________________
पुच्छगा।
श्रक्षेपे यदि स च नाम न सर्वाजीवो नमस्कारस्तर्हि म किस्वरूपो जीवो नमस्कारः किं स्वरूपो वाऽनमस्कार इति पृच्छा ? । अ० म० १ श्र० । विशे० स्था० । पुच्छणी - पुच्छनी स्त्री० ! श्रविज्ञातस्य संदिग्धस्य चार्थम्य हानाथै तदनियुक्तप्रेरणरूपायां भाषायाम् भ० १० श० ३ उ० | मार्गाऽऽदेः कथञ्चित् सूत्रार्थयोर्वा प्रश्ने, स्था० ४ ठाउ । प्रज्ञा । संथा० । श्रवघाटिनीनामुपरि निविडनराऽऽहानहेतुव तरतु विशेषस्थानीये, जी०। मूलटीकाकारः 'श्रीहाडनीहार' ग्रहणं महत्तुलकं तु पुच्छ नी इति । जी० ३ प्रति० ४ श्रधि० । पुच्छबाल - पुच्छबाल-पुं० । लाङ्गूल केशे तं० । पुच्छा - पृच्छा-त्री० प्रश्ने, दश० १ श्र० । सामाचारीव्याख्यायाम् ० ० १ ० । ('उसह' शब्दे ११ पृष्ठे विवेचि नमेतत् । ब्राहरणदीप दश ।
पुच्छा फोशिओ खलु निस्सारणम्मि गोयमस्सामी । नाहियवाई पुच्छे, जीवत्थितं आणिच्छंतं ॥ ७८ ॥
,
पृच्छायां प्रश्न इत्यर्थः कोशिकः अणिकपुत्रः खलूदाहरणम्-" जहा तेरा सामी च्छो-चक्कवट्टिणी अपरिचत्तकामभोगा कालमा कालं किया कर्हि उवअंति ? । सामिया भणिय अहे सत्तमीए चक्रवट्टिणी उ ववजति । ताहे भगइ श्रहं कत्थ उववज्जिस्सामि ? । सा. मिणा भवितुमंद सो भण-श्रहं सत्त मीए किं न उबवजिस्सामि ? | सामिया भणियं सत्तमांद चको उपजेति ताहे सो भगर अकि न होमि चकबट्टी ?, मम विचउरासी दंतिसयसहस्सा शिखामिया मत रणाणि निहीओ रात्थि । नाहे सो कित्तिमाई रयणाई करिता श्रवतिउमारद्धो, तिमिसगुहार पविसिउं पवतो, भणिश्रो य किरिमाल - एं बोलीणा चकवट्टिणो वारस वि, विणस्सिहिसि तुमं, वारिजंती विण ठाइ, पच्छा कयमालपण श्राश्री, श्री य छट्टि पुढवि गो, एयं लोइयं । एवं लोगुत्तरे वि यस्तु धरिया अझ ऊय पृच्छया पुच्छि ताय सकणिजाणि समायरियव्वाणि श्रसक्कणिजाणि परियाणि । भणियं च पुच्छर पुण्य पं दिए सारे वरण मा मलेवविलित्ता, पारत हियं ण जाणिहिद ॥ १ ॥ " उदाहरणंदेशता पुनरस्याः मिहितैकदेश पत्र प्रदान तेनेव चोपदारादिति । ए यं तावचरण करणानुयोगमधिकृत्य व्याख्यातं पृच्छाहा अ] प्रयानुयोगचक्रव्यनामचास्य मा थोपन्यासानुलोमतो निधावनमभिधानुका आनि श्रावचनद्वारम् । दश० । ( तच्च णिस्सावयण' शब्दे चतुर्थभागे २१४२ पृष्ठे गतम् ) अधुना इज्यानुयोगमधिकृत्य
-
तत्रेदं गाथादलम् - ( ' गाहियवाई' इत्यादि) ना स्तिकवादिनं चार्वाकं पृच्छे जीवास्तित्वमनिच्छन्तं सन्तमिति गाथा: र्थः किंपृच्छे
hi ति नत्थि आया, जेण परोकखेत्ति तव कुविन्नाणं । होइ परोक्खं तम्हा, नत्थि त्ति निसेहर को शु १ ॥७६॥ ? केनेति केन हेतुना ?
,
3
नास्त्यात्मा
न विद्यते
Jain Education International
( ६७०) अभिधानराजेन्द्रः ।
,
म.
"
जीव इति पृच्छेत् ? सव्वात् येन परोक इति येन प्रत्यक्षेण नोपलभ्यत इत्यर्थः स च वक्तव्यः भद्र ! कुविज्ञानं ' जीवास्तित्वनिषेधकध्वनिनिमित्तत्वेन तनिषेधकं भवति परोक्षम् श्रन्यप्रमातृणामिति
" 6
तव
6
"
तस्मात् भवदुपन्यस्तयुक्त्या नास्तीति कृत्वा निषेधते को नु ? विज्ञानाचे विशिष्टानुत्पत्तेः । इति गाथाऽर्थः ॥ दश० १ ० । ( पृच्छा ऋषभकाले जाता इति उस ह शब्दे तृतीयभागे ११ पृष्ठे गतम् )
"
( मार्गे कथं पृच्छा कर्त्तव्येति 'बिहार' शब्दे ) " कत्थर पुच्छर सीसो कहि च पुच्छापर्यति आपरिया। सीसाणं तु हियडा विउलतरागं तु पुच्छार ॥ १ ॥ " ति । अपुच्छतोऽपि शिष्यस्य हिताय तत्वमाख्येयमिति । स्था० ३ डा० २ उ० ।
12
पुच्छिय-पृष्ट-त्रि । शीप्सिते, दशा० १० अ० । पुच्छियह - पृष्टार्थ- पुं० । पृष्टोऽर्थो येन सः सांशयिकार्थप्र नकरणात् । दश० १ श्र० भ० । परस्परतः कृतप्रश्नविषयीकृतार्थे, भ० ११ श० ११ उ० । श्र० । " गहिय ट्ठा पुष्षा विणिवा " दर्श३ तच्च । पुच्छे यन्त्र - प्रष्टव्य - वि० । शीप्सितव्ये, कल्प० ३ अधि
क्षण । भ० !
1
पुहिल
-
,
पुज पूज्य वि० सर्वजनस्साये उस० १ ० पूजवि पुज्ज-पूज्यतुमर्हे उत्त० १ श्र० । पञ्चा० । पूज्यं व वस्तु द्विविधम्जीवरूपं जिनादि, श्रजीवरूपं च प्रतिमाऽऽदि । विशे० । ( 'रामोकार ' शब्दे चतुर्थभागे १८३८ पृष्ठे व्याख्यातम् ) पुज्जसत्थ- पूज्यशास्त्र - पुं० । पूज्यं सकलजनश्लाघाऽऽदिना पूजार्ह शास्त्रमस्येति पूज्यशास्त्रः । शास्त्रस्य विशेषेण पूजके विनीते । उत्त० १ श्र० । पूज्यशास्त्रक पूज्यः शास्ता गुरुरस्वेति पूज्यशास्त् कः पूज्यस्याऽपि शास्तुर्विशेषेण पूजके । उत्त० १ श्र० । पूज्यशस्त त्रि० । पूज्यश्चासौ शस्तश्च पूज्यशस्तः । सर्वत्र प्रशंसाssस्पदत्वेन पूज्ये, शस्ते च । उत्त० १ ० पुष- पुण्य-ग"
01
-
"८४२६३ ॥ ६ति मागध्यां एयस्थाने अकाराऽऽकान्तारः । शुभकर्मणि प्रा० ४ पाद ।
For Private & Personal Use Only
| ।
भवति। चुम्बकम्मो 'शु
पुत्रकम्म- पुरुषकर्मन्न०ः८४२०५ ॥ ॥
"
" इति पेशाः स्थाने भकर्मणि प्रा० ४ पाद । पुत्रमाह-पुण्याहन पो" ॥ २४ २०५ ॥ इि पैशाच्यां एयस्थाने ज्ञः । प्रा० ४ पाद ।" न्यण्यशओं || ८ | ४ | २६३ ॥ इति मागध्यां एयस्थाने द्विरुक्को प्रकारः । पुण्यतिथी प्रा० ४ पाद । पुट्टय- पोट्टज - त्रि । जठरोद्भवे तं । पुट्टिल - पोट्टिल - पुं । स्वनामख्याते अनगारे, स्था० ६ ठा० । पो हिलो नगारोनरोपपातिकाऽचीती हस्तिनापुरवासी भद्राभिधान सार्थवाहीतनयो द्वात्रिंशद्वार्यात्यागी महावीरशिष्यमा संलेखना सर्वार्थसिद्धोपन महाविदेहा राम अयं विभगामीति गतिस्त
0
1
www.jainelibrary.org