________________
पुढवी
(६७२) पडनेया
अनिधानराजेन्द्रः। पुटा पचविक्रयार्था भिद्यन्ते तत्पुटभेदनम् । फयाणकवाणि- यावत्करणात् (महज्जुइए) शरीराऽऽदिदीप्त्या (महाबले) ज्यप्रधाने नगरे, वृ०१उ०२ प्रक० । नि.चू०।
प्राणतो महानुभागे वैक्रियाऽऽदिकरणतः । (महेसको) महेपुडाइणी-देशी-नलिन्याम् , दे० ना० ६ वर्ग ५५ गाथा । श इत्याख्या यस्येति उन्मग्ननिमग्निकामुत्पतनिपतां कुतोऽपि, पुडिंग-देशी-विन्दु-वदनयोः, दे. ना०६ वर्ग ८० गाथा।। दर्पाऽऽदेः कारणात् कुर्वन् देशं पृथिव्याश्चलयेत्. स च चले
दिति ॥२॥ नागकुमाराणां सुपर्णकुमाराणां च भवनपतिविपुढवादिघट्टणादि-पृथिव्यादिघटनादि-पुं० । पृथिव्यप्तेजोवा
शेषाणां परस्परं संग्रामे वर्तमाने जायमाने सति ( देसं ति) युवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाणां संघट्टनपरितापापद्रावणे
देशश्चलेदिति । (इच्चएहिं इत्यादि) निगमनमिति ॥३॥ घु, पञ्चा० १५ विव०।
पृथिव्या देशस्य चलनमुनमधुना समस्तायाम्तदाह-(तिहीपुढवी-पृथिवी-स्त्री०।" उदृत्वादौ" ॥८।१।१३१ ॥ इति
त्यादि) स्पष्टं, किन्तु केवलेव केवलकल्पा, ईषदूनता चेह न ऋत उत्वम् । प्रा०१ पाद । “पथि-पृथिवी-प्रतिचन्मूषिक
विवक्ष्यते,अतः परिपूर्णेत्यर्थः। परिपूर्णप्राया चेति पृथिवी भूः। हरिद्रा-विभीतकेयत्" ॥८।१८८॥ इति मध्येकारस्या
(अहे ति) अघोधनवातस्तथाविधपरिणामो वातविशषो ऽकारः । प्रा०१पाद । “निशीथपृथियोर्वा" ॥८।१ । २१- गुप्येत व्याकुली भवेत्तुभ्योदित्यर्थः। ततःस गुप्तः सन् घनाद६॥ इति थस्य ढः । प्रा० १ पाद । आधारकाठिन्यगुणे म- | वि तथाविधपरिणामजलसमूहलक्षणमेजयेत् कम्पयेत् । हाभते, सूत्र०१०१०१ उ०। प्रज्ञा० । ग० । गन्धत- (तानिनोनन्तरं मनोभाजितः
(तए णं ति)। ततोऽनन्तरं स घनोदधिरेजितः कम्पितः मात्रात्पृथिवीगन्धरसरूपस्पर्शशब्दवती । सूत्र १ श्रु०१ सन् केवलकल्पां पृथिवीं चालयेत् , सा च चलेदिति । देवो अ० १ उ० । मृत्तिकायाम् , भ. १५ श० । सूत्र० । भुवि, |
वा ऋद्धिम्परिवाराऽऽदिरूपां, दुर्ति शरीराऽदेर्यशः पराक्रम स्था०३ ठा०४ उ० । नरकपृथिव्यः
कृतां ख्याति बलं शरीरं वीर्य जीवप्रभवं पुरुषकारं साभिमा
नव्यवसायनिष्पन्नफलं तमेव पराक्रममिति । बलवीर्याऽऽयपदरायगिहे०जाव एवं बयासी-कई गं भंते ! पुढवीओ प
र्शनं हि पृथिव्यादिचलन विना न भवतीति तद्दर्शयन् तां पत्ताओ? गोयमा ! सत्त पुढवीओ पप्पत्ताओ। तं जहा
चलयेदिति । देवाश्च वैमानिका इति असुरा भवनपतयस्तेषां रयणप्पभा० जाव अहे सत्तमा । भ० १३ श० १ उ०।। भवप्रत्ययं वैरं भवति । अभिधीयते च भगवत्याम्-"फि पत्तिय
अएमस्थाने, " ईसिप्पभारा पुढवी" इत्यधिकमष्टमा । णं भंने! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति | स्था० १० ठा० । ( पता नरकपृथिव्यो ' णरग ' शब्दे| या गोयमा! तेसि गं देवाणं भवपच्चइए घराणुबंधे ति।" चतुर्थभागे १९०४ पृष्ठे व्याख्याताः। गोत्राण्यासां 'गरग' ततश्च संग्रामः स्यात्तत्र च वर्तमाने पृथ्वी चलेत्तत्र तेषां म. शब्दे चतुर्थभागे १६०४ पृष्टे व्याख्यातानि)
हाव्यायामत उत्पातनिपातसम्भवादिति । (इच्चेएहीत्यादि) पृथिवी चलेत्
निगमनमिति । स्था० ३ ठा०४ उ० । तिहिं ठाणेहिं देसेहिं पुढवी चलेजा । तं जहा-अहेण
एकैकस्याः ३ बलयानिमिमीसे रयणप्पभाए पुढवाए उराला पोग्गलागि चलेजा. एगमेगा णं पुढवी तिहिं बलएहिं सव्वो समंता संपतए णं ते उराला पोग्गला णिवत्तमाणा देसं पुढवीए रिक्खत्ता । तं जहा-घणोदहिवलएणं, घणवायवलएणं, चलेजा, महोरए वा महिड्डिए० जाव महेसक्खे, इमीसे तणवायवलएणं ॥ रयणप्पभाए पुढवीए अहे उम्मजणिमजियं करेमाणे देसं (एगमेगेत्यादि ) एकैका पृथिवी रत्नप्रभाऽऽदिका सर्वतः। पुढवीए चलेजा, णागसुवरमाण वा संगामंसि बमाणसि
किमुक्तं भवति?-समन्तादथवा दिक्षु विदिचु चेत्यर्थः,सम्परिदेसं पुढवीए चलेजा, इच्चेएहिं ठाणेहिं केवलकप्पा
क्षिप्ता वेष्टिता पाभ्यन्तरं घनादधिवलयं ततः क्रमेणेतरे तत्र
घनः स्न्यानो हिमशिलावत् उदधिर्जलनिचयः स चासौ स पुढवीए चलेजा । तं जहा-अहेणं इमीसे रयणप्पभाए
चेति घनोदधिः, स एव वलयमिव वलयं कटकं घनोदधिवपुढवीए घणवाए गुपेजा, तए णं से घणवाए गुविए स- लयं,तेन । एवमितरेप,नवरं घनश्चासौ वातश्च तथाविधपमाणे घणोदहिमेएज्जा,से घणोदहीए एइए समाणे केवल- रिणामोपेतो घनवात एवं तनुवातोऽपि, तथाविधपरिणाम कप्प पुढविं चालेजा, देवे वा महिड्डिए. जाव महेसक्खे एवेति । भवन्त्यत्र गाथाःतहारूवस्स समणस्स माहणस्स वा इड्डूि जुतिं जसं बलं
"न वि य फुसति अलोग,चउसु पि दिसासु सवपुढवाओ। बीरियं पुरिसकारपरकम उवदंसेमाणे केवलकप्पं पुढवि चा
संगहिया बलाहिं. विक्खंभं तेसि वोच्छामि ॥१॥
छ चव १ अद्धपंचम २, जायण अद्धं च ३ हौति रयणाए । लेजा, देवासुरसंगामंसि वा वट्टमाणंसि केवलकप्पा पुढवी
उदही १ घण २ तणुवाथा, ३ जाहासंखण निहिट्ठा ॥२॥ चलेजा, इच्चेपहिं तिहिं।।
तिभागो १ गाउय चेव २, तिभागो गाउयस्त य ३। स्पर्ष कंवल देश इति भागः पृथिव्या रत्नप्रभाभिधाना- आइधुवे पक्खयो, अहो अहो जाव सत्तमियं ॥ ३॥" या इति । (अहे ति ) अधः (ोरालि त्ति) उदाराः वा- इति । स्था० ३ ठा०४ उ०। लोष्ठाऽऽहिरहितायाम् दश०४ दरा निपतेयुर्विश्रसापरिणामात् ततो विचटेयुरम्यतो वा- अलग सन्या भामा भामेतिवत् । नदीतटभिसादिरूपायां शुद्धSऽन्य तत्र लगेर्यन्त्रमुक्तमहोपलवत् । (तए णं ति)त- पृथिव्याम् ,प्रज्ञा०१ पद । जी० पृथिवीकायिके सत्वे,सूत्र०१ तस्ते निपतन्ना देशं पृथिव्याश्चलयेयुरिति । पृथियोदशश्चले. शु०७०। सुपाचजिनमातरि,प्रया १२ द्वार। पश्चिमरुचकदिति महोरगी व्यन्तरविशपः॥१॥(महि डिए)परिवारादिना यरपर्वतस्य हिमपरकूटदि कुमारीमहत्तरि कायाम् स्था०टा०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org