऽलम्थ्य चमुञ्चति सा मनःपर्याप्तिः, एता. पुढनीकाइय-पृथिवीकायिक- । पृथिव्येव कायो' येषां ते श्व यथाक्रममेकेन्द्रियाणां सशिवर्जानां द्वन्द्रियाऽऽदीनां संक्षिा पृथिवीकायिनः, समासान्तविधेस्त एव स्वार्थिककप्रत्ययात्
नां चतुःपञ्चपदसंख्या भवन्ति । उक्तञ्च प्रशापनामूलटीका. पृथिषीकायिकाः । स्था०२ ठा०१ उ० । पृथिवी काठिन्या55
कृता-एकेन्द्रियाणां चतस्रो विकलेन्द्रियाणां पञ्च संशिनां प. दिलक्षणा प्रतीता,सव कायः शरीरं येषां ते पृथिवीकाया,पृ
डिति, उत्पत्तिप्रथमसमय एव ता यथातथं सर्वा अपि युथिवीकाया एव पृथिवीकायिकाः स्वार्थे इकप्रत्ययः । पृथिवी.
गपनिष्पादयितुमारभ्यन्ते,क्रमेण च निष्ठामुपयान्ति। तद्यथाकायजीवेषु एकेन्द्रियभेदेषु, प्रज्ञा० १ पद । दश०।
प्रथममाहारपर्याप्तिस्ततः शरीरपर्याप्तिस्तत इन्द्रियपर्याप्ति
रित्यादि । आहारपर्याप्तिश्च प्रथमसमयमेव निष्पत्तिमुपपता अथ के ते पृथिवीकायिकाः ? सूरिराह
शेषास्तु प्रत्येकमन्तमुहूर्तेन कालेन। श्रथाऽऽहारपर्याप्तिः प्रथ. से किं तं पुढविकाइया । पुढविकाइया दुविहा परमत्ता । मसमय एव निष्पद्यते इति कथमवसीयते ?, उच्यतेतं जहा-सुहुमपुढविकाइया य, बादरपुढविकाइया य ।११। यत आहारपदे द्वितीयोदेशके सूत्रमिदम्-"आहारपजसी. . पृथिवीकायिका द्विविधाः प्राप्ताः। तद्यथा-सूचमपृथिवीका- ए अपजत्तए णं भंते ! किं आहारए श्रणाहारए ?। गोयमा: यिका बादरपृथिवीकायिकावासूदमनामकर्मोदयात्सूक्ष्माः बा. नो आहारए अणाहारए।" इति । ततश्राहारपर्याप्त्याऽपर्या वरनामकर्मोदयाद्वादराः, कर्मोदयजनिते खल्वेते सूक्ष्मवादर- तो विग्रहगतावेवोपपद्यते, नोपपातक्षेत्रमागतोऽपि, उपपातस्वेनापेक्षके बदरामलकयोरिव,सूक्ष्माश्च ते पृथिवीकायिकाश्च क्षेत्रमागतस्य प्रथमसमय एवाऽऽहारकत्वात् ,तत एकसामा. सूचमपृथिवीकायिकाः, चशब्दः स्वगतपर्याप्ताऽपर्याप्तभे- यिकी आहारपर्याप्तिनिवृत्तिः। यदि पुनरुपपातक्षेत्रमागतोऽपि दसूचका, बादराश्च ते पृथिवीकायिकाश्च बादरपृथिवीका- आहारपर्याप्त्या पर्याप्तः स्यात्तत एवं सति व्याकरणसूत्रमित्थं यिकाः,अवापि चशब्दः स्वगतशर्करावालुकाऽऽदिभेदसंसूब- भवेत्-"सिय आहारए सिय अणाहारए।" यथा शरीराकः,तत्र सूक्ष्मपृथिवीकायिकाःसमुद्रकपर्याप्त प्रक्षिप्तगन्धावय- ऽदिपर्याप्तिषु-"सिय श्राहारए सिय प्रणाहारए।" इति। ववत् सकललोकव्यापिनो, बादराः प्रतिनियतदेशचारिणः, | सर्वासामपि च पर्याप्तीनां परिसमाप्तिकालोऽन्तर्मुहर्सप्रमा'तच प्रतिनियतदेशचारित्वं द्वितीयपदे प्रकटयिष्यते । णः, पर्याप्तयो विद्यन्ते येषां ते पर्याप्ताः "अभ्राऽऽदिभ्यः " तत्र सूक्ष्मपृथिवीकायिकानां स्वरूपं
॥७।२।४६॥ इति मत्वर्थीयोप्रत्ययः। पर्याप्तकाश्च ते सूक्ष्मजिशासुरिदमाह
पृथिवीकायिकाश्च पर्याप्तकसूक्ष्मपृथिवीकायिकाः।चशब्दोलसे किं तं सुहुमपुढविकाइया? ।सुहुमपुढविकाइया दुविहा
ब्धिपर्याप्तकरणपर्याप्तरूपस्थगतभेदयसूचको, ये पुनः स्थ
योग्यपर्याप्तिपरिसमाप्तिविकलास्तेऽपर्याप्ता अपर्याप्ताच ते परमत्ता। तं जहा-पजत्तसुहुमपुढविकाइया य, अपजत्तसु
सूक्ष्मपृथिवीकायिकाच अपर्याप्तसूक्ष्मपृथिवीकायिकाः चशहुमपुदविकाइया य । सेतं सुहमपुढविकाइया ।। १२ ।।
ब्दः करणलब्धिनिबन्धनस्वगतभेदद्वयसूचकः । तथाहि-शि अथ के ते सूक्ष्मपृथिवीकायिकाः । सूरिराह सूक्ष्मपृथिवी
विधाः सूक्ष्मपृथिवीकायिका अपर्याप्ताः, तयथा-लब्ध्या,ककायिका द्विविधाः प्रसप्ताः। तद्यथा-पर्याप्तसूक्ष्मपृथिवीका
रणश्च । तत्र ये अपर्याप्तका एष सन्तो नियन्ते ते लयिकाच, अपर्याप्तसूक्ष्मपृथिवीकायिकाश्च । तत्र पर्याप्तिर्नाम ध्य ऽपर्याप्तकाः,ये पुनः करणानि शरीरेन्द्रियाऽऽदीनि न ता
आहाराऽऽदिपुद्गलग्रहणपरिणमनहतुरात्मनः शक्तिविशेषः, स पनिवर्तयन्ति, अथ चावश्यं निवर्तयिष्यन्ति ते करणाच पुद्गलोपचयादुपजायते।किमुक्तं भवति? उत्पत्तिदेशमागते.
पर्याप्ताः । उपसंहारमाह-(से तमित्यादि)त पते सूक्ष्मपृथिन प्रथमसमये ये गृहीताः पुगलास्तेषां तथाऽन्येषामपि प्रति- वीकायिकाः। समयं गृह्यमाणानां तत्सम्पर्कतस्तदूपतया जातानां यः शक्ति तदेवं सूक्ष्मपृथिवीकायिकानभिधाय सम्प्रति बादरपृथिविशेषः आहारादिपुनलखलरसरूपताऽऽपादनहेतुर्यथोदरा
बीकायिकानभिधित्सुस्तद्विषयं प्रश्नसूत्रमाहन्तर्गतानां पुदलविशेषाणामाहारपुरलखलरसरूपतापरिणमनहेतुः, सा च पर्याप्तिः बोढा-माहारपर्याप्तिः,शरीरपर्याप्ति
से किं तं बादरपुढविकाइया । । बादरपुढविकाइया रिन्द्रियपर्याप्तिः,प्राणापानपर्याप्ति षापर्याप्तिर्मनः पर्याप्तिश्च ।
दुविहा परमत्ता । तं जहा-सएहवादरपुढविकाइया य, तत्र यया बाह्यमाहारमावाय खलरसरूपतया परिणमयति
खरवादरपुढषिकाइया य ॥ १३ ॥ सा माहारपर्याप्तिः, यया रसीभूतमाहार रसासृग्मांसदो- अथ के ते बादरपृथिवीकायिकाः । सूरिराह-वावरपू. ऽस्थिमजायकलक्षणसप्तधातुरूपतया परिणमयति साश- थिवीकायिका द्विविधाः प्राप्ताः। तद्यथा-लपणवादरथिरीरपर्याप्तिः, यया धातुरूपतया परिणमितमाहारामिन्द्रियरू- बीकायिकाश्च, खरबावरपृथिवीकायिकाश्च । तत्र श्लपणा ना. पतया परिणमयति सान्द्रयपर्याप्तिः, तथा चायमोंs. मर्णितलीएकल्पा मृदपृथिवी तवात्मका जावा मप्युप न्यत्रापि भवन्तरेलीलः । पञ्चानामिन्द्रियाणां प्रायोग्यान चारता आपणास्ते च ते बादरपूधियीकापिका सषण.
२४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org