________________
पुट्टिल
अन्निधानगजेन्द्रः ।
पुममेयण तोऽयमन्यः संभाव्यत इति । स्था०८ ठा० । प्रियमित्रप्रव- पुट्ठ लाभिय-पृटलाभिक-पुं० । पृष्टस्यैव हे साधी ! कि ने ज्यादायके प्राचार्य, आव० १ अ०।
दीयते इत्यादिप्रशिनतस्य यो लाभः स यस्यास्ति स नथा। पुत्तो धणंजयस्सा, पुट्टिलपरिपाइ कोडिसबढे।
औ० । तथाविधभिक्षाभिग्रहग्रहिले साधा. मूत्र०२श्रु०२०। नंदण छत्तग्गाए,पण (चउ) वीसाउं सयसहस्सा ॥४४६।। पुट्ठवागरण-पृष्टव्याकरण-न० । प्रश्नितानां सूत्रितानां सकृद् पव्व पुहिले सय-सहस्स सव्वत्थ मासभत्तेणं ।
द्विर्वाऽभिधानरूपायां भाषायाम् , पञ्चा) १८ विव.।। पुप्फुत्तर उववनो. तो चुओ माहणकुलम्मि ॥४५०||
पुट्ठसेणियापरिकम्म-पष्टश्रेणिकापरिकर्मन्-न । रट्रिवादस्य अक्षरार्थः स्पष्टः । भावार्थः कथातो ज्ञेयः
परिकर्मभेदे, स० १२ प्रक। "ततोऽपरविदेहेपु, मूकापुर्या महीपतिः ।
पुढापुट्ठ-स्पृष्टाऽस्पृष्ट-न० । दृष्टिवादसूत्रभदे, स० १२ अग। धनञ्जयस्य धारिण्याः, पत्न्याः कुक्षौ समीयिवान् ॥ १॥ पुहि पुष्टि-स्त्री० । उपचीयमानपुण्यतायाम, पो) ३ यिव० । चतुर्दशस्वप्नराजा-35ख्यातचक्रधरर्द्धिकः ।
चित्तस्य शुद्धस्य पुण्योपचये, ध० १ अधि) । परितोष, काले सा सुषुवे सून, सर्वसम्पूर्णलक्षणम् ॥२॥
षो०४ विवाजी । पुण्योपचयकारणत्वात् त्रयोविंशगी. प्रियमित्र इति नाम, पितृभ्यां तस्य निर्ममे ।
णानुशाया भेदे. प्रश्न०१ संब० द्वार । वईमानः शशीवाऽऽप, सकलत्वं द्विधाऽपि सः ॥ ३॥ प्रष्टि-स्त्री० । " स्वराणां स्वराः प्रायोउपभ्रंश" ॥८४३२६ ॥ निर्मिः कामभोगेभ्यः, पार्थिवोऽथ धनञ्जयः ।
इति ऋत उः । प्रा०४ पाद । पृच्छायाम् , स्था०२ठा० उ०। प्रियमित्रं सुतं राज्ये, स्थापयित्वाऽग्रहीद् व्रतम् ॥४॥
पुद्विम-पुष्टिमन्-पुं० । वाणिजकग्राम भद्रायाः सार्थवाह्याः मित्रवप्रियमित्रस्य, प्रतापैकमहोदधेः ।
स्वनामख्याते पुत्रे, स च वीरान्तिक प्रवज्य संलेखनया चक्रप्रभृतिरत्नानि, क्रमादासंश्चतुर्दश ॥ ५॥
मृत्वा सर्वार्थसिद्ध उपपद्य सतश्च्युत्वा महाधिदेहे वर्षे सेपटखराउविजय सोऽपि. प्राग्वदन्यान्यचक्रिवत् ।
त्स्यतीति अनुत्तरोपपातिकदशानां तृतीय तथा पष्ठऽध्ययने कृतचक्राभिषेकः स-मीत्या गज्यमपालयत् ॥ ६॥ अन्यदा पाहिलाऽऽचार्यो-पान्ते धर्म निशम्य सः ।
सूचितम् । अनु०। सुतं राज्य निवेश्याऽथ, प्रावाजीत्सर्वशत्रुजित् ॥ ७ ॥
पुट्ठिया-पृष्टिजा-स्त्री०। पृष्टिः पृच्छा, ततो जाता पृष्टिजा। वर्षकोटी तपस्ने, शुक्रे सर्वार्थयानके।
प्रश्नजनित व्यापारे, स्था०२ ठा०। पूर्वलक्ष चतुरशी-त्यायुम॒त्वा सुरोऽभवत् ॥८॥
स्पष्टिजा-स्त्री० । स्पृष्ठिः स्पर्शनं, ततो जाता स्पृष्टिजा। च्युवेह भरते छत्रा-यां पुर्या जितशत्रुतः ।
स्पर्श नजे क्रियाभेदे, स्था०२ ठा० । पृष्टं प्रश्नः वस्तु षा तदभद्रादेव्यां स उत्पेदे , नन्दनी नन्दनाऽऽहयः॥६॥ स्ति कारण वेन यस्यां सा पृष्टिजा । प्रश्नजनित क्रियाधितं न्यस्यौद्यौवनं राज्ये, जिनश जुनराधिपः।
शेष, स्था० २ ठा०। प्रावाजीनन्दना राज्यं. शशासेन्द्र इव क्षितौ ॥१०॥ स्पष्टिका-स्त्री स्पृष्टिः स्पर्शनं तदस्तिकारणत्वेन यस्यां सा चतुर्विशत्यदलक्षी, जन्मतोऽतीत्य नन्दनः ।
स्पृष्टिका । स्पर्शजे क्रियाविशेपे, स्था०२ ठा। जीवादीन पाहिलाऽऽचार्यपाश्चय, संयम स प्रपन्नवान् ॥ ११ ॥ रागाऽऽदिना पृच्छतः स्पृशतो वा क्रियायाम् . स्था० ५ ठा० मामापवास्यब्दलक्ष, श्रामण्यं स प्रकर्पयन् ।
२ उ । “पुट्टिया किरिया दुविहा परमत्ता-जीवपुट्टिया चव, विशल्या स्थानका प्राग्व तीर्थकृत्कर्म निर्ममे ॥ १२॥"
अजीवपुट्ठिया चेव । " श्राव०४ अ०। "जीवपुट्टिया जीवाश्रा) का अ।।
धिगारं पृच्छति । रागदोसेणं अजीवाधिगारं वा । अहवा पुपट्ट-पुष्ट-त्रि)। " प्रस्यानुऐटासंदष्ट " ॥ ८ ॥२॥ ३४ ॥ इति द्विय त्ति फरिसणकिरिया, सा वि जीवषु ट्ठिया चेव अजीवपुप्रस्य हः । प्रा०२ पाद । उपचितमांमलतया पुष्टिभाजि, उ- ट्ठिया चेव।" श्रा० चू०४ अ०। श्रहवा पुट्टिया फारसणांकन) ७ अ०। ज्ञा० । प्रदशप्रक्षपनः पाषित, भ०१३ श०६उ० । रिया, तत्थ जीवफरिसणाकरिया इत्थी पुरिसणपुंसर्ग वा स्पत--बि)। " उदृत्वादी" ॥८।१।१३१ ॥ इति त उ. फरिसति । संघडियं ति भणियं होइ । अजीवसु सुहणिस्वम । प्रा०पाद । व्याप्त, श्रा) म १ श्र।। प्राञ्छिते.
मित्तं मियलोभादिवत्थुजायं मोत्तिगादि वा रत्नजायं फरिसुघृष्ट वृ।१ उ०२ प्रक) । श्रा) चू० । भ०। सूत्र। छुने,
सति ।' प्राव. १ अ.)! मूत्र) श्र० ३ ० १ उ० । स्था) । उत्त० । अभिद- पुड-पूट-पुं० । न०। सम्बद्ध दलद्वय, स. ३० सम० । नि० ते, उत्त।२ ।। आश्लिप, उत्त० २ ।। स्पृश्यत इति | चू० । कोष्ठपुटे, रा०।। स्पृष्टम् । तनी रेणुवदालिङ्गितमात्रे, विशे। ("पुटं सुणेइ पश-दशी-पिण्डीकृतार्थे, दे० ना.६ वर्ग ५४ गाथा। मई, रुवे पुण पासए अपुटुं तु । " ' इंदिय ' शब्दे द्वितीयभागे ५५६ पृष्ठे व्याख्यानम् ) कञ्चुकबन्छुप्ते, उत्त०
पुडग पुटक-न । खल्लके, वृ. १ उ०३ प्रक०। ३ अ) । सूत्र । जीवप्रदशरात्मीकृत कर्मणि, विशे० ।
पुडपाग-पुटपाक-पुं। कुष्टिकानां कणिकाऽऽवेष्टितानामग्निना भ०।सकत घनकटितसचीकलाप न
पचने,पाकविशेषनिष्पन्ने औषधविशेषे च । ज्ञा०१ श्रु०१३। णि. प्रज्ञा० २० पद ५ द्वार।
पुडमेयण-पुटभेदन-न० । “ नाणा दिसाऽऽगयाणं, भिजति पुट्टपूच्च-स्पष्टप्रवे-त्रि० 1 प्रारब्धपूर्व, प्राचा० थु० अ० पुडा उ जत्थ भंडाणं । पुडभेयणं तगं...... ..... ॥॥" ३०॥
नानाप्रकाराभ्यो दिग्भ्य भागतानां भाण्डानां कुकुमादीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org